Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 
Catalog link: https://jainqq.org/explore/269721/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ [PVA 373.5) evam paraparikalpitam visesanamo anudya yadi tan nirakriyate ka ivatra dosah/ . de Itar gzhan gyi kun brtags pa'i khyad par rjes su brjod nas / gal te 'gog par byed na / 'di la mi 'thad pa ci yod / anenedam api nirakstam /yad aha / bahirbhavaprasiddhatvat tenanalambana matih / kathan cal sadhyate naisa pakso hi jnayate tada 592 117817/ (See SV Niralambana 57) 'dis ni ji skad du / phyi rol dngos po med pa'i phyir // de yis dmigs pa med 'dod pa // ji Itar bsgrub bya de %D42a6% yi tshe; ; phyogs 'di shes par 'gyur ma yin II (781) zhes gang brjod pa de yang bsal ba yin no // tatha hi593 / 'di Itar / [S. 42] yathanyabodhanasakter naprasiddhe visesane 594 / paksasiddhis tathaiva syad visesanavisesane 1/782/1 (See SV Niralambana 58) dper na gzhan rtogs nus med pas // khyad par rab tu ma grub na // phyogs mi 'grub pa de bzhin du // khyad par khyad par yang 'gyur ro II (782) naprasiddhe padarthe hi vakyarthah sampratiyate / tatpurvakatvat paksas ca vakyarthah sthapayisyate 1/783|| (See SV Niralambana 59) tshig don grub pa med par ni // ngag %D42a7% don rtogs med de ni de // sngon 'gro can phyir phyogs kyang ni // ngag gi don du rnam gzhag bya // (783) matvarthasya sadhyatvam iti sthapayisyata iti / Idan pa'i don bsgrub par bya ba yin no zhes gzhag par bya'o zhe'o // sqoparaparikal pitam visesanam S; paraparikalpitavisesanam M (188b7). 59 kathan ca S; katham hi M (188b7). 592ada S, de yi tshe T; yada M (188b7). 593 As to 'tatha hi', I follow the reading of M (188b7) and T. S puts it in front of v.781. 394 visesane S; visesanam M (18867). Hisayasu Kobayashi_92 Page #2 -------------------------------------------------------------------------- ________________ tad etad asad eva / yenaiva bahyam alambanam asiddham paramarthatah $95 parena kevalam abhyupagatam $596 tata eva nisedhyate /597 bhrantinirasaya sadhanapravitter ity etat S98 pascat prati padayisyate / de ni ma yin te / gang gi phyir don dam par phyi rol gyi dmigs pa ma grub kyi gzhan gyis khas blangs pa tsam 'ba' zhig tu zad ba %D42b1% de nyid kyi phyir dgag par bya ba yin te / 'khrul pa bzlog pa'i phyir sgrub par byed pa 'jug pa yin no zhes phyis ston par 'gyur ro // pramanaprasiddhasya999 tu katham abhavah sadhyah syat / pramanasya badhanadvareneti cet / na, pramanasya pramanena badhanayam anasvasena pramanatocchedaprasangat / na viruddhavyabhicari nama sambhavatitio pratipadayisyamah / tshad mas rab tu grub pa yin na ji Itar med par sgrub par 'gyur / tshad ma la gnod pa'i sgo nas so zhe na / ma yin te / tshad ma la tshad mas gnod na %D42b2% yid brten du med pas tshad ma chad par thal ba'i phyir ro //'gal ba 'khrul pa med pa can // zhes bya ba ni yod pa ma yin no zhes bstan par bya'o // desakaladau drstasyanyatra nisedha iti cet / na, bhrantyabhavatool / gal te mthong ba yul dang dus la sogs pa gzhan du 'gog go zhe na ma yin te / 'khrul pa med pa'i phyir ro // na hi desantaradau yad drstam anyatra kalpyate / bhrantyabhavena tatrasya vithabhavaya 2 sadhanam //7841/003 yul la sogs pa %D42b3% gzhan du mthong ba ni gzhan du brtags pa ma yin te / 'khrul pa med pas der de med par sgrub pa'i don med do II (784) atha kutascic chastrad anyato va pramanabhasad004 anyatrapi oos kalpana / na hi bhrantayo na drsyante / evan tarhi / 'on te bstan bcos 'ga' zhig gam tshad ma Itar snang ba gzhan las gzhan du yang rtogs pa yin te / 'khrul pa ma mthong ba ni ma yin no zhe na / de Ita na ni 'o na ni // pramanadrste ya bhrantir desadau kvacid eva sa / nivartyate pramanena bhrantav eva tu ka 'ksama //7851/ tshad %D1204% mas mthong na 'khrul gang yin // 595M omits /. 596M omits I. 59?M omits /. 598ity etat S; iti M (189al). 599-prasiddhasya S; -siddhasya M (189al). 600sambhavatiti S; sambhaviti M (189a2). 601bhrantyabhavat M (189a2), 'khrul pa med pa'i phyir ro T; pragabhavat S. 602 vrthabhavaya M (189a2); vithabhavasya S, viksabhavasya S. 603T does not regard this passage as a verse. 604pramanabhasad M (189a3), tshad ma Itar snang ba T; pramanabhavad S. 60Sanyatrapi M (189a3), gzhan du yang T; anyatra S. Hisayasu Kobayashi_93 Page #3 -------------------------------------------------------------------------- ________________ de ni yul sogs 'ga' zhig tu // tshad mas bzlog par bya ba yin // 'khrul pa nyid ni ji ltar bzod // (785) ya hi kadacid bhrantih sa nivartyate / ya606 punar atyantam 607 sa kin na nivartayitavya / tannivartane mahan purusakarah / res 'ga' 'khrul pa gang yin pa de bzlog par bya ba yin na / gtan 'khrul pa de bzlog par bya ba ma yin nam ci / de bzlog na skyes bu'i bya ba %D42b5% chen por 'gyur ro // nanu sa 'nyatra badhakapramanopadarsanena nivartayate / yacostu sada bhrantir eva sa kathan nivartayitavya / badhakabhavac ca katham salo bhrantir ity ucyate / tad apy asat / yato badhako nama nasty eva / tatha hi / gal te de ni gzhan du gnod pa'i tshad ma nye bar bstan pa'i bzlog par bya ba yin na / rtag tu 'khrul pa nyid gang yin pa de go ji Itar bzlog par bya / gnod par byed pa med pa'i phyir de 'khrul par yang ji ltar brjod ce na / de yang ma yin te / gang gi phyir gnod par %D42b6% byed pa zhes bya ba ni med pa nyid do // 'di Itar / badhakah kin taducchedi kim va grahyasya hanikrt / grahyabhave jnapako va trayah paksah parah kutah 1/7861/ gnod par byed pa de gcod pa'am / 'on te gzung ba 'jig byed dam // gzung ba med par shes byed yin // phyogs gsum las gzhan ga la yod // (786) yadi badhako badhyapratyayabhavam karoti tadalambyasyall va / tada "12 tajjatam ajatam va/ gal te gnod par byed pa gnod par bya ba'i shes pa'am / de'i dmigs pa med %D42b7% par byed pa de'i tshe de skyes pa'am ma skyes la / ajatasya kathan tena tasyabhavo vidhiyatam / na jatu kharasongasya dhvamsah kenacid ahitah //787/1 ma skyes pa de ji ltar na / de yi dngos po med par skyed // ma skyes ri bong rva la ni // 'gas kyang 'jig par byed pa med II (787) jatasyapi na bhavasya tathabhavo vidhiyate / GOM (189a3); ins. tu S. bulatyantam S; asanti S. GO(r)kin na S, ma yin nam ci T; punar na M (189a3), kin S; 609 ya S; yada S. 61degkatham sa S; sa katham M (189a4). olltadalambyasya M (189a4); tadalambasya S. 61?tada S, de'i tshe T; om. tada M (189a4). Hisayasu Kobayashi_94 Page #4 -------------------------------------------------------------------------- ________________ tad asti hetoh tan nasti badhakad iti sahasam //788/1 de bzhin skyes pa'i dngos po yang // med pa byed pa yod ma yin // rgyu las de yod gnod byed las // de med ces bya byung %D43a1% rgyal ches II (788) [S 374; S. 431 yady ajato 'sau613 bhavah kena tasyabhavah kriyate / daivaraktah kimsukah ka etan puna614 ranjayati / gal te de mi skyes na dngos po med pa yin pas gang gis de med par byed de / rang bzhin gyis dmar ba'i king shu ka 'di yang kha bsgyur dgos pa ni ma yin no ll atha jatah karanat tatha sati yatha jatah tathasti katham tatras vinasavesah / tatha satiolo tad eva nastam tad eva sad iti mahadasamanjasam / 'on te rgyu las skyes na / de Ita yin na ji Itar skyes pa de Itar yod pas ji Itar de la 'jig pa 'jug / %D43a2% de Itar gyur na de nyid ni zhig pa yang yin la de nyid yod pa yang yin no zhes bya ba ni 'chal ba chen po yin no // atha yatha na jatas tatha vinasyate / tatha sati / 'on te ji Itar ma skyes pa de Itar 'jig na / de Ita yin na/ anyarupena jatasya yady anyena vinasyata / nilader anyapitadirupenastu vinasyata //789/1 gzhan gyi ngo bos skyes pa dag / gal te gzhan gyis 'jig na ni // sngon sogs ser po la sogs pa // gzhan gyi ngo bos%D43a3% 'jig par 'gyur // (789) na ca tasya tadrupam iti ta eva daivaraktah / tena ca rupenasauol? pascad vinasyate 'tha sarvada / de ni de'i rang bzhin ma yin pa'i phyir / de nyid ni rang bzhin gyis dmar ba yin no // de'i ngo bos kyang de phyis 'jig gam /'on te thams cad kyi tshe yadi pascad vinasyeta purvam tadrupata bhavet 1/79011 gal te phyi nas 'jig na ni / sngar de'i rang bzhin can du 'gyur / (790) 61% yady ajato 'sau M (189a5), gal te de mi skyes na T; yadi jato 'sau S. 614etan puna M (189a5); enan adhuna S. 61 Statra M (189a5), de la T; om. tatra S. 61C/sati S; M (189a6). 