Book Title: Hisayasu Kobayashi
Author(s):
Publisher:
View full book text
________________ 400 प्रमाणवात्तिक-भाष्यम् [ 3 / 363 यद्यकः कथनाना प्रकाशते / नाना चेत्प्रकाशते तदेकता हीयते / यतः। 'अन्यस्यान्यत्वहानेश्च; नाभेदो(ड)रूपदर्शनात् / रूपाभेदं हि पश्यन्ती धीरभेदं व्यवस्यति // 356 // अन्यस्याप्येतदेव तत्त्वं यदभेदप्रतिभासनं नाम / अन्यस्याप्यन्यथात्वं नास्त्येव / / नेष्यत एवेति चेत् / एवन्तहि रूपभेदप्रतिभासने सति कथमभेदाभ्युपगमः / यदि नाम भवता नेष्यते भेदः स तु पुनरप्रतिभासमानेपि कथमभ्युपगन्तव्यः। रूपाभेददर्शने हि सत्यभ्युपगमः साधुः। यदि सर्व एव ते भेदाः प्रकाशरूपाः सर्वेषां सध्यता / अथाप्रकाशरूपाः कथमप्रकाशाः प्रकाशादभिन्नाः। प्रकाशत्वे (?त्व आ)त्मवत्सर्व एव सत्या भवेयुः। आत्मवदेव / प्रकाशरूपतैव चात्मनो रूपं ततः सर्व एवात्मानः स्युः। ततः परिणामपक्षक्षयः।। अथ बहुत्वं भ्रांतिः। तथा सति न किञ्चिदिति प्राप्तं सकलमेव शून्यम्भवेत् / भ्रान्तिरपि नामात्मव्यतिरेकेण नवास्ति / किम्वा भ्रान्तिरिति नामकरणेन / अभावे भ्रान्तेः सर्वमेतन्न भविष्यतीति न तत्वं भेदः। ततोऽतत्त्वाभासनिमितत्वादभ्रान्तिरिति व्यवस्थाप्यते / नास्यास्ति भ्रान्तिता यावन्निवर्त्यत्वं न सिध्यति (1) निवर्त्यत्वे च विज्ञाते भ्रान्तिरेवेति गम्यते // 1014 // भ्रान्तिनिश्चयमासाद्य प्रवर्तन निवृत्तये / ततो निवृत्तिरित्येच्चक्रकं केन शाम्यतु // 1015 / / तस्मात् / भावा येन निरूप्यन्ते तद्रूपन्नास्ति तत्त्वतः। यस्मादेकमनेकञ्च'रूपं तेषान्न विद्यते // 460 // . एकं न विद्यतेऽनेकत्त्वेन प्रतिभासनात् / असम्वेदनञ्च न प्रतिभातीति सम्वेदनात्मना तेन भाव्यम्। स्वसम्वेदने चानेकत्वाप्रतीतेः / / अथ तत्रान्तर्गतत्वात् प्रतीयन्ते तदन्तर्गतत्वं न प्रतीयत इति तदपि न शक्यम्वक्तुमित्युवतं / / अथवा यस्मादेकं चित्राकारमनेकञ्च न विद्यत एव / कथन्तहि भेदप्रतिभासः। न भेदः प्रतिभातीति प्रतिपादितं प्रतिपादयिष्यते च। अथवा सकलमेव भेदरूपमन्यथा च भावनाबलादवभासत इत्यसत्त्य शक्यन्ते हि भावयतो विपरीतभावनया निवर्तयितुमित्यशक्यनिवर्तनता नास्तीति निश्चयादसत्यम् / ननु / साधर्म्यदर्शनाल्लोके भ्रान्ति मोपजायते / अतदात्मनि तादात्म्यव्यवसायेन नेह तत् // 361 // अदर्शनाजगत्यस्मिन्नेकस्यापि तदात्मनः / अत्रोच्यते / न साधर्म्यदर्शनादेव भ्रान्तिः। अस्तीयमपि यांत्वन्तरुपप्लवसमुद्भवा // 362 // .. दोषोद्भवा प्रकृत्या सा वितर्तप्रतिभासिनी। अनपेक्षितसाधर्म्यगादिस्तैमिरादिवत् // 363 // 'अन्यस्या-इति हे. पुस्तके / 2 रूपाभेदेपि पश्यन्ती धीरभेदव्यवस्थितिः -हे. पुस्तके / 3 एकं वा-इति हे. पुस्तके। . B. वितथ

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102