617rupena- M (189a6), NVV; svarupena- S. S counts the sentence beginning with the word 'svarupena-' as a half part of the verse 790. However, even if we accept the reading of S, there remains a metrical problem. Here I follow the reading of M, T and NVV and do not regard this sentence as a half verse. Hisayasu Kobayashi_95 Page #5 -------------------------------------------------------------------------- ________________ tena rupena jatasya katham pascad vinasanam/ tadaiva tena rupena jatam pascad vinasyate 1/791// de yi ngo bor skyes pa ni // ji Itar phyi nas 'jig pa yin // %D43a1% de yi ngo bo de tshe nyid // skyes pa phyi nas 'jig par 'gyur // (791) pascat tadrupanastitve daivaraktah sa kimsukah / purvam evasya nasas cet karanad eva tat tatha //792|| phyi nas ngo bo de med na // rang bzhin gyis dmar king shu ka / 'di ni sngar nyid 'jig ce na // de rgyu nyid las de Itar 'gyur // (792) nasakena param karyam kim asyeti nirupyatam / de la 'jig pos bya ba gzhan // ci yod ces ni nges par rtogs // etad alambanavinase 'pi samanam / tatha hi / 'di ni dmigs pa 'jig pa la yang %D43a5% mtshungs so // 'di Itar / yatha sa jatas tenasya rupena na vinasanam / yatha na jatas tenapi rupena nal8 vinasasnam 1/793// 'di yi ji Itar skyes pa yi // rang bzhin des ni de mi 'jig / ji Itar skyes pa ma yin pa'i // rang bzhin des kyang 'jig ma yin II (793) vyarthakatvad asakyatvat pramanenapratititah / asyarthasya kathan na syat kalpanapi sacetasam 1/794// mi nus phyir dang mi dgos phyir // tshad mas grub pa med pa'i phyir // sems dang Idan pa don 'di ni // rtog pa tsam du'ang ji ltar %D43a6% 'gyur; / (794) athalambnabhavam jnapayati badhakah / tad apy asat / 618rupena na M (189a7); na rupena S. Hisayasu Kobayashi_96 Page #6 -------------------------------------------------------------------------- ________________ 'on te gnod par byed pa dmigs pa med par shes par byed pa yin na de yang mi rung ste / yadasau drsyate bhavas tadabhavo na vidyate p19 yada na drsyate bhavo 'darsanan tasya badhakam 1/7957| gang tshe dngos de mthong gyur pa // de tshe med par rtogs pa yin // gang tshe dngos po mthong min pa / de tshe ma mthong de'i gnod byed II (795) tada bhavaprasiddhau ca nabhavah savisesanah / visesanaprasiddhau ca bodhasaktih katham tava //796// de tshe dngos po ma grub na // med pa khyad par bcas%D43a7% mi 'gyur // khyad par rab tu ma grub na // khyed la med rtogs ji Itar min II (796) visesanam athanyatra 20 siddham atranuvadavat / bhavarupam hi tat tatra nabhavasya visesanam 1/797/1 'on te gzhan du grub pa yi // khyad par rjes su rjod byed na // de dngos rang bzhin yin phyir der // , med pa yi ni khyad par min // (797) tad evanyatra nastiti yady evam pratipadyate / [S 44] tathaiva prati pannasya nisedho 'sya kimarthakah 1/798// de nyid gzhan na med do zhes // gal te de Itar sgrub byed na / de lta nyid du rtogs %D43b1% pa de'i; / 'gal ba la ni don ci yang 11 (798) anyatha prati pannasya tatha 'pi na nisedhanam / praguktam etad eveti na punah punar ucyate 1/7991/ de Itar min na rtogs yin pa // de lta na yang 'gag med 'gyur // 'dir ni sngar bshad zin pa'i phyir // yang nas yang du mi brjod do II (799) . . na drsyate yada bhavah tada na syan nisedhanam / smrtyavyakrtya tatrasya kriyate cen nisedhanam 1/800/1 gang tshe dngos po mthong med pa // de tshe 'gag par 'gyur ma yin // gal te der ni dran pa yis // bzung %D43b2% nas de ni 'gog cena // (800) 61degS, omits 795ab. 62degathanyatra S, M(189b1); athanyah (syat) S. Hisayasu Kobayashi_97 Page #7 -------------------------------------------------------------------------- ________________ smrtyanurupagrahane621 na kathancin nisedhanam / smrtya 'svarupagrahane(r)22 nabhavasya visesanam //801// dran pas rang bzhin bzung na ni // ji Ita bur yang 'gag pa med // dran pas rang bzhin min bzung na // dngos po med pa'i khyad par min / (801) atha smrtau 623 vikalpe va yad eva pratibhasate / tat tavanmatram evasti bahyarupam na vidyate 1/802// 'on te dran dang rnam rtog la // gang zhig snang bar gyur pa de // de tsam nyid du yod pa de l/ phyi yi ngo bo yod min na /(802) evam tarhi / %D43b3% de lta na ni 'di 'o na // lokapratitav anyatra yad bahyam iti bhasate / tat tavanmatram evasti na tu tat tattvam iksyate 1/8031/ 'jig rten rtogs dang gzhan dag la // phyi rol zhes byar snang ba gang // de ni de tsam nyid yod kyi // de nyid du ni rtogs pa med II (803) pratitimatram alambo na tu tad bahyam iksyate / svapnadipratyayebhyo 'sya visesagrahanam na hi //804// rtogs pa tsam nyid dmigs pa de // phyi rol du ni rtogs pa min // rmi lam la sogs rtogs pa la // 'di ni khyad par bzung ba%D43b4% med; / (804) pratitimatrakad asya vasanabalanirmitato24 / na visesapariccheda ity analambana matih //805/1 bag chags stobs kyis sbrul pa'i phyir // 'di ni rtogs pa tsam nyid las // khyad par yongs su bcad min pa // de phyir dmigs pa med par 'dod // (805) kathan tarhi badhyabadhakabhavapratitih / 'o na ji ltar gnod bya dang gnod byed kyi ngo bo grags she na / 62 svarupagrahane M (18962), rang bzhin bzung na ni T; -anurupagrahane S. 022'svarupagrahane M (189b2), rang bzhin min bzung na T; svarupagrahane S. 623smrtau S; smrto S. 624vasanabalanirmitat M (18963); vasanabalanirmitan S; vasana ca na nirmitan S. Hisayasu Kobayashi_98 Page #8 -------------------------------------------------------------------------- ________________ pratiyamanasyaikatvam bhavinaropya tatra ca/ badhakapratyayapate tanmadhye badhakasthitih 1/806/0025 rtogs bzhin par ni 'byung 'gyur dang // gcig pa nyid %D43b5% du sgro btags nas // de la gnod byed shes pa ni // de yi bar du byung gyur na // gnod par byed pas mam par gzhag / (806) badhako yadi nayam syad evam eva bhaved ayam / avicchinnas tatas chedakaranam 626 badhako matah //807|| gal te gnod byed 'di med na // rnam par chad pa med pa 'di // de bzhin kho nar 'gyur ba yin // de'i phyir chad rgyu gnod byed 'dod // (807) tatha hikalantarasthayita sakalasya2 bhavasya tatkalamadhya eva yada 'parasvarupanirupanaparah [S 375] pratyayo bhavati tada tena vicchinnam purvakam alambanam pratyayo va 'dhyavasayavisayah628 / tena sa badhako vyavasthapyate / . tathahi yady ayam2 nasyat tada 'vicchinnam eva purvakavijnanalambanam bhaved anyakalavat / tato 'nvayavyatirekabhyam badhakena vichinnam iti gamyate / evam vinasyavinasakabhava: alambyalambanabhavas ca / tatha hi / 'di Itar gang gi tshe dus %D43b6% gzhan du gnas par brtags pa'i dngos po'i de'i tshe dus kyi bar nyid du gzhan gyi rang bzhin nges par brtags pa lhur len pa'i shes pa byung ba de'i tshe sngar gyi rtogs pa'i yul des rnam par bcad pa ni gnod par zhen pa'i yul yin no ll des na de gnod par byed par rnam par gzhag go // %D13b7% 'di Itar gal te 'di ma byung na de'i tshe dus gzhan du rnam par shes pa snga ma'i yul mam par ma chad par 'gyur ba yin no // de'i phyir rjes su 'gro ba dang Idog pa dag las gnod par byed pas rnam par bcad do zhes rtogs so I gzhig bya 'jig byed dang dmigs pa'i dngos po yang de %D44a1% bzhin no // 'di Itar / parokse bhavitam arthe viniscitya ghatadike / tadakarodayajnanan(30 tadalambanatasthitih //808// Ikog gyur bum pa la sogs la // rnam nges 'byung 'gyur dngos po la // de yi ram can shes skyes na II de tshe dmigs pa nyid du 'jog /(808) 62ST translates it by spending five sections. 620chedakaranam M (18964), S, chad rgyu T; ced akaranam S. 62?dus gzhan du gnas par brtags pa'i T; kalantarashayita sakalasya S, kuraamunay aust u Ut). M may not read this as "sakalasya", though, so far, ). Mmay not read I have not reached a conclusion as to what it is. Judging from the T's reading, 'gnas par brtags pai, it should be something related to the word "kalpana va 'dhyavasayavigayah S; va vadhyavasayavisayah M (189b5). 62 oyady ayam S, M (18965); ya(t) svayam S. 63degtadakarodayajnane M(189b6); tadakarodayajnanan S, tadakarodayan jnanan S. Hisayasu Kobayashi_99 Page #9 -------------------------------------------------------------------------- ________________ tatha svaccham sphatikavaj jnanam yo yas tatropaciyate031/ tam tam akaram asadya tac cakast tatha tatha 1/809/1 shes pa shel Itar rab gsal ba // de bzhin gang gang nyer gnas pa // de de'i rnam pa la brten %D44a2% nas; da de lta de Itar rab gsal ba II (809) [S 45] paroksas 32 tavad astiti kutascid agamad anumanato va 'vasitah / svacchan ca vijnanam / yadi na syad ayam arthah pariplavenaiva633 kevalam kim asti kim atra nastiti / paridrste carthatmani plavamana iva tiram asadya sthiribhavati tena tadalambanam iti vyavasthapyate / tatha hi / re zhig Ikog tu gyur pa yong ngo zhes lung 'ga' zhig gam rjes su dpag pa las nges pa yin no // rab tu gsal ba'i mam par shes par gal te 'di med par ma gyur na ni / ci 'dir yod dam /'on te med ces don de yongs su 'khyam pa 'ba' %D44a3% zhig tu 'gyur ro // don gyi bdag nyid mthong ba yin na 'khyam pa 'gram du phyin pa Itar brten par 'gyur ro // des na dmigs pa yin no zhes mam par gnas so // 'di Itar // cintavyaprtacetas kah plavamanena cetasa / idam tada drstam iti purvadTste sthiribhavet //810// sems ni yongs su phyo ba yis // sems pa'i byed pa dang ldan sems // 'di ni de tshe mthong ngo %D44a4% zhes; / sngon mthong na ni brtan par 'gyur // (810) drstasrutavismetam hi vikalpayan934 kim kim drstam tatra prapancakathayam srutam veti paryanvesanaparo yada yathasrutadikam abhimukhikaroti tadabhimukhibhute 35 sthiratvena tatra plavamanata iva030 parityaganimittam alambanataya vyavasthapayatiti lokavyavaharah / mthong ba dang thos pa brjod de rnam par rtog pa dag ci der mthong ba'am / gtam gyi spros pa thob pa ci zhig ces tshol ba la phyogs pa na gang gi tshe ji Itar thos pa la sogs pa mngon du byed pa de'i tshe brtan pa nyid du mngon du gyur pa de la 'khyam %D44a5% pa yongs su gtong ba'i rgyu mtshan gyi dmigs pa med pa nyid du rnam par 'jog par byed do zhes bya ba ni 'jig rten gyi tha snyad yin no // tattvam eva kim evam cet na bhavaty asya vastunah / 63 tatropaciyate M (18966); tatrapaciyate S. 65%paroksas M (18966), Ikog tu gyur pa T; aparoksas S. 633 pariplavetaiva S, M (18966); pariplavenaiva S. 634 vikalpayan S; kalpayan M (189b7). 635-abhimukhibhute S, M (189b7); -abhimukhikrte S. 636iva M (189b7); om. iva S. Hisayasu Kobayashi_100 Page #10 -------------------------------------------------------------------------- ________________ na pratyaksanumanabhyam apratiter avastuta //811// gal te dngos 'di'i de nyid ni // de Itar ci ste min zhe na II ma yin mngon sum rjes dpag gis // ma rtogs pas na dngos nyid min // (811) na tavat paroksasya satta pratyaksena pratiyate / tadabhavad anumanamo api neti kutah638 / sati paroksavastusadbhave639 tadalambanata pratyaksasya sidhyet / salambanatayan 640 ca pratyaksasya vastusambaddham sidhyati / tato 'numanam tatpratibaddhavastulingodayad vastu gamayati / tato 'numanaprasiddhavastuvisayatvat salambanam pratyaksam 1 tato vastusambandho 'numanasya / tato vastugatir iti cakrakam avyavasthapi 041 bhaved iti na vastupratipattisambhavah / re zhig mngon %D44a6% sum gyis ni Ikog tu gyur pa yod par rtogs pa ma yin no ll de med pa'i phyir rjes su dpag pas kyang ma yin no II ci'i phyir zhe na / Ikog tu gyur pa'i dngos po yod par grub pa yin na mngon sum de la dmigs par grub la / mngon sum dmigs pa dang bcas pa yin na yang dngos po 'i 'bral pa %D44a7% grub cing de las ni de dang 'brel pa'i rtogs kyi dngos po las skyes pa'i rjes su dpag pas dngos po go bar byed pa yin no // de'i phyir rjes su dpag pas rab tu grub pa'i dngos po yul yin pa'i phyir mngon sum dmigs pa dang bcas pa yin la / de la rjes su dpag pa'i dngos po dang %D44b1% 'brel pa yin zhing de las dngos po rtogs pa'i phyir 'khor lo lta bu gnas pa med par ram par gnas par 'gyur ba'i phoir dngos por rtogs pa srid pa ma yin no // evam apratipanne hi vastuny upagamah param/ pramanarupavijnanat purvasamvittisambhavat(r)42 1/812/1 de Itar dngos po rtogs byed pa // med par khas blangs 'ba' zhig yin // tshad ma'i rang bzhin shes pa las // sngar %D14b2% rig yod pa yin pa'i phyir // (812) tatpratityanusarena visesanavisesyata / maya prak pratyayadidam43 tadrupamarsavarjanat(r)44 1/81311 rtogs pa de yi rjes 'brangs te // khyad par khyad par can nyid yin // de yi rang bzhin ma brtags par // nga'am khyod kyis sngar rtogs pa // (813) 637tadabhavad anumanam S, de med pa'i phyir rjes su dpag pas T; tadanumanam M (190al). 638 kutah S; kramah Sq. 639 paroksavastusadbhave M (190al), Ikog tu gyur pa'i dngos po yod par T; paroksapratitau sadbhave S. 640salambanatayan S, M (190al), dmigs pa dang bcas pa yin na T, nalambanatayan S. 64lavyavasthapi S; (190amThere seems to be a discrepancy between Mand S here. However, I cannot show M's reading clearly. 642 purvasamvittisambhavat S; purvasamvitti vastu(?)sambhavat S. 643prak pratyaya- S; prakapratyaya M (190a2). 644tadrupamarsavarjanat S; tadrupam arthavammanat S. Hisayasu Kobayashi_101 Page #11 -------------------------------------------------------------------------- ________________ tvaya va punar amarse (45 katham astv asya vedanam/ evam nirupanayan cet sa tatha nasti tattvatah //8141/ de ni phyi nas ram brtags na // ji lta bur na de rig ces // gal te de Itar rnam dpyod na // de nyid du na de Itar de // (814) nasty eva tatra ko doso yatah paryanuyujyate / badhyabadhakabhavas cet pratityoh parapurvayoh //815// %D44b3% med na med nyid gang gis na // brgal zhing brtags 'gyur 'dir skyon ci // gal te snga phyi shes pa yi // gnod bya gnod byed ngo bo ni // (815) svapratitau kasya646 doso yena paryanuyujyate/ atmanam eva kim kascid anuyunjan pravedyate 1/816// rang nyid rtogs na gang gis na // brgal zhing brtag 'gyur skyon ci yod // 'ga' zhig bdag nyid kho na la II brgal zhing rtog pa rig gam ci // (816) bhrantir eva kutas tasya647 natma paryanuyogabhak 048 / bhrantitve 'vasite(r)49 tatra 65deg karananvesanena kim //817// %D4464% de yi 'khrul nyid ga las zhes // bdag la brgal brtag rten ma yin // 'khrul nyid nges pa yin na der // rgyu btsal bas ni ci zhig bya II (817) paro 'pi pratipadyeta 1 yadaivam652 suparisphutam653 / tada so 'pi na vakty eva kuto me bhrantir idnsiS4 1/818// gang tshe gzhan yang de lta bur // shin tu gsal bar rtogs byed pa // de tshe de yang nga 'di Itar // 'khrul pa ga las zhes mi smra // (818) [S. 46] yada hi bhrantisambhave svayam paramarsavatah punar asau nivartate nedam rajatam iti tada kim atmanah paryanuyogam kascit karoti ) katham aham aprati panne 645amarse S; amase(?) S. 646kasya S; kasya kasya M (190a3). 04?kutas tasya S; kutas tatasya M (190a3), kramas tasman S. 648natma paryanuyogabhak S, M (190a3); natmopamatvayogabhak S. 64% vasite S, M (190a4); vasite S 65degtatra M (190a4), der T; tv atra S. 651pratipadyeta S, M (190a4); prati padyaita S. 6S2yadaivam S; yadaiva S. 653 suparisphutam S; svaparisphutam S. 652(r)drsi S; idrsi M (190a4). Hisayasu Kobayashi_102 Page #12 -------------------------------------------------------------------------- ________________ rajate tadvisesanam abhavam pratipadye i visesane caprasiddhe kathan 655 tadvisesanam paroksam janiyam / yena mama paksadoso na bhavet / parapratipadane 'py evam eva / gang %D4405% gi tshe 'khrul pa srid pa na rang nyid ram par rtog pa dang Idan pas 'di ni dngul ma yin zhes de slar log pa de'i tshe / gang gis nga'i phyogs skyon med par 'gyur ba ji ltar na dngul ma rtogs par de'i khyad par can dngos po med pa rtogs par 'gyur ba'i khyad par rab tu ma grub na yang de'i khyad %D44b6% par can Ikog tu gyur pa ji ltar shes pa yin/ shes pa bdag nyid brgol zhing rtog par byed pa 'ga' yang yod dam ci / gzhan la sgrub pa na yang de bzhin no // nanu tatra satyarajatadarsane sambhavati bhrantih / iha punar na kincid drstam iti kuto bhrantih / etad uttaratra pratipadayisyamah/ gal te der ni bden pa'i dngul mthong bas 'khrul pa srid na / 'di na 'ga' yang mthong ba med pa'i phyir gang las 'khrul %D44b7% par 'gyur zhe na/ 'di ni 'og nas bstan par bya'o // apica / bhrantis cet paramarthena kathancid avagata kim idanim bhrantikarananvesanaprayasena /yadi karanam nasti bhrantir eva na bhavet656 / gzhan yang gal te don dam par 'khrul pa mnam pa ci zhig Itar rtogs na nga 'khrul pa'i rgyu tshol ba'i ngal bas ci zhig bya / gal te rgyu med na 'khrul pa nyid du med 'gyur ro zhe na [S 376] naitad asti / de ni med de karane sati na bhantih paramarthe 'pi karanam / sakaranatvad bhrantis cet tavapistam vihanyate //819/1958 rgyu yod pas na 'khrul pa min // don dam%D45a1% pa la 'ang rgyu yod nyid // gal te rgyur bcas phyir 'khrul na // khyed kyi 'dod palang nyams par 'gyur // (819) na karanam astity eva bhantih / anyatha sarva bhaved bhavato bhrantih / abhrantav api paryanuyogena bhavitavyam eva kuta iyam659 bhrantih / tathapratiter iti cet / bhrantav api samanam "1 etat / abhrantipurvika bhrantis cet 1 yadi kathancid abhrantir nama nasty eva karanabhavat kin nu062 bhrantya bhavitavyam / bhavatu katham pratyetavya / abhrantiviparyayena hi bhrantir iti vyavasthapyate / samanam itaratrapi bhrantiviparyayenapy 65 kathan M (190a5); kathan tadvisesane caprasiddhe kathan S. 650bhavet S; bhavati M (190a6). 6?tavapistam M (190a6), khyed kyi 'dod pa'ang T; tadapistam S. 658M omits // here. It is rare in M to end a verse without II. 659iyam S, M (190a6); iva S. 000-pratiter S, rtogs pa'i phyir ro T; -pratitir M (190a6). 661samanam S, M (190a7); na manam S. 662 kin nu S; kin na S, M (190a7). Hisayasu Kobayashi_103 660 Page #13 -------------------------------------------------------------------------- ________________ abhrantir iti / rgyu yod do zhes bya ba de tsam gyis ni 'khrul pa ma yin te / de lta ma yin na khyed cag gi thams cad 'khrul par 'gyur ro // ma 'khrul pa 'di ga las zhes%D45a2% ma 'khrul pa la yang brgal zhing brtag par bya ba nyid yin na // de ltar rtogs pa'i phyir ro zhe na / 'di ni 'khrul pa la yang mtshungs so // 'khrul pa ni ma 'khrul pa sngon du 'gro ba can yin no zhe na / gal te rgyu med pa'i phyir mam pa ci zhig Itar ma 'khrul pa zhes bya ba med pa nyid las ci'i %D45a3% 'khrul pa med par 'gyur ram/yod mod ji ltar rtogs bya ste / 'khrul pa ni ma 'khrul pa las bzlog pas mam par gzhag par bya ba ma yin no zhe na / gzhan la yang mtshungs te / ma 'khrul pa yang 'khrul pa las bzlog pa yin pa'i phyir ro // atha vidhirupenabhrantir 3 na tu bhrantiviparyayena / bhrantis tu badhake sati / tato viparyayad evabhranter bhrantir 64iti / tad ayuktams / gal te ma 'khrul pa ni sgrub pa'i %D45a4% tshul nyid kyis yin te / 'khrul pa las bzlog pa ni ma yin te / 'khrul pa ni gnod par byed pa yod na yin no II des 'khrul pa ni ma 'khrul pa las bzlog pa kho nas yin no zhe na / de yang mi rung ste / vidhirupena yad drstam tat tad eva666 tathesyate 667 / na bahye vidhir astiti bhrantis tatreti niscayah /1820/1 sgrub pa'i tshul du mthong ba gang // de nyid de Itar rtogs pa yin II phyi la sgrub pa yod %D45a5% min pa // de phyir de la 'khrul par nges // (820) atha yatra karanam sa bhrantir iti nocyate / ya bhrantih sa karanam vina na bhavatiti. / evan tarhi savisesano hetuh / 'on te gang la rgyu yod pa de 'khrul pa yin no zhes ni mi smra ste / 'khrul pa gang yin pa de'i ni rgyu med par mi gyur ro zhes brjod do zhe na / de Ita na ni 'o na khyad par dang bcas pa rgyu yin par 'gyur ro // bhrantikaranasadbhavad bhrantir bhavati nanyatha / jnate ca bhrantarupatve tatkaranaviniscayah /821/1 'khrul pa'i rgyu ni yod pa las // 'khrul 'gyur D45a6% de lta min par min // 'khrul pa'i rang bzhin shes na yang // de rgyu rnam par nges pa yin // (821) 66&vidhirupenabhrantir M (190a7), ma 'khrul pa ni sgrub pa'i tshul nyid kyis T; vidhirupena bhrantir S. 664-abhranter bhrantir S; -abhrantir S. 66 tad ayuktam M (190a7), de yang mi rung ste T; tad apy asat S. 666tat tad eva S; u n tad eva S. From the metrical point of view. there should be 4 vowels here like Sand probably M. However, I cannot read the last word 667tathesyate M (190b1); tatheyate S. Here T translates isyate as rtogs pa yin. 66&bahye vidhir S; bahyavidhir S. Hisayasu Kobayashi_104 Page #14 -------------------------------------------------------------------------- ________________ अर्थसंवेदनचिन्ता] प्रत्यक्षम् 349 एकत्त्वारोपेण प्रवर्तत इति। तदनुरोधात्क्रियाकारकव्यवस्था न परमार्थतः। एवमाकारोपि न फलाधिगतिव्यापकः। अधिगतिस्तु सकलाकारव्यापिका। ततो भेदव्यवस्था प्रमितिप्रमाणयोः। परमार्थतस्त्वाकार एव प्रकाशमानः प्रमितिः। तस्मादाकारः प्रमाणमर्थसम्वेदनं फलमव्यतिरिक्तमेव फलं प्रमाणाततो वा प्रमाणमिति। तथा चोक्तं। सव्यापार प्रतीतत्त्वात्प्रमाणं फलमेव सत् / 2. स्वसंवेदनफलम् अथवा स्वसम्वित्तिः फलञ्चात्र। उभयाभासस्य विज्ञानस्य स्वसंवेदनमेव फलं। नन्वर्थसम्वेदनं फलमर्थार्थी लोक इति। अत्रोच्यते। लोकस्यार्थाथिताऽयुक्ता यदानार्थस्य वेदनं / न जातु चिददृष्टेर्थे लोकस्यार्थित्वसम्भवः // 625 / / श्रुतो हि परम्परया दृष्ट एव / 9. विज्ञप्तिमात्रता (1) अर्थसंवेदनचिन्ता (क) अर्थसंविद्ननु नीलादिरर्थः सम्वेद्यत एव। कथमसम्विदर्थस्य। अत्र पर्यनुयोगः। कार्थ संम्विः यदेवेदं प्रत्यक्ष प्रतिवेदनम् / तदर्थवेदनं केन,ताद्रूप्याद् व्यभिचारि तत् // 321 // यदि प्रतिनियतम्वेदन प्रतिविदितम्वा तदा साकारज्ञानमेवार्थवेदनमिति व्यपदेशमात्रमे केवलं। नत्वर्थस्य वेदनं सिध्यति / अथ ताद्रूप्यादेवार्थस्य वेदनन्तयाभूतमर्थमन्तरेण तादूप्यस्याभावात् / न। व्यभिचारात् केशमशकादिषु / / अथ सोनुमवः क्वास्य तदेवेदं विचार्यते। यद्यर्यसम्बन्धो नास्ति तदा कोसावनुभवः, अनुभूयमाननिष्ठत्वादनुभवस्य / कथं . केशाद्यनुभवस्तैमिरिकस्य / ननु कश्चिदर्थनिष्ठ एव दृश्यते। तदेवेदम्बिचार्यते। दृश्यतामर्थस्यति च न दृश्यते। अर्थस्यादर्शनात् (1) यदि चोदयमात्रादर्थसम्वेदनं चक्षुषोपि वेदनं तदिति प्राप्तं तत उत्पत्तेः२ (0)म तथैवानुमानात्कार्यदर्शनादनुमीयतेर्थस्तथा चक्षुरपितद्वेदनं तदेव तदाकारं कल्प्यतां / बहिर्देशा * B. टि-प्रतिनियतं वेदनं प्रतिविदितम्वा वेदनं विदितयोर्मध्यपदलोपाः / * B. टि-अनेनास्माकं मतेऽर्थस्यज्ञानं नास्ति भिन्नाकाराज्ञानादर्थानुमाना। B. टि-तथा कार्यात् चक्षुरपि कारणमनुमीयते यस्याकारः तस्य कारणस्यानुमान- मिति चेत् चक्षुरपि नीलाकारं क...। - ( - Page #15 -------------------------------------------------------------------------- ________________ 350 प्रमाणवात्तिक-भाष्यम् [ 3 / 324 कारेण बहिरेव कल्प्यत इति चेत्। किन्दर्पणमुखाकारेण तद्देशस्य मुखस्य कल्पना। ततः सकलमेवात्मस्थं मुखवत्प्रतिविम्बरूपेण प्रतिभातीति कल्पनीयं / TH __सरूपयन्ति तत् केन स्थूलाभांसश्च तेणवः // 322 // अणव एव यदि विषयस्ततः स्थूलाभासविज्ञानमिति सारूप्याभावात्कथम्बिषयो विज्ञानस्य / वृक्षादिपिण्डग्रहणवद् भ्रान्तमे (व) भवेत् / वर्णाकारतया सरूपयन्तीति चेत्। न। वर्णव्यतिरेकेण संस्थानाभावात् / वर्णात्मकसंस्थानवत्त्वे स्थूलतव प्राप्ता। अथ स्थूलता ग्रहणधर्मः। वर्णस्तु ग्राहयधर्मः। बहुषु गृहरमाणेषु स्थूलमिति भवति व्यपदेशः। न स प्रत्येकं परमाणुषु। नीलादिता तु प्रत्येकमतोऽसौ ग्राह्यधर्मः। यद्येवन्तथा सान्तराणामनन्तरत्वग्रहाणभ्रान्तिरेव। नाविषयतयान्तरस्यामि प्रतिभासनादिति चेत् / यद्येवं सर्वसामोपाख्याविरहलक्षणं निरुपाख्यमिति भाव एवान्तरस्य। ततो निरन्तरमेव वस्तु परिकल्पनीयं। निरन्तरस्यायोगादिति चेत् / नहि वस्तु सावयवं युक्तं / विज्ञानवत् निरवयवमेव वस्त्विति परमाणुप्रसिद्धिः। न। प्रतिबन्धाभावात्। प्रत्यक्षबाधितोत्वाच्च प्रतिज्ञाया एतदयुक्त। प्रत्यक्षमन्तरेण चानुमानाभावात्। स्थूलं सूक्ष्मोपचयरूपमेवेति चेत् / दतमत्रोत्तरं प्रागिति न पुनरुच्यते। nde तन्नार्थरूपता तस्य सत्त्याव्यभिचारिणी। तत्संवेदनभावस्य न समर्था प्रसाधने // 323 // . . अर्थरूपता सत्यपि व्यभिचारिणी ।ततो न भावनार्थसम्वेदनमिति सिध्यति। नहि व्यभिचरनेव साधयत्यव्यभिचारार्थत्वात्साधनार्थस्य। व्यभिचारिणोपि साधनत्वे सर्वः सर्वस्य साधनम्भवेत् / अस्तित्वेन व्यवस्थानं साधनं / व्यभिचारस्तु कदाचिदसौ नास्त्यपीति नास्तित्वं पाक्षिकमाक्षिपति। तदिदमस्तित्त्वमितरच्चैकदैकत्र विरुद्धं। तस्मान्नीलादिरूपता मात्रादेव विज्ञानस्यार्थसाधनता नेत्यकान्तः। अपि च सम्वेदनानामर्थानाञ्च सारूप्या - तेषां परस्परं सम्वेदनभावः। न हि सन्तानान्तरसम्वेदनसरूपमपि वेदकं वेद्यम्वा। तत्सारुष्यतदुत्पत्ती यदि संवेद्यलक्षणं / संवेद्यं स्यात्समानार्थे विज्ञानं समनन्तरं // 324 // यदि यत उत्पद्यते सरूपं च तेन तस्य वेदनं तदा तहि अनन्तरविज्ञानं तुल्यविषयं विषयः ." स्यात् / यदा पूर्वकमपि नीलाकारमुत्तरमपि ततः समनन्तरादुदयवत् / तदा पूर्वकस्य सरूपकत्वा'दुदयकारणत्वाच्च विषयवत्त्वं प्रसक्तं। अथ यत उत्पत्तिमानीलादिक आकारः स तस्याकारवान् विषयः। समानविषयविज्ञाने तु य आकारः स न समनन्तरादन्यथा नीलाकारसमनन्तरात्पीतविज्ञानं न स्यात् / ततो लग्यते (?)भवति नीलाद्याकारः समनन्तरप्रत्ययकृत इति न तस्य . विषयत्वं / / अपरे व्याचक्षते। नीलसमनन्तराद्य दा सविकल्पकं नीलाकारमुदयमासादयति तस्य स पूर्वको विषयः स्यादाकारकारित्वात्तस्य। तदप्यसविष्यत एव स्मरणस्य सम्वेदन - B. सत्याम्वा व्यभिचारिणी। 2 B. टि–सन्तानान्तरवर्तिनामर्थानां सजातीय पटानां न च तेषां परस्परं सम्वेदनमस्ति / ज्ञानानां सादृश्येपि न वेदनं तदेवाह नहीति / Page #16 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता ] ... प्रत्यक्षम् 351 विषयत्त्वमेव विज्ञायते च। तथा हि सकलो लोकः१ स्मरणादर्थवेदनं लक्ष्यते / अनुसरनस्मात्साक्षादानिरीक्षते/ सकलमेव स्मरणमर्थानुभवे प्रवर्त्तमानमुपलक्ष्यते यदा न स्मृतिविप्रमोषः। ततश्चानुभवविषयत्त्वमस्यष्यत एव। न चाभ्युपगम एव दोषाय। किं च / निविषयमेतत्स्मरणमस्य किं विषयचिन्तया। अत्र क्रमः / यद्भावनाबलास्येष्टा (?) तमुपजायते पूर्वकान्नीलानुभवात्तस्य स पूर्वको विषयः प्राप्तः।। कथन्तस्य समनन्तरमिति चेत्। तादृशस्यापरस्य समानजातीयस्य सम्वेदनस्यान्तरालभाविनोऽभावात्। कथन्तज्जनकमिति चेत् / दत्तमत्रोत्तरं। व्यवहितमपि जनकमिति प्रतिपादितमेतत् / अथवा विकल्पाकार एव भावनातः स्पष्टाकार एव भावनातः स्पष्टाकारजनको विषयः स्यात्। ततस्तत आकारान्नार्थस्य व्यवस्था। भावनाबलादेव समानजातीयादयमाकारो यज्जातीय इति न्यायादवतिष्ठत इति नार्थपरिकल्पनायां न्यायः तस्मात्समनन्त (विज्ञानमेव विषयः। एवन्तर्हि / (ख) दृश्यदर्शने प्रत्यासत्तिविचारः इदं दृष्टं श्रुतं वेदमिति यत्रावसायधीः / स तस्यानुभवः, सैव प्रत्यासत्तिविचार्यते // 325 // दृश्यदर्शनयोर्येन तस्य तत्साधनम्मतं / तयोः सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चयः // 326 // यदि निश्चयादर्थव्यवस्था निश्चयः किल नार्थादन्यत्र। नहि समनन्तरप्रत्ययादयमिति निश्च यः)। अपि त्वविषयोऽयं ममानुभवो न समनन्तरप्रत्ययविषय इति। न यर्थानुभवमन्तरेणार्थ इति निश्चयो युक्तः। अनुभवानुसारित्वान्निश्चयस्य। ' __ अत्रोच्यते। अनुभवान्नार्थव्यवस्था किन्तहि तदनुसारिणो निश्चयादिति। तदेतदायातमर्थ एकः पन्यानं न प्रतिपद्यते। तेनाकृष्यमाणो द्वितीय इति महदद्भुतं। तथा हि। साक्षादुत्पत्तिमानर्थात्प्रत्ययो यः स नेक्षते / तमर्थमपरस्तस्मान्न्यूनोपीत्यतिसाहसं // 626 / / अनुभवानुसारी निश्चयस्ततो निश्चयादेवावगम्यतामर्थानुभवोसौ न स्वरूपमात्रस्येति / अन्यथा तथैव निश्चयो भवेदिति चेत् / तदेतदसत्। नन्वनुभव एव न ज्ञायते कस्येति कथमनुभवानुसारित्वं प्रसिध्यति / कुतस्तहि निश्चय इति चेत्। अभ्यासादेवेति प्रतिपादितं / / सोप्यभ्यासोऽनुभवादेवेति कुतो विपरीतनिश्चयः।। अयमप्यपरिहारः। यत एवं सति न कस्यचिद्विपरीतनिश्चयः स्याद् दृश्यते च। तस्मादयुक्तमेतत् / नन्वालोचनमात्रमविवेककारि ततो निश्चयादेवार्थानर्थविवेकः। यद्येवं निश्चयोपि न विवेककारी स्यात्। नहि द्विचन्द्रप्रत्यय एकचन्द्रनिश्चयकारी। अथाभ्यासानिश्चयो विवेकसाधनं। न(1)अभ्यासस्याहेतुकत्वात् / प्रतिनियतानुभवे हि तन्नियतोऽभ्यासः सत्यतां यायात् (?) / अर्थ इत्यपि निश्चयोर्थक्रियाकारित्वाभिप्राय एव / सा चार्थक्रिया प्रतिभासान्तरमेव। न च प्रतिभासात्प्रतिभासान्तरस्यानुदयः। तस्मान्न निश्चयादर्थव्यवस्था। ' इदं वाक्यं च भोटभाषान्तरे। तद् दर्शनं मतम् 4 Page #17 -------------------------------------------------------------------------- ________________ 352 प्रमाणवात्तिक-भाष्यम् . [ 3 / 328 ..... यदप्युक्तं। अथ "सोऽनुभवः क्वास्येति। तत्राप्युच्यते / आत्मा स तस्यानुभवः स च नान्यस्य कस्य चित् / - प्रत्यक्षप्रतिवेद्यत्त्वमपि तस्य तदात्मता // 327 // . स्वरूपस्य हि पदार्थानां कारणमन्तरेण नोत्पत्तिरिति कारणप्रश्नो युक्तिमान्। तत एतदिति। क्वापमिति तु कः प्रश्नार्थः। तथा हि। क्वायमनुभव इत्युक्ते यदा प्रत्युच्यते पुनः / अर्थेतदापि प्रश्नःस्यात् सोर्थः क्वेत्यनवस्थितिः / / 627 / / क्रीडनकप्रश्न एवम्विध इति चेत् / कस्मात्पर्यवसानस्य दर्शनात्। तथा हि सोर्थः क्वा भूमौ / सा क्वाएवमेव दृश्यते इति न पुनः पर्यनुयोगः। यद्येवमर्थस्यादर्शनादनुभवोपि स्वरूपेवस्थित एवमेव दृश्यतामिति किमाधारकल्पनया। अनेन षष्ठ्यर्थपर्यनुयोगोपि प्रत्युक्तः। तदाह / “स च नान्यस्य कस्यचित् / " कथं तहि प्रत्यक्षप्रतिवेद्योों निराकर्तुं शक्यः। तथा हि। प्रत्यक्षेण नीलं पश्यन्ति तद्वन्तः॥ नार्थस्यादर्शनादित्युक्तं। तदाकारतैव प्रत्यक्षवेद्या न व्यतिरिक्तोर्थः। तदाकार एवं नील इति व्यवह्रियते नान्यः / तस्मान्नीलात्मकोऽनुभवो नीलानुभवः शिलापुत्रकस्यशरीरमिति यथा। न हि षष्ठ्यर्थ इत्येव भेदः। यथाकथञ्चिदस्य भावात् / / अथवा स कथं प्रत्यक्षोनुभवो यदि तस्यापरोनुभवो नास्ति / न स्वरूपगतेनैवानुभवेन सुतरां प्रत्यक्षता। पररूपे प्रत्यक्षताऽयोगात् / नहि तद्रूपमन्यस्य। तथा चेत्। अन्य एव भवेत् / अथवाऽपरोक्षं विज्ञानं यस्यानुभवः सोऽर्थो भविष्यति / यद्येवमात्मा स तस्यानुभवः / अन्यत्रावेद्यमानत्वात्। भवतु को दोष इति चेत्। “स च नान्यस्य / " यद्यात्माऽर्थस्य स्यादन्यस्यापि तथैव भवेदिति सर्व्वस्तद्दी भवेत्। न चान्यस्य तथा। ननु प्रत्यक्षेण वेद्यते नात्मना। न / तदेव रूपं पृथग्व्यवस्थाप्य कल्पनया तथा व्यपदेशः। तस्मादनन्यसम्वेद्यो नीलाद्यात्मवानुः वः।। अथवा यद्यर्थो नानुभूयते फिमिदं बहिर्देशसम्बद्धतयाऽनुभवगोचरः। आत्मैवानुभूयते। चित्तमेवानुभूयते। कथं बहिर्देशता / ' स च नान्यस्य। ततोसौ कुतो बहिर्भूतः।। अथवाऽऽत्मा स आत्मैवेदमर्थमिति भवतोप्यभ्युपगमात् / तस्य चानुभवः स च नान्यस्य अपि त्वात्मन एव तद्वयतिरिक्तस्याभावात् / (अथवा तत्स इति चेत् / न। प्रत्यक्षप्रतिवेद्यत्वात्। यतस्तदात्मनैव प्रत्यक्षप्रतिवेद्यत्वं नान्यथा। बार नन्वात्मवादः प्रसक्तः। न (1) चित्राकारसम्वेदनात्। अविद्यावशेनोत्पत्तिः सम्वेदनमेव * तत्। नात्मवाद उपयोगी। निरात्मकत्त्वन्तु वा रागादिप्रशमानुकूलमिति न दोषः। एतदेवोत्तरेण दर्शयति। RACK..in / नान्योनुभाव्यस्तेनास्ति तस्या नानुभवो परः। 13 तस्यापि तुल्यचोद्यत्वात्स्वयं सैव प्रकाशते // 328 // बुद्धया योनुभूयते स नास्ति परः। यथान्योनुभाव्यो नास्ति तथा निवेदितं / तस्या। स्तहि परोऽनुभवो बुद्धरस्तु। न(1) तत्रापि ग्राहयग्राहकलक्षणाभावः / परं हि सम्वेदनस्वरूपेऽर वस्थितं कथं परस्यानुभवः। साक्षात्करणादिकं प्रत्याख्यातं। तत्सम्वेदनानुप्रवेशे च तयो__ रेकत्वमेव स्यात्। तथा च स्वयं सैव प्रकाशते न ततः पर इति स्थितं / .. 15-i-MAR . .. Page #18 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता] प्रत्यक्षम् 353 कथन्तहि योगिनां परचित्तप्रतिपत्तिः। एतदुत्तरत्र प्रतिविधास्यते। तस्मात्स्वयमेव. स्वरूपप्रकाशकत्वात्तथा भवति। एवन्तहि स्वरूपानुभव इत्यस्तु कथं नीलानुभव इति ख्यातिः। अत्राह। (ग) नीलाद्यनुभवप्रसिद्धिः नीलादिरूपस्तस्यासौ स्वभावोनुभवश्च सः। नीलाद्यनुभवात् ख्यातः स्वरूपानुभवोपि सन् // 329 // नीलरूपत्वान्नीलानुभव न तु नीलस्यापरोनुभवः। शुद्धस्यानुभवस्याभावात्। यो हि यदव्यतिरिक्तः स तद्रूपेणैव व्यवहारविषयः। तथा हि यदि शुद्धः स्यात्तथैवाध्यवसीयते / व्यतिरेकः स्वरूपेपि दृश्यते न ततस्तथा // 628 // . नीलानुभव इति यथा ख्यातिस्तथैवासौ नीलस्वरूपतयाऽनुभवरूपतया भवतीति युक्तं / न च व्यतिरेकव्यपदेशमात्रकादेव भेदः / व्यतिरेकव्यपदेशो हि यथा कथञ्चिद्वासनाबलादति भवन्नुपलभ्यत इति प्राक्प्रतिपादितं। ननु नीलं कथमात्मरूपं प्रकाशयति। नहि प्रकाश्या घटादयः प्रदीपादिनां स्वप्रकाशकाः। आत्मनि क्रिया विरुध्यते। न हि सैवासिधारा तयैव च्छिद्यते। अत्र परिहारः। प्रकाशमानस्तादात्म्यात्स्वरूपस्य प्रकाशकः / यथा प्रकाशोभिमतस्तथा धीरात्मवेदिनी // 330 // (अवेद्यवेदकाकारा स्वात्मनि क्रियाविरोध इति कुतः प्रमाणादवगतं। नहि दृष्टान्तमात्रादर्थस्य प्रसिद्धिः। समीहितस्य विपर्ययेपि दृष्टान्तस्य प्रदीपस्य सम्भवात्। यदि घटः प्रदीपेन बाहयात्मना प्रकाश्यते। प्रदीपोपि तथाभूतेनापरेणेति न पर्यनुयोगः। न च घटोपि प्रदीपेन प्रकाश्यते। अपि तु तथाभूतस्यैव तत उत्पत्तिः। अथ प्रदीपोप्यपरेण चक्षुरादिना प्रकाश्यते। न / चक्षरादेः सकलघटादिसाधारणत्वेपि चक्षुषि मसात्यपि प्रदीपमपेक्षते प्रकाशकं घटस्तथा प्रदीपोपि स्यात्। अथ घट उत्पद्यत एव तथा प्रकाशनन्तु तस्य चक्षुरादिभिः। एवन्तहि / अप्रकाशेपि बाहयेथे यथा दीपात्प्रकाशनं / व्यपदेशस्य विषयश्चक्षुरादेरपीष्यतां // 629 / / यथा ततस्तथाभूतरूपोत्पत्तावपि प्रदीपात्प्रदीपाभिव्यक्तो घट इति व्यपदेशः। तथा चक्षुरादिकादपि तथोत्पत्त्यैव व्यपदेशः।। अथ द्वयमपि प्रकाशकं घटादेः, प्रदीपादेस्त्वेकमेव / एवन्तहि। एकं कस्यचिदन्यस्य द्वयमेव प्रकाशकं / यथा सम्भवतोन्यस्य नैकमप्यस्तु का क्षतिः // 630 // अत्यन्तमशक्तस्य द्वयमपरस्यकमन्यस्य नैकमपीति वस्तुस्वभाव एष इति को वात्र क्षतिः। अथ स्वात्मनि क्रियाविरोष इत्युच्यते। यदा स्वरूपन्तत्तस्य तदा कैव विरोधिता / स्वरूपेण विरोधे हि सर्वमेव प्रलीयते // 631 / / 45 Page #19 -------------------------------------------------------------------------- ________________ प्रमाणवात्तिक-भाष्यम् [ 3 // 331 नहि स्वेनैव रूपेण कस्यचिद्विरोधः, तथा चेत् न किञ्चिद् भवेत् स्वेन रूपेणेति सकल. मस्तंगतं भवेत्। छेदस्तु पुनविशिष्टोत्पादनं न च तेनैव तस्योत्पादनं। अयमेवार्थः स्वात्मनि क्रियाविरोध इति। स्वप्रकाशरूपन्तु तस्य स्वरूपं न तेनैव विरुध्यते। कुतस्तदिति वक्तव्यं स्वहेतोस्तथाभूतादिति। यदि स हेतुर्नास्ति तदा युक्तम्भवेत् नान्यथेति न्यायः। तत इदम्परेण वक्तव्यं स्वप्रकाशकत्त्वमेव न दृश्यते। तत्र चोत्तरमुक्तमेव सर्वस्य स्वरूपेण प्रकाशनादिति। पुनरप्युच्यते। तस्याश्चार्थान्तरे वेद्य दुर्घटौ वेद्यवेदको। ... अर्थान्तरभूता बुद्धिः स्वप्रकाशान्यथा वा भवेत्। यदि स्वप्रकाशा स्वरूपेण प्रकाशते, / ततोन्योर्थस्तया प्रकाश्यत इति* नाप्रकाशे तस्मिन् व्यपदेशस्तथा भवेत् / प्रकाशते चेत्सोपि तथैव प्रकाशते तदैवेति कथं तस्य परेण प्रकाशनं। नहि तदा विशेषः प्रकाश्यप्रकाशकयोः / क्रमेण तद्वयापारात्प्रतिपत्तिविशेषस्तस्येति चेत्। तथा हि। . ढौक्यमाने प्रदीपादौ विशेषस्तस्य गम्यते। ततस्तयोईयोस्तत्त्वं तथोत्पादो न किम्मतः।।६३२।। विशेषः प्रकाशत इति / / स्वेनैव रूपेण तस्य प्रकाशनं ततः स्वरूपस्यैव तथा प्रकाशनं / ततः स्वप्रकाशनमेवान्तेपि / अथ स्वयं प्रकाशत 'इति न प्रतीयते। व्यवहार एवम्भूतो न भवति तत एवं, उच्यते। नन्वनुभवानुरूपो व्यवहारः प्रमाणयितव्यो न सर्वः।। अथ सर्व एव व्यवहारः प्रमाणं तथा सति न किञ्चित्प्रतिवादिबोधनाय वक्तव्यं / तस्माद्यथा प्रतीयते तथाभ्युपगमः। . ननु सम्वेदन-नाम न परोक्षं युक्तं तथा सम्वेद्यं न सर्वदा तथेति' न्यायः। सम्वेद्यस्य परोक्षतापि युक्ता। यदि तु सर्वदा सम्विवितमेव, ज्ञानार्थयोर्भेदो न गम्यते। तदयुक्त। सम्वेद्यतातिरेकेण न नीलादि प्रतीयते / असम्वेद्ये प्रतीतिश्चेत्तदभावे कथम्भवेत् // 633 // असम्वेद्यमेव प्रतिपन्नमिति व्याहतं। तयाँ चायमर्थः स्यादप्रतीतं प्रतीतमिति / अथाप्रतीयमानं प्रत्यक्षेणानुमानेन प्रतीयते। तदप्यसत्। प्रतीयमानताव्यतिरेकेण नार्थः। पर इति पक्षो न तु प्रत्यक्षप्रतीततवेति। अनुमानप्रतीतिरपि स्वरूपे प्रत्यक्षप्रतीतिरेव प्रा।। ननु ततः परोपि तत्रार्थोस्ति परेण दृश्यमानोऽन्यथा वा। न। प्रतीत्यभावाद' प्रतीयमानमस्तीति कुत एतत्। अनुमानेनैव प्रतीयत इति चेत्। अनुमानतव तहि न स्यादर्थस्य साक्षात्करणात्। असाक्षात्करणेनेति चेत्। किमिदं तच्च नास्ति तच्चास्तीति युक्तं / असाक्षात्करणं प्रतीतिरिति कोर्थः। स्वरूपं चेत्प्रतिपन्नं तदेव साक्षात्करणं न चेदप्रतीतमेवेति न्यायः। कृत तिपय स्वरूपेण प्रतीतञ्चेत्साक्षात्करणमेव तत्। स्वरूपेणाप्रतीतञ्चेत्सर्वथास्याप्रतीतता // 634 / / . B टि–सम्विदितं 2 B टि-अनुमानविषयातिरे (के)ण नार्थः बाह्यः / अथवा नार्थ इति प्रत्यक्षप्रतीतिरेवास्ति नार्थ इति नादरो विषयः 3 B टि–पश्चादात्मनापि दृश्यते Page #20 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् कतो 355 स्वरूपेण प्रतीतेपि तदसाक्षात्कृतं यदि। नीलरूपस्य सम्वित्तेर्भेदस्तहि कथम्भवेत् // 635 / / प्रतीतिभेदाद् भेदो हि नीला देरेकरूपता। भिन्नेन्यस्मिन्कथम्भेदस्तदन्यस्य प्रमान्वितः // 636 / / तत्संसर्गात्तथात्वञ्चेदपरोक्षः कुतो भवेत् / तदेकताप्रपन्नस्य ततो भेदः कुतो मतः // 637 / / अन्वयव्यतिरेकाभ्यां भेदोपोद्धारिको न सन् / न हि प्रत्यक्षसम्वित्तिरन्वयव्यतिरेकयोः // 638 // अनुमानात्प्रतीतिश्चेन्नानुमाध्यक्षपूविका। तदभावेनुमाभावे भवेद धपरम्परा // 639 / / 4 व्याप्यस्यापि हि तद्भावो व्यापकेन विना कथं / अप्रतीतं कथन्नाम तदा व्यापकमुच्यते // 640 // .. यदि हि तदा प्रतीयते प्रतीत्यतर्गतमेव कथमर्थता। अथ नं प्रतीयते कथं व्यापकताप्रतीतिः। व्यापकत्वेन प्राक् प्रतीतमिति चेत् / किमिदानीमनुमानेन। एतत्कालता न प्रतिपन्ना, ततोनुमान न व्यर्थे / कथन्तहि व्यापकताप्रतीतिः / प्रागिदानी प्रतीतिर्न कथं व्यापकतागतिः। प्रतीतिमात्रकन्तच्चेत्कथं व्याप्तन्तदुच्यते // 641 / / धूमाकारा प्रतीतिहि न विना पावकं यदि / पावकप्रत्ययोप्पेष विना पावकमिष्यते // 642 / / पावककार्यो धूमः कथं प्रतीतिमात्र। तदसत्। तथा हि। सति पावककार्यत्वे धूमादेर्बाह्यरूति।। बाह्यत्वे च प्रसिद्ध स्यात्तस्य पावककार्यता // 643 // तदिदमितिरेतराश्रयणव्यवस्थितवस्तुकमनुपन्यसनीयमेव / अनेन प्रत्यभिज्ञाज्ञानमवे. ज्ञातं। य आह प्रत्यभिज्ञाबलादेव विज्ञानमात्रता निराक्रियते। तथा हि। यदि सम्वेदनान्तस्थः प्रत्यभिज्ञा किमर्थिका / अथासम्वेदनोर्थात्मा कथं विज्ञप्तिमात्रता // 644 / / नहि मध्यसत्तार्थस्य प्रत्यभिज्ञया प्रतीयमाना सम्वेदनान्तर्गतापरोक्षतया प्रतीतेरिति / तदसत्। तथा हि। परोक्षतयापि प्रतीतिः प्रतीत्यन्तर्गतत्त्वमेव वस्तुनः प्रतीत्यन्तर्गतस्याप्रतीतेरिति चेत् प्रतिपादितं। अप्रतीत्य मध्यसत्तामन्तरेण कथं प्रत्यभिज्ञेति चेत् / पूर्वपरयोः समानजातीयत्वप्रतीतिमात्रकादेव दृष्टा, तथैव भविष्यति हिणारेण, लूनपुनर्जालकेशनखप्रत्यभिज्ञावत् / अथ तत्र जात्यादिविषयः प्रत्यभिज्ञाप्रत्ययः जातिरेवैकेति प्रतीयतां ततो व्यक्तरेकता न सिध्यति / न च जातिरपि मध्ये विद्यते। प्रमाणाभाघांत् / प्रत्यभिज्ञा प्रमाणमिति चेत् / न। स्वरूपमात्रमेव पूर्वापरं प्रत्यभिज्ञाया निबन्धनमिति तदेवालम्बनं प्रत्यभिज्ञायाः। न च तदेव प्रत्यभिज्ञाज्ञानं मध्यरूपालम्बनं, मध्यरूपस्यावेदनात् / न खलु परोक्षमदृष्टमालम्व्यते। दृष्टत्वे च तदपरोक्षत्त्वाद्विज्ञानमेव / ननु परोक्षं चेत्क विज्ञानं| यस्यामवस्थायामस्ति तस्यामपरोक्षमेंव। इदानीमतीततया परोक्षत्वेपि न विज्ञानत्वहानिः / यदि स्यावर्थस्याप्यर्थत्वहानिः स्यात् / * अर्थस्याप्यतीतत्वेर्थत्वहानिः समस्त्येवेति चेत् / न तहि मध्यसत्तायामर्थत्वं तस्या अप्यतीतत्त्वात् / / अतीतत्वेपि परोक्षतायामप्यर्थत्वं नापति विरोधाभावात्। सम्वेदनत्वं त्वसम्बिदितस्य कथमिति चेत् / अर्थत्वमपि तहि कथमनर्थक्रियाकारिणः। न हयसम्बिदितमर्थक्रियाकरणसमर्थ / अनुमानेन तस्य वेदनं प्रत्याख्यातं / अन्येन मध्ये वेदने तदेव विज्ञानत्वं न चान्येन विदितत्वं प्रत्यभिज्ञायते। ततस्तेन सहकता नास्ति।। प्रत्यभिज्ञात एकत्वाप्रसिद्धः। अनुमानाकारश्च वासनाबलादुत्पत्तरेक एव विज्ञानात्मना ततो वासनात एव सकल आकारः परिस्फुटप्रतिभासोपि। 1 B टि-प्रतीतिभेदाद् यदि न भेद एकता नीलादेः Page #21 -------------------------------------------------------------------------- ________________ साथ 356 प्रमाणवात्तिक-भाष्यम् [ 33331 ननु वासनाया एकरूपत्वादाकारभेदो विज्ञानानां कथं / वासनाभेदाद् भेद इति चेत्। यदि वासना नीलपीताद्यनन्तभेदा विज्ञानस्य जनिका तदाकारताया; बाहास्यास्याश्च को भेदः। वासनेति हि नाममात्रमेव / तदसत्। वा स ना पूर्वविज्ञानकृतिका शक्तिरुच्यते / तरया अमूर्तताभावात् कथमर्थसमानता // 645 / / वासनेति हि पूर्व विज्ञानजनितां शक्तिमामनन्ति वासनास्वरूपविदः / अर्थस्तु पुनर्मुर्तरूपः सदोपद्रवदायो। नन्वर्थोपि सम्बिदितावस्थायामेवोपद्रुतिहेतुन सदा। ततो वासनाबलादुदयभावी प्रतिभास उपद्रुतिहेतुरर्थो वेति कोनयोर्भेदः। तदसत् / अविशेषेपि वाय-य स्पष्टत्वादेविशेषतः / भावनाया विशेषेण नार्थस्य प्रतिभासनं // 646 / / भावनाबलायातत्त्वे हि विपरीतवासनाविनिवृत्तौ स्व()भीष्टवासनासमागमसमयेऽनभीष्टविनिवृत्तिरिष्टस्य च प्राप्तिरिति महानेष भेदः। ततो बुद्धिरूपवासनाकृत एव सकलो भेदावभासः / ननु वासनाया एकविज्ञानात्मभूतत्वात्प्रबोधके सति सकलवासनाप्रबोधादनन्तप्रतिभासविज्ञानोदयः स्यादिति महदसमञ्जसं। बाहयाभ्युपगमे तु न दोषः। य एव सन्निहितोऽर्थः स एव दृश्यते। न। असन्निहितस्यापि दर्शनाभ्युपगमात् / तथा हि। विप्रमोषः स्मृतेरिष्ट: कैश्चित्तु विपरीतचित् / असत्ख्यातिः परैरन्यैः सव्वं सर्वत्र विद्यते // 647 / / येषान्तावत्सव्वं सर्वत्र विद्यते तेषां समान एव दोषः। असत्ख्यातावपि सकलासत्तप्रतिभासनप्रसङग। यस्य तु स्मृतिविप्रमोषः तस्याप्यनेकदर्शनं पूवं कस्मानानेकदर्शनं समानमेतद्विज्ञानवादेपीति न दोषवान् / विज्ञानं वा पूर्ववृत्तं स्मर्येतार्थो वेति को भेदः।' विपरीतख्यातिरपि पूर्वदृष्टे प्रवर्त्ततामन्यथा वा किन्न सर्वत्रेति समानः पर्यनुयोगःपुनरपि तत्र स एव वासनानियमो वक्तव्य इति समानं / न च समनन्तरविज्ञानात्मभूता वासनेष्यते। (पटुप्रकाशः पूर्वात्मप्रतिभासो हि वासना (1) तथाभूतात्मसम्वित्तिजनकत्वाद्विना कुतः / / प्रबोधक य सद्भावे धियां जन्म यथायथं / नीलपीतादिनिर्भा (स) सङगतानामितीक्ष्यते // 648 / / इदिदमेवात्रेक्ष्यते पूर्व विज्ञानमभिमतेतरप्रतिभासं पाटवादिप्रकाराधिष्ठितं ततस्दतेनन्तरं कालान्तरे वा तथा भूतम्विज्ञानमुदयवत्। जाग्रदृष्टं स्वप्नप्रतिभासं जनयीत यथा / व हितात्कथमुत्पत्तिरिति चेत् / दृष्टाः स्मृति स्वप्नविज्ञानादयो व्यवहितादपीति न दृष्टे ऽनिष्टनाम। ननु नासौ जनाय त्यथ प्रणिधानादेस्तदेव प्रतिभाति / न। अतीतस्य प्रतिभासा, भावात्। अतीतमपि प्रतिभासमानं दृष्टमिति चेत् / असत्प्रतिभासत इति कोर्थः। तदाकारा प्रतीतिरित्ययमेव। तस्मादनुभवात्स्मृतिरुदयमासादयन्ती तस्यैव शक्तिविशेषमावेदयति। स C. 33a6-34a3 पृष्ठयोः मोटग्रन्थे प्रमादतो लब्धो मागोत्र 45-46 पृष्ठयोरुपलभ्यते / Page #22 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता] प्रत्यक्षम् 357 शक्तिविशषो वासनेति व्यपदेश्यः / अयञ्च कार्यकारणभाव एवम्भूत उपलब्ध एव / ततो न वासनास्तित्वे पूर्वविज्ञानभेदे च प्रमाणाभावोऽनादिवासनाभावस्य पदार्थानादितावदेव सिद्धः। कार्यकारणसन्तानो नादिहियो यथोदितः / तथाविज्ञानसन्तानो,नादिः किमिति नेष्यते // 649 / / __. वासनाभेदे किन्निमित्तमिति चेत् / तदसत् / अस्त्येव वासनाभेदस्तन्निमित्तस्य सम्भवात् / ज्ञानभेदो निमित्तं हि तस्य भेदस्ततः पुनः // 650 // पूर्वप्रवृत्तज्ञानभेद एव वासनाभेदनिबन्धनं, ज्ञानभेदोपि तत एव वासनाभेदादिति को दोषः। नन्वेवमितरेतराश्रयणदोषातदसवतः _ ,य न सैव वामना तेन जन्या तस्यैव कारणं / ज्ञानस्य येन दोषोयमितरेतरसंश्रयः // 651 // अपि त्वन्या वासनान्यविज्ञानभेदहेतुरन्यः प्रत्ययोन्यवासनाहेतुः पूर्ववासनाभेदजनितः / ततो नेतरेतराश्रयदोषः। अन्यथार्थदर्शनेपि समानमेतत् / तथा हि। अर्थभेदो निमित्तं चेत् तस्य भेदः कथं पुनः / ज्ञानभेदेन भेदे हि प्रापदन्योन्यसंश्रयः // 652 // ince न खल्वर्थभेदोप्यनिमित्त एव | ज्ञानभेदनिबन्धनन्तस्यायोगात् / ज्ञानभेदो निमित्त / ' मितीतरेतराश्रयदोषः। अर्थभेद एवार्थभेदस्य निमित्तमिति सुतरामसङगतं / अथान्योर्थभेदोन्यस्यार्थ (भेदस्य निबन्धनमिति सोप्यन्यस्येति वासनायामपि समानमेतत् / / नन्वर्थभेदः प्रतिभासमानो भिन्न नत्ति विज्ञानमिति युक्तमेतत् / वासना तु कथमिति कः परिहारः। यदि वासनापि प्रतिभासतेयंवदर्थ एव सेति नाममात्रकमेव भिद्यते तत्र वासनामात्रग्राहके व्याप्रियमाणा ग्राहकभेदमेव जनयत्। न तु ग्राहचस्य। तथा हयनुभवादुत्पन्ना वासना स्मृतिमात्रमेव जनयन्ती दृश्यते / / अत्र परिहारः। पूर्वविज्ञानमेवात्र वासनेत्युदितं पुरा / तत्तदाकारविज्ञानं जनयेभेदकं न किं // 653 // यथा हि शृङखलाबन्धः स्त्यनितां गतिमादवत् / अभावेप्यात्मनो दृष्टस्तद्रूपगतिकारणम् // 654 // वासनाभेदतो भेदो ग्राहयाकारेपि दृश्यते / अभावेपि पदार्थानां कामशोकभयादिषु / / 655 / / ___ अथ तत्रापि देशकालान्यथात्मकं बाह्यमेवालम्बनं, सर्वविज्ञानानां सालम्बनत्त्वात् / यद्यपि तदा तत्र न प्राप्यते तदैव तत्रैव माभूदन्यवान्यत्र तु नास्तीति किमत्र प्रमाणं। तथा हि घटो यत्र यदा नोपलभ्यते तदा तत्र नास्ति न तु सर्वत्र / / अत्रोच्यते / इहोपलभ्यमानस्य कथं देशादिनान्यता / नीलादित्वेन दृश्यस्य किमन्याकारतास्ति वः // 656 // यद्यन्यदेशोप्यन्यदेशतयोपलभ्यते नीलाकारोपि तथेति समानमेतत् / अन्याकारे प्रमाणाभावादन्यथा नेति परिहारेन्यदेशोन्यथेति समानः परिहारः। आकारे नास्ति बाधनं देशे तु बाघातिन स एव देशयोगी नास्ति न त्वाकारः। तत्र तर्हि निरालम्बनांततः सव्वं सालम्बनमित्यसिद्धं / ... नन सालम्बनत्वं तत्रापि यतः। .. . देशाधेयातिरेकेण न योगः कश्चिदीक्ष्यते / तयोरालम्बनत्वे च ज्ञानानालम्बता कथं // 657 / / ___देशतदाधेयाकार एव तत्र प्रतिभाति तयोश्च सत्त्वे किमनालम्बनं रूपं / नहि योगो परस्तयोरिति सालम्बनमेव सकलम्विज्ञानमिति / Page #23 -------------------------------------------------------------------------- ________________ 358 प्रमाणवात्तिक-भाष्यम् 33331 यदि योगेपि सालम्बं कथं प्राप्तिस्तथैव न / अप्राप्तावपि सालम्बमिति स्यादसमञ्जसं // 658 // यदि नास्ति प्राप्तिस्तथापि सालम्बनविपरीतख्यातिरपि तहि नास्त्येवेति अभ्युपगमविरोधः। अपि च विपरीतख्यातिस्तथा सर्वमेव भवतु किमन्यथा कल्पनयेत्यादर्शितमेवैतदिति नोच्यते पुनः / बाधकप्रत्ययाभावानवमिति चेत् / बाधकप्रत्ययाभावोपि विपरीतख्यातिरेवेति न सत्या बाधकता। यत्र च कालान्यता तत्र वासनाया एव व्यापारः प्रतीयते नार्थस्य) पूर्वानुभवादेव तदाकारता नाविद्यमानार्थाकारप्रतिभासनम् / अथ क्षणिकम्विज्ञानं कथं वास्यवासकभावस्तत्र * अनुत्पन्नं न वास्येत अतीतोपि न वासकः / - सहितयोरपि परस्परमसम्बन्धान वास्यवासकभावः। तदसत् / कार्यकारणभावविशेष एव वास्यवासकभाव इति प्रतिपादनात् / क्षणिकानामेव च स विद्यते न नित्यानामिति क्षणिकत्वादिति विपरीतसाधनमेतत्। ततश्च / स्मृतौ ग्राहकभेदोन्यो न ग्राह्याकारवज्जितः / अर्थरतत्र न सत्त्वेन तत्र सन्निहितः पुरः // 659 // क्षणिकेष च चित्तेषु विनाशे च निरन्वये / वास्यवासकयोरर्थो न नित्यत्वे तु कल्प्यते // 660 // पूर्वक्षणाद्भवन्नेव विशिष्टो जायते क्षणः / ततः कालान्तरे तस्मादन्यत्कार्य विजायते // 66 // वास्यवासकभावोयं नापर, कार्यकारणात् / विनश्यता हि वास्येत पूर्वेणोत्तरमुद्भवत् / अवस्थिता न वास्यन्ते भावा भावैरवस्थितैः // 662 // नित्यस्य ह्यविकारत्वात्कार्यकारणता कुतः / अवस्थितो न पूर्वस्माद्वासनासङगमर्हति // 663 // पूर्ववद्वासना तस्य न स्यादेवाविशेषतः / भङगुरे पूर्वसादृश्याद्भिन्नत्त्वाच्चास्ति वासना // 664 // तच्चानुरूप्यमस्त्येव क्षणिकत्वेपि चेतसां / पूर्वज्ञानात्तदोत्पन्नादुत्तरस्योदयो न किं // 665 // र नेप्यते क्षण एवासौ कार्यमुत्पादयेत्परं / तेनोत्पद्य विनष्टत्वेप्यस्त्यारम्भः क्षण स्थितेः // 666 / / निरन्वयविनाशित्त्वे यानुरूप्यस्य का क्षति.। न तदीयोस्ति कश्चिच्चेद्धर्म उत्तरबुद्धिषु // 667 // न समानपरामर्शप्रत्ययादेकरूपता ।--यदि स्यादानुरूप्याच्च गोधियो वासना यदा // 668 // हस्तिबुद्धिर्भवेत्तत्र वैलक्षण्यान्न वासना / अन्यथा व्यवधानेपि वासना पूर्वदाढर्थतः // 669 / / दृढमावर्जकं ज्ञानं व्यवधानेपि कार्यकृत् / गजज्ञानाद् गजज्ञानं पूर्वबीजात्प्रवर्तते // 670 // मध्ये विलक्षणं ज्ञानं जायते वासनान्तरात् / न चैकज्ञाननाशेन विनष्टाः सर्ववासनाः // 671 // कुसुमस्य विनाशे हि राग उत्पद्यतां कुतः। बीजाङकुरादि नालादेस्तद्विलक्षणतः कथं // 672 / / तेपि तज्जनिता एव क्रमात्कार्यस्य कारकाः। महिष्यादिधियामेतत्कस्मादेव न विद्यते // 673 // तन्न सर्वाभ्य एताभ्यः साकारं समुत्थितं / ज्ञानमैकक्षणेनैव विनाशं गन्तुमर्हति // 674 / / तदाश्रयविनाशेपि शक्तेः स्यादाश्रयोपरः / न च क्षणिकताहानिः शक्तरव्यतिरेकतः // 675 / / वासनानां प्रवाहस्तु नैव ज्ञानप्रवाहवत् / इष्यते वासनाविद्भिः शक्तिरूपा हि वासना // 676 / / वासनातश्च तज्ज्ञानं भवेत्तेभ्यश्च वासना / कुर्यातां तुल्यमेवैतेऽन्योन्यन्तु सहि कदाचन // 677 // विलक्षणोपि हेतुर्यदृस्ति शक्त्यन्तरात्मकः / ततो विलक्षणादेतोः फलमन्यद्विलक्षणं // 678 // तस्मात्सम्वृतिसत्येषाव्यतिरेकेण कल्पिता / न वस्तुत्वे न तस्याः किं कार्यमन्यदसम्भवि // 679 // यस्य॑त्ववस्थितो ज्ञाता ज्ञानाभ्यासश्च सम्मतः। न तस्य वासनाधारो नाप्यसौ वासना मता // 680 / / कुसुमे बीजपूरादेः यल्लाक्षायुपसिच्यति / तद्रूपस्यैव संक्रान्तिः फले तस्येति वासना // 681 // Page #24 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् 359 युक्त्योपपन्नां हि सती प्रकल्प्य यद्वासनामर्थनिराक्रियेयं / तथापि बाहयाभिनिवेश एष जगद् ग्रहग्रस्तमिदं समस्तं // 682 // तस्माद्विभक्त आकारः सकलो वासनाबलात् / बहिरर्थस्वरहितस्ततो ऽनालम्बना मतिः॥६८३।। अत एव सर्वे प्रत्यया अनालम्बनाः प्रत्ययत्वात्वम्प्रत्ययवदिति प्रमाणस्य परिशुद्धिः / तथा हीदमेवानालम्बनत्वं यदात्माकारवेदनत्वं / ननु सकलप्रत्ययपक्षीकरणे न दृष्टान्त इति कथमनुमानं / न (1) अर्थापरिज्ञानात् (1) प्रमाणफलमेतद्धि प्रमाणापेक्षसाधने / दृष्टान्तस्य यतः सिद्धेः सर्च' इत्यादियुक्तिमत् // 684 / / ___विवादास्पदीभूतजाग्रत्प्रत्यया एव पक्षीकृताः। स्वप्नप्रत्ययानान्तु भावनान्वयव्यतिरेकानुविधानात्सिद्धमेव निरालम्बनत्वं दृष्टान्तीक्रियते / कथं व्याप्तिसिद्धिः / यज्जातीयो यतः सिद्ध इति न्यायात्। अन्यथा सकलकार्यकारणभावाभाव एव भवेत्प्रमाणाभावात्। अन्वयव्यतिरेकानुविधानमेव हेतुफलयोस्तत्त्वमाचक्षते तद्विदः। आदराभ्याससंसर्गि जाग्रदृष्टं हि दृश्यते। स्वप्ने ततो, परं ज्ञानं तथैवेति प्रतीयतां // 685 // ननु न प्रत्ययत्वादनालम्बनत्वं स्वप्नप्रत्ययानामपि तु बाधकसद्भावात् / तथा हि। स्वप्नदृष्टं पुनर्जाग्रदर्शनेन न दृश्यते / तेनान्यदा तदैवान्यैस्तदनालम्बनं ततः // 686 / / बाधकप्रत्ययस्तस्यालम्बनम्विनिवारयन् / नानालम्बनताज्ञानं करोत्यत्र सुनिश्चितं // 687 / / घ:| न चैवं स्वप्नज्ञानवद्वाधको जाग्रत्प्रत्यये। तत्कथं तदृष्टान्तः / नैतदस्ति। बाधकप्रत्ययो हि कथन्तस्य विषयापहारक्षमः। नहि ज्ञानस्यार्थापनयनं व्यापारोऽङकुरादीनामिव। कस्तहि। ज्ञापनव्यापार एव। तथा च नास्य विषयोस्तीति परेण ज्ञापयितव्यं / अभावञ्चानुपलब्धिरेव ज्ञापयति / 'एकः प्रतिषेधहेतुरिति वचनात्। विरोधस्याप्यनुपलब्ध्यव साधनात् / ततस्तत्प्रमेयशून्यतावबोष एव बाघकेन करणीयः। तदभावश्चान्य. .भाव एवेति तदन्यालम्बनतव बाधकत्वं / तच्च जाग्रत्प्रत्ययेपि' संकलं सम्भवि / ननु जानत्प्रत्ययेनैवं भवति नैतदेवमिति, तत्कथं स बाधितः / 'ननु नैतदेवमेतदेवमिति फलमसम्वेदनेतरयोः ततः कथं फलतो व्यवस्था न सम्वेदनात् / फलेन हि व्यवस्था प्रमाणाभावात्सम्वृतिसदेव। सम्वेदनमन्तरेण कथं फलमिति चेत्। म सम्वेदन, सम्वेदनात्। ततः फलमिवार्थसम्बेदनमपि स्वसम्वेदनमात्रमेव। ततस्तत्रैवार्थसम्वेदनमिति व्यवस्था। तथा हि। अर्थसम्वेदने ज्ञाते तदनन्तरतो भवत् / फलन्तस्य भवेदेवं गमकन्नान्यथा तु तत् // 688 // तस्मादिदमेव तस्य बाधक यदन्यरूपग्राहकत्वं तच्च सर्वप्रत्ययापेक्षया प्रत्ययान्तराणां / ननु जाप्रत्प्रत्ययार्थः सम्वादी तत्कयन्तस्यान्यनाग्रहणं। स्वप्नप्रत्ययानामपि तत्स्वप्नदशिना तवन्यस्वप्नप्रत्ययग्रहणादविसम्बावनमेव / तत्कथं बाध्यत्वं / जाप्रत्प्रत्ययेन बाध्यत्वादिति ' B. टि-दिवाविज्ञानस्य धारकत्वं स्वप्नविज्ञानविषयालम्बकत्वात्। तच्च जाग्रत्प्रत्ययेपि स्वप्नप्रत्ययस्य विषयान्तरालम्बना सम्भवति / पटज्ञानस्य घटज्ञानम्वा। एव Page #25 -------------------------------------------------------------------------- ________________ 360 प्रमाणवात्तिक-भाष्यम् [ 3 / 331 चेत्। जाग्रत्प्रत्ययोपि तेनेति समानमेतत् / निद्रोपहते मनसि तस्य भाव इति न बाधकत्वं / यथोपहते चक्षुषि न केशादिदर्शनं तद्विपर्ययस्य बाधकमिति। तदसत् / सिद्धेनोपहतं चेतः केनेदं संप्रतीयतां / न तावत्तदवस्थायामिदमेवं प्रतीयते // 689 / / स्वपन् प्रत्येति व्युत्थितो वा / ननु स्वप्नेपि विद्यते सर्वमेतत्। तथा हि (1) स्वपन्तमात्मानं प्रत्येति प्रबुद्धं पुनरेति च। स्वप्नेपि तत्केन कृतो विभागो भवतोदितः // 690 / / स्वप्नेपि प्रबोधादिव्यवहारो दृश्यते। ततोऽयमपि प्रबोधादिव्यवहारोऽलक्षणत्वेनेक्षणात् कथं संप्रत्ययकृत् / अथ संप्रत्ययसम्वेदनादेवं,स्वप्नेप्येवमिति समानमेतत् / अथ स्वप्नेपि स्वप्न एष इति कदाचित्संप्रत्ययस्ततो नैवं। सत्त्यमेतदिति किं न संप्रत्ययोस्ति। ततः सत्यता भवतु। अत एवानवस्थितः स्वप्न इति चेत् / अयमप्यनवस्थित एवैश्वर्यादीनामनवस्थानादेव। सहेतुकमिहानवस्थानं अहेतुकं स्वप्न इति चेत्। तथा हि। झटित्येव स्वप्नदृष्टं नश्यति। वासनादाढZमेतन्नत्वर्थ एवं साधयितुं शक्यः। तथा हि / ने) प्रियादिदृष्टिरत्रापि झटित्येव विनश्यति / तत्स्वप्नेपि भवत्येव दिनं संततदर्शनं / / 691 // ननु स्वप्नास्वप्नप्रत्यययोविवेकसाधनं ज्ञानं प्रमाणमप्रमाणम्वेति द्वयी कल्पना। यदि प्रमाणं तदा सालम्बनं तदिति तेनानैकान्तः। अथ न प्रमाणन्तदा न पक्षदृष्टान्तप्रसिद्धिरिति कथमनुमानावतारः। कथं निरालम्बनत्वप्रसिद्धिः। / तदसत्। प्रमाणमेव तदिति न दोषः। न च सालम्बनं सकलं प्रमाणमनुमानस्य सालम्बनत्वाभावात्। अनालम्बनत्वेपीह व्यवहाराविसम्वादापेक्षया प्रमाणत्वात्। भेदश्च यद्यपि तयोः सिद्धः स्वप्नेतरविज्ञानयोस्तथापि न तत्साधकं प्रमाणं सालम्बनमिति न सर्वसालम्बनत्वप्रसङगः। यो लौकिकप्रतिपत्त्यैव तले भैदे प्रसाधिते / साध्यदृष्टान्तचिन्तेयं प्रतिभाससमाश्रयात् // 692 // . लोके तावदिदं स्वप्नविज्ञानमिदं जाग्रत इति विभागः प्रतीयते / ततस्तदाश्रयेण साध्यसाधनव्यवहारः। ततः पश्चाद्यदि परामृशतो न किञ्चिदत्र विभागकरणमुपलक्ष्यत इति साधयत्यभेदं तथा सति कः परस्य दोषः। यदि च दोष एवं स्यात् वेदप्रामाण्यसाधनेपि दोषो भवेत्। तथा हि। ... वेदो मी कथन्तस्य लौकिकाद्वचनाद्विवेक इति पर्यनुयुक्तेन किम्वक्तव्यं / यद्यप्रमाणं लौकिकवचनसदृशमिति कथन्तस्य विवेकेन धमित्वं। अथ प्रमाणत्वं प्रसाध्य विवेकं कथयेत् तथा सति कि साधनोपन्यासस्य फलं। तत एतच्चोद्यं कथं परिहर्त्तव्यं / नमान्यत एवस्वरवर्णानुपूर्वीविशेषाद्वेदस्य प्रबन्धभेदसिद्धिः। नान्येषामपि परस्परस्य तथा भेदसिद्धः। अथास्ति तावदेष प्रबन्धः किमयम्वेद उत नेति विचार्यमाणो यदि प्रमाणं भविष्यति वेद एवान्यथा नानेन प्रयोजनमिति परित्यक्ष्यामः। एवं तहि समानमिदमिति परित्यक्ष्यामः। एवन्तर्हि समानमिदमत्रापि प्रत्ययस्तावदीक्ष्यते। स्वप्नप्रसिद्धिरस्मात्किं भिन्ना नो वेति कल्पने या वा भविष्यति परं तथा द्रक्ष्याम इत्यपि // 693 // .. B. तत्स्वप्नदर्शना-इति बहिःपंक्ति पाठः / . Page #26 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् यदि पश्चाद्विचार्यमाणं स्वप्नज्ञानुमन्यद्वा परस्परं परमार्थतो भिन्नमभिन्नम्वेति भवेत्तथा ग्रहीष्यामः। तत्र यदि पराम ष्यमाण भेदे प्रमाणं किमप्यस्तीत्यभेदं प्रतिपत्स्यामहे। ततः क इवात्र विरोधः। पूर्व भेदग्राहकमप्रमाणमिति चेत् / भवतु को दोषः। पक्षादिप्रविभागो न भवेदिति चेत्। मा भूदिदानी किं नो विघटितं। इदमेव यदप्रमाणत्त्वमभेदसाधनस्य / एवं तहि। यत्साधारणधर्मित्वप्रतिपत्तिस्तथा सति / प्रमाणन्न भवेदन्यदप्येवं द्वारकं परं // 694 // वेदलक्षणप्रमाणाप्रमाणसाधारणमिप्रतिपत्तिरप्रमाणमेव स्यात्पश्चात्प्रमाणत्वसाधनेन निवर्तनात्। ततो धर्मिसाधनस्याप्रमाणत्वात्तद्वारेण प्रामाण्यसाधनमप्यप्रमाणं भवेदिति न वेदप्रामाण्यप्रसिद्धिः। ततः सकल एव साध्यसाधनव्यवहारो विशोर्येत / अथ धर्मिणः साधारणस्य ग्रहणेपि न तद्ग्राहकमप्रमाणं प्रामाण्यस्याधिकस्य तत्रैव साधनात्। यदि तत्प्रमेयोन्ममनन परेण स्यात् स्यादप्रामाण्यं / तदप्यसत् / यतः। प्रमाणत्वं हि तस्यैव स्वरूपं धर्मिणो यदा / तस्य तत्परिहारेण ग्रहणेपि कथं प्रमा॥६९५॥ प्रमाणस्वरूपं हि वेदवचनं तस्य तद्विपर्ययग्रहणे तद्विपर्ययप्रमेयोन्मूलने परेण कृते कथमप्रमाणता न भवेत्। नहि स्वरूपेणैव कस्यचिदाधिक्यं। अगृहीते तदाधिक्यव्यवहार इति चेत्। अग्रहणे कथं प्रमाणता (1) कस्यचिद्रूपस्य ग्रहणादिति चेत्। न। भेदाभावात् / व्यतिरिक्तधर्माभ्युपगमानवञ्चेत्। न। अनवस्थाप्रसङगात् / व्यतिरिक्तो यदा धर्मस् तेन योगः परो भवेत् / तेन योगः पुनस्तेनेत्यनन्तो धर्मविप्लवः // 696 // तद्युक्तरवं तयोरेव स्वरूपं यदि सम्मतं / प्रमाणत्वं तथा प्राप्तमस्माकं का विरोधिता // 697 // भेदेनापि गृहीतस्य समारोपस्य भावतः / परामर्शादभेदस्य प्रतिपत्तिः किमप्रमा॥६९८॥ अथापि स्याद् भवतोऽभेदं प्रतियतः कथं विवेकेन पक्षीकरणादिविभागेन साधनप्रवर्तनं / तदसत् / परप्रत्ययापेक्षयेदमनुवादमात्रकं स्वयमपि पूर्वाभ्यासेन साधनप्रयोग इति न किञ्चिदवा। ममाप्येवमासीदिति परः प्रतिपाद्यते। स्वप्नादिबाघधीवच्चेत् सकलः प्रत्ययो न किं / सालम्वनः प्रसाध्येत प्रत्ययत्वात्परैरपि // 699 // . यथा निरालम्बनाः सर्वप्रत्ययाः प्रत्ययत्त्वात्स्वप्नप्रत्ययवदिति तथा सालम्बनाः सर्वप्रत्ययाः स्वप्नबाधकप्रत्ययवदेव। अत्रोच्यते। प्रत्ययत्वाविशेषेण स्वप्नप्रत्ययतः परः / प्रत्ययोन्यो निरालम्ब इति किं प्रतिसाधनं / / 700 // यथा स्वप्नप्रत्ययत्त्वाविशेषाद्वाधकप्रमाणपरिनिश्चितनिरालम्बनत्वप्रतिबन्धादनालम्बनत्वसाधनं तथा यदि सालम्बनत्वमपि ततो विरुद्वाव्यभिचारीति नैकस्यापि प्रसिद्धिरिति तदेव निरालम्बनत्वं / न च सालम्बनत्वे साध्ये प्रतिबन्धः। अनुपलब्ध्या तुद्वयोरपि निरालम्बनत्वं / तथा हि। .. अदि me यथास्वरूपविन्मात्रादपरस्याप्रवेदनं / स्वप्नादिप्रत्यये जाग्रत्प्रत्ययेपि तथेयते // 701 // ___ नहि जानत्प्रतिभाससम्बिदितमपि परेण वेद्यते। प्रत्ययान्तरस्यैव तथा वेदनादित्युक्त Page #27 -------------------------------------------------------------------------- ________________ 362 प्रमाणवात्तिक-भाष्यम् [ 3 / 331 मेव तत्। तत्राप्यालम्बनमस्त्येवेति चेत् / तस्मादर्थक्रिया न भवति / यदि नामार्थक्रियाकारि न भवति प्रतीयमानं त्वस्त्येव। न हयेकस्याभावेऽपरं न भवति / नहि धूमाभावादग्निर्न भवति / सर्वदा' ऽभावात्किशुकराशिवन्न भवत्येवेति चेत् / एवन्तर्हि तदर्थक्रियाकारि न भवति किंशुकराशिवत्। स्वेनरूपेणास्तु। किंशुकराशिः स्वेन रूपेणार्थक्रियाकारी भवतु न स्वप्नोपलब्धः। नहि स्वप्नभुक्तं पुष्टिकृत्। अथ रूपमेव तत्तथाविधं तेन नेति चेत्। न। स्वरूपसम्वेदनाद्विज्ञानमेव तदिति सूक्तं / / अथ सरूपत्वे को विरोधः। वासनाबलभावित्वं स्वप्रतीतत्त्वञ्च / अर्थ एव तादृशो भविष्यतीति चेत्। नामकरणमात्रकमेतत्। भवतोपि किन्नेति चेत् / (न(अपजरकारणाधीनस्य प्रतिपादनात्। तेन ज्ञानमेव तत्। तथा च। तस्याश्चार्थान्तरे वेद्य दुर्घटौ वेद्यवेदकौ // तथा मलाई नहि तदर्थान्तरं तस्या एव भवति रूपं / ततोऽप्रवेशे न वेदनं। प्रवेशे नार्थान्तरं। ननु यदि बुद्धिस्वरूपमेव तत्तस्य स्वसम्बिदितेन नीलादिना भवितव्यं / कथं परेणापि वेदनं (0) न। भ्रान्तिरेषा तैमिरिकद्वयद्विचन्द्रदर्शनवत्। तत्राप्यर्थ एवेति चेत्। तथा हि / अभ्रान्तः प्रत्ययो यद्वदर्थानां वेदको मतः / साधारणानां भ्रान्तोपि तथार्थस्यैव वेदकः // 702 // यथा साधारणत्वेन प्रतीयमानो, भ्रान्ताभिमतप्रत्ययार्थस्तथेतरोपि। तदयुक्तं / साधारणत्वमर्थस्य न प्रत्यक्षतयेक्ष्यते / प्रत्यक्षासम्भवादत्र नानुमानं न वेदनं / / 703 // न तावत्प्रत्यक्षेण परवेदनसाधारणता प्रतीयते। अन्यथा लिङगमन्तरेणैव सकलपरप्रतीतिवेदनप्रसङगः। अथ परेणापि प्रतीयमानं तादृशमेव तत्। ततः सैव तस्य साधारणतेति चेत् : यथा मर्यतत्प्रतीयते तथा परेणापि योग्यदेशस्थितेन प्रतीयत इति हि लोकप्रतीतिः। न। तैमिरिककेशादिषु स्वप्नदृष्टेषु चैवं प्रतीतेरभावात्। तत्रापि भवत्येवेति चेत् / इदमेव रूपं स्वप्नावस्थायामपि ततस्तत्समानत्वादसावपि बाह्य एव / न। भावनात्मप्रतिभास एव तादृशो न तु परः तत्रास्तीति लोकस्य प्रतीतिः एवं एतदेवस्थापीति समानं। परमार्थतस्तु स्वरूपप्रतिभासमात्रकमुभयत्रापीति न सालम्बनता। - जयर mss ननु स्वप्ने व्याकुलत्वमयत्ननिर्वत्त्यं सकलं तत् कथं समानता प्रत्ययानां / तदसत् / नीलादिप्रतिभासेभ्यः कान्या व्याकुलतेक्ष्यते / साप्यभ्यासबलायाता ततः कथमियं स्थितिः // 704 // नीलपीतादिप्रतिभास एव केवलः कृतोऽपरा तत्र व्याकुलताऽयत्नोपनतिश्च / / स्वप्ने प्रयत्नमन्तरेण भावो वृक्षादिस्थाने झटित्येव तांगादेरिति चेत्। ननु प्रयत्नमन्तरेण भाव इति केन परिगृहीतं, कार्यभाविना प्रत्ययेन कार्यमेव कारणभाविना तु कारणं। इदमतो भवतीति क्रमः। इदमन्तरेणेदमित्यपि क्रम इत्यध्यवसायः। न प्रत्यक्षमत्र नानुमानं। आकुलमेतदित्यपि न केनचिद्वद्यते। भावनाविशेषाच्च निराकुलतादिभावः स्वप्नेपि। तथा जाग्रदवस्थायामपि। अरिष्टादावाकुलतादर्शनं। अरिष्टदोषादेव चेत् / न। अरिष्टानरिष्टयोन्विशेषाभावात्। तत्राप्यपरेण विवेककारिणा भवितव्यं / तत्राप्यपरेणेति नैवं भूतोस्ति यतो विवेकः / स्वयमेव विवेक इति चेत्। न / स्वरूपनिष्ठितामात्रत्वादस्य। नहि स्वरूपनिष्ठस्य परसम्वेदनं / स्वरूपमात्रवेदनं त्वाकुलानाकुलसमानं / / दीर्घकालानुबन्धि Page #28 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् व्यभिचाररहितमनाकुलमिति चेत् / न। प्रत्यक्षेण दीर्घकालानुबन्धाग्रहणात् / / ततः परो विकल्प एवावशिष्यते। तेन च नार्थप्रतिपत्तिः। ततोपि न व्यवस्था तस्यापि स्वरूपे प्रत्यक्षत्वात्। वस्त्वनुभवेन जनितो विकल्पः संवादीति चेत् / न। प्रतिबन्धाग्रहणात्। यदा वस्त्वनुभवो न तदा विकल्पः, स यदा न तदानुभव इति कुतोऽत्र सत्यार्थग्रहणं। विकल्पेनेति चेत् / अयमपि न प्रमाणम्। तस्यापि प्रतिबन्धसापेक्षत्वादपरो विकल्प इत्यनवस्था / एवन्तहि वासनयापि कथं सम्बन्धग्रहणं। न परमार्थतस्तयापीति पक्ष एवायमिति प्रतिपादितं। कार्यकारणभावाख्या वासनाभ्युपगम्यते। बाह्यार्थवादिभिर्बाह्यं न तु विज्ञानवादिभिः // 705 // __ वासनाजन्यतामन्तरेणापि विज्ञानमात्रकमेतदिति प्रतिपादितमेवेति न दोषः। ननु वासनाभाविता न जानविज्ञाने प्रतीयते। स्वप्नावस्थायां न स्वप्नप्रति भासनमिति समानमेतत् / उत्थितस्य भवति जाग्रदवस्थायां तु न तथेति चेत् / तदपि यत् किञ्चित्। तथाहि / उक्तमेतत्प्रबोधो हि स्वप्नेपि प्रतिवेदितः / ततः प्रवोधावस्था या न स्वप्नाद्भिन्न लक्षणा // 706 / / प्रबुद्धोहमिति स्वप्नेपि भवत्येव। ततः कथं प्रबोधप्रतिभ सतो व्यवस्था। अन्येन प्रबोधन सापि स्वप्नत्वमापादितेति चेत्। इयन् तु न केनचि.पीति। अतएव पदार्थव्यवस्थायद्यपि न तथा तथापि तत्समानत्वान्न प्रत्यास्थानं। अनुमानकालभाविनो हि धूमस्य नाग्निपूर्वक त्वसिद्वेरनुमानकत्वमपि तु तल्लणक्षत्वेन। एवमस्या अपि जाग्रदवस्थायास्तल्लक्षणत्वादेव तद्रूपता। ननु न तत्र भावनाव्यापार उपलभ्यते जाग्रदवस्थायां कथं स्वप्नतुल्यता। तदाह / भावनाव्यधानेपि भवत्येवावभासनं / बालदृष्टं यथा वृद्धावस्थायामुपलभ्यते // 707 // जन्मान्तरांदिदृष्टस्य मरणस्वापसम्भवे / जन्मान्तरोदयः स्वप्न इति किं न प्रतीयते // 708 // यथा रजनीस्वाप तथा मरणरजन्यामपि / दिने दिने दर्शनमत्र चित्रं स्वापप्रबोधात् न तथा किमेतत् / पूर्वस्य यद्दर्शनमेष हेतुः पदार्थदृष्टेरिति साम्यमेव // 709 // पूर्वदिनदृष्टं यया रजनीस्वप्नदर्शनस्य हेतुस्तथा पूर्वपूर्वदिनदृष्टमपररजनीव्यवहितदिनस्वप्नदर्शनमेवेति महतीयं स्वप्नपरंपरा। अपूर्वस्यापि दर्शनमिति चेत्, स्वप्नाभिमतेप्येवमेवेति सर्वं समान। गमनागमनं स्वप्ने यथान्यान्योपलम्भकृत् / गमनागमनं जाग्रत्स्वप्नेपि न किमिष्यते // 710 // व्यवहाराभावादिति चेत् अनेनैवानुमानेन विदुषां व्यवहार इति किन्न पर्याप्तं। यथा कार्यकारणव्यवहार आनुमानिकः तथायमपीति समानं। क्षणिकत्त्वे च न व्यवहार इति कि तेन न भवितव्यं / तदपि नेति चेत्। एतत्प्रतिपादयिष्यामः।। / ननु निद्रोपघातात्स्वप्नदर्शनमसत्यार्थमिति युक्तं। ननु परिस्फुरन्नेवासौ कथं स्वप्नः।। प्रारम्भे तु स्वत्वं नोपयुज्यते। तदेव तस्य प्रतिभासस्य कारणञ्चेत् / न। भावनाविशेषात्प्रतिभासविशेषदृष्टेः। समानेपि स्वापप्रारम्भे कश्चित्कथञ्चित् स्वप्नदर्शी भवति / तदभावेऽभावादिति चेत्। भवतु निमित्तमात्रत्वं तथापि न तस्य प्रतिभासविशेषकारणत्वं / Page #29 -------------------------------------------------------------------------- ________________ 364 प्रमाणवात्तिक-भाष्यम् [ 31331 अयमपि स्वापानन्तरमेव प्रतिभासः ततः समानता स्वप्नेन प्रबोधे सतीति चेत्। न। प्रतिभासव्यतिरेकेण प्रबोधाभावात्। प्रबुद्ध इति प्रत्ययात् प्रबोध इति चेत् / न। स्वप्नेपि स प्रत्यय इत्युक्तं। तस्मान्न स्वप्नेतरयोविशेषः। ततो यो विशेषदर्शनात् सालम्बननिरालम्बनत्वभेदमाह तस्य तद्विशिष्टत्त्वमसिद्धमिति दूषणं। नस्विदानीं सालम्बनत्त्वसिद्धिः प्राप्ता जाग्रत्प्रत्ययाविशेषादिति विपर्ययसिद्धिः। न विपरीतादिख्यातेरभावप्रसङगात् जाग्रत्प्रत्ययवदेव तथा चाभ्युपगमबाधः। किञ्च / बाधकप्रत्ययो व्यक्तः प्रत्ययत्त्वादिहेतुना। विधातुं नान्यथा शक्यो नामुना व्यक्तबाधिका // 711 // बाधकप्रत्ययो यनुपलब्धिलक्षणो विपर्ययोपलब्धिरूपः प्रत्यक्षरूपो नानुमानेन प्रत्ययत्वादिना बाधितुं शक्यः। यदि धूमादग्न्यनुमाने पश्चाद्विपर्यये प्रत्यक्षवृत्तिः किमनुमानं प्रमाणं / ___ ननु प्रत्यक्षवृत्तावपि यदि द्विचन्द्रविषयेनुमानं बाधकं किन्तत्प्रत्यक्षमिति समानो न्यायः। न। तत्रापि प्रत्यक्षस्यैव बाधकत्वं / पूर्वमेकस्य दर्शनात्। अन्यथानुमानमेव न स्यात् / __ न तु प्रत्यक्षमनुमानपूर्वकं / यदि तु स्यात् / अनुमानमेव तत्रापि बाधकमिति भवेदनुमानबाधायां प्रत्यक्षमप्रमाणम्। तथा च परस्परव्याघातान्न किञ्चिद् भवेत्। ततः प्रत्यक्षमूलमनुमानं। न त्वनुमानमूलं प्रत्यक्षं। नन्वनुमानमूलमेव प्रत्यक्षमपि व्यवस्थितं / तथाई नानुमानं विनाध्यक्षं प्रथमं संप्रवर्तकं / अनुमानेन सम्बन्धग्रहणेस्मात्प्रवर्तनात् / / 712 // : अनुमानेन हि सम्बन्धग्रहणेऽर्थक्रियया प्रत्यक्षस्य प्रवर्तकत्त्वं ततोऽनुमानात्प्रत्यक्ष प्रमाणं प्रत्यक्षादनुमानमिति समानं परस्परबाधनं। यद्येवमितरेतराश्रयणदोषे एव स्यान तु प्रामाण्य-. मेकस्यापि। उक्तमेतत्स्वरूपस्य स्वतो गतिः। प्रामाण्यव्यवहारेण व्यतिरिक्त प्रवृत्तिविषयेथात्मनि / तच्चानादिव्यवहारान्धपरम्परया। तच्च सम्वादात्प्रमाणं सम्बादश्च भाविनि। भाविनि च सम्वेदनमेव। ततः कथमर्थविषयं प्रामाण्यं // अनुमानमपि स्वरूपविषये प्रत्यक्षामन्तरेणैव चेत् / न। तत्र तस्य प्रत्यक्षतवेति। ततोनुमानेन प्रत्यक्ष व्यतिरिक्ते बाध्यते। तस्यानुमानविषयत्वात् / परोक्षत्वात्तस्य / कथं परोक्षे प्रत्यक्षं प्रमाणमिति चेत् / प्रवर्तक- . त्वेन न ग्रहणेन। ग्रहणं चेदप्रवर्तकमेव भवेत्। तथा हि। यद्यसावेव पूर्वस्मिन् प्रत्यक्ष प्रतिभासिनः / प्रवर्तेत किमर्थं स प्राप्त एव स्वरूपतः / / 713 // अर्थक्रियार्थिनो वृत्तिर्न सा तर्हि प्रकाशिता / प्रकाशमानतायां हि पुनः स्यादप्रवर्तनम् // 714 // प्रकाशितार्थक्रियोपि प्राप्त्यर्थं संप्रवर्तते / प्राप्तेरप्रतिभासत्वादित्तिरप्रतिभासिते // 715 / / ___तत्र चानुमाने का न( बाध्यते यदि सुतरामस्मत्समीहितसिद्धिः। तथा हि। व्यतिरिक्तेऽर्थेऽनुमानेन प्रवर्त्यते प्रत्यक्षं। स च परोक्षत्वादनुमानस्य विषय इति तत्रैवानुमानेन बाधा प्रत्यक्षस्य। तत्र चानुमानबाधायामनुमानमेवानुमानेन बाधितं भवेत्। तच्चान्धपरम्परायातमनुमानं। तस्यानुमानेन बाधने प्रत्यक्षेण वा न कदाचित्क्षतिः। प्रत्यक्षतत्समुल्थापितानुमानयोस्तु नानुमानेन बाधा न प्रत्यक्षेणेति न्याय एषः। 1 B. टि-भाविनि 2 B. टि-तस्य भाविनः 3 B. टि--समानविषयत्वात् बाध्यबाधकस्प Page #30 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता ] - प्रत्यक्षम् 365 ननु प्रत्यक्षमपि द्विचन्द्रविषयमेकचन्द्रावभासिना तदुत्तरकालभाविनान्येन वा बाध्यत एव / तस्याप्रत्यक्षत्वादिति चेत् / कस्माद्वाध्यमानत्वात् / परस्परपरिहारेणावस्थितयोः . कथं बाध्यबाधकभावः। एवमेतदिति चेत्। द्वयोरपि बाध्यबाधकभाव इति। न,प्रापकत्वादेकस्य बाधकत्वमेव। तथा होकत्राभिप्रेतप्रापकत्वं नापरस्य। एवन्तहि तदेव पारम्पर्येणानुमानस्य बाध्यत्वमायातं। ततो निरालम्बनाः सर्व एव प्रत्ययाः स्वप्नप्रत्ययवदिति कोर्थ-का स्वरूपालम्बनाः। तत्र च प्रत्यक्षन्तत्समुत्थापितं चानुमानमनुपलब्धिरूपं / तच्च नानुमानेनान्येन. वा बाधितुं शक्यम् / व्यतिरिक्तालम्बनसाधनं तु न प्रत्यक्षं नापि उदुत्थापितमनुमानमन्धपरस्परायातत्वात्। तत्र चानुमानं प्रत्यक्ष वा भवति बाधकमित्येकान्त एषः। ततः सर्वे सालम्बना जाग्रत्प्रत्ययवदिति' न प्रतिप्रमाणममूलत्वात्। स्वप्नादीनां सालम्बनत्वबाधिका बुद्धिरनालम्बना। तथा सति तदृष्टान्तेन कथं सालम्बनत्वसिद्धिः। ननु च निरालम्बनत्वं प्रत्ययान्तरगतं तदनया बुद्धया साध्यते। तच्च व्यतिरिक्तं / ततोन्योपि प्रत्ययो व्यतिरिक्तसाध्यविषय एव प्रत्ययत्वादिति कथमप्रतिप्रमाणम्। यदि नाम प्रत्यक्षपूर्वकत्त्वादस्या व्यतिरिक्तालम्बनत्वं / तद्विपर्ययबुद्धस्तु विपर्ययग्रस्तायाः किमायाँत येन सापि तथेष्यते। न चासौ व्यतिरेकं साधयति, व्यवहारमात्रप्रसाधनात् / अपरं व्यतिरिक्तेतरालम्बनं सम्वादयति। स च सम्वादस्तदनुभवाभिनिवेशी तत्काल एव / ततो नेदानीन्त दत्र प्रतिभाति मयि / अहन्तु स्वाकारपर्यवसितैवेति तदात्मानमनालम्बनमेव प्रतिपादयति ततो नानया३ सालम्बनया परापि सालम्बना साध्यते / (ग) ग्राह्यग्राहकाकारप्रतिभासव्यवसायः . ननु यदि तद्रूपं न विषयीकरोति कथमनया तत्साधितम्। तत्र सम्बादादित्युक्तं / सम्बादाद्विषयीकृतमिति ज्ञायते। अत एवाह / .. अवेद्यवेदकाकारा; यथा भ्रान्तैर्निरीक्ष्यते // 331 // विभकलक्षणग्राह्यग्राहकाकारविप्लवा / तथाकृतव्यवस्थेयं केशादिशानभेदवत् // 332 // यदा तदा न संचोद्यग्राह्यग्राहकलक्षणा / अवेद्य एव वस्तुनि वेदकाकारा केशादौ प्राप्ये, न हि तत्र केशादौ प्राप्ये बुद्धिर्वेदिका तस्यासत्त्वात् / भ्रान्तैस्तु प्राप्य वेदिकेति प्रतीयते / अतश्च प्रतीयते यप्रवर्त्तन्ते / तत्रेदानी प्रवृतानां जाना प्राप्तिर्नास्ति तत्रानालम्बनत्वं स्फुटमेव। तेनापरगनालम्बनं साध्यते। समानरूपोपलक्षणाद्वि लक्षणस्यानुपलक्षणात् / सालम्बनत्वन्तु न क्वचिदुपलक्षितं ततः कथं तत्समानत्वात्सर्वसालम्बनत्वप्रसिद्धिः।. नहि प्राप्य रूपप्रतिभासि तदुपलक्षितं प्रवृत्तेरेवान्यथा तस्य प्रतिभासनादप्रवर्तनं स्यादित्युक्तं। प्रतिभासितेपि पुनः प्रतिभासनार्थ प्रवर्तत इति चेत् / पुनः प्रतिभासमानत्त्वन्तर्हि न प्रतिभासितं। तस्यापि प्रतिभासमानत्वेन प्रवत्ततेत्यनवस्था। पुनः 1 B. टि-अनालम्बनसाधन्या बुद्धेः 2 B. टि-जाग्रत्प्रत्ययगतमनालम्बनं नेदानीमपि प्रति / अहमेव तदाकारबुद्धिरित्यर्थनालम्बना 3 B.टि-अनुमानसाधन्या Page #31 -------------------------------------------------------------------------- ________________ 366 प्रमाणवात्तिक-भाष्यम् [3 // 333 प्रतिभासनञ्च किमर्थ। सुखार्थ ग्रहणार्थम्वेति चेत् / तदर्थ तहि प्रवर्तते। तच्चाप्रतिभासितमेव। तस्मादप्रतिभासमान एव सर्वत्र विषयत्वमित्यनालम्बनं सकलं सम्वेदनमिति कथन्ततो विपर्ययसाधनं। कथन्तहर्यविषयीकृते प्रवर्तते। तदसत्। विषयीकृतेपि हि कथं प्रवर्तनमितीरितं / कार्यकारणभावोयमेवमेव व्यवस्थितः // 716 / / स्वसम्वेदनप्रतिपत्तेः प्रतिपत्त्यनन्तरम्भवति स्वहेतुसामर्थ्यादहेतुतो वा। यथा दष्टं तथाभ्युपगम्यतामत एवोक्तं (1) "निर्व्यापाराः सर्वधर्मा" इति। अथवा व्यतिरिक्तस्य पूर्वमप्रतिपत्तेः प्राप्यस्य पश्चाच्च भेदप्रमाणाभावात्कथं व्यतिरिक्तप्रतीतिः। एतेनार्थक्रिययापि सहकार्यकारणभावः प्रत्युक्तः। पूर्वापरयोर्भेदाप्रतीतेः समानकालस्य चाजन्यत्वात् स्वरूपमेवार्थक्रिया/ सा च स्वप्नेप्यस्तीति समानं। ततो बुद्धिरवेद्यवेदकाकारव। विभक्तलक्षणी ग्राहयग्राहकाकारौ विप्लव एव ततः। ततः स्वरूपमात्रसम्वेदनादपरो विकल्प एव केवलमुदेति पूर्वानुबोधात्। ततस्तथा व्यवस्था न परमार्थतस्तत्र तथात्वं। तथा हि केशज्ञाने सति पूर्वानुस्मरणादेवंभूतप्रतिभासानन्तरं प्राप्तिरासीत्। ततो विकल्पो ग्राहयग्राहकोल्लेखेनोत्पत्तिमान्। सोपि स्वरूपे ग्राहयग्राहकरूपरहित एवापरेण तथा व्यवस्थाप्यते। न तस्यापि स्वतो व्यवस्था। सम्वेदनेन बाह्यत्त्वमतोर्थस्य न सिध्यति / सम्वेदनाद्वहिर्भावे स एवन्तु, न सिध्यति // 717 // यदि सम्वेद्यते नीलं कथं बाह्यं तदुच्यते / न चेत्सम्वेद्यते नीलं कथम्बाह्यं तदुच्यते // 718 // अन्येना वेदने तेन कथम्बाह्यन्तदुच्यते / अन्येन वेदने तेन तेनेत्येषानवस्थितिः // 719 / / अन्येन वेदनञ्चैतत्कुतोऽवस्तिमात्मना / तत्कार्यदर्शनान्नैतत्कार्यत्वस्याप्रसिद्धितः / / 720 // ___नहि कार्यकारणभावः प्रसिध्यतीति निवेदितमेतत। अनुमानस्य सामान्यविषयत्वस्य वर्णनात् / स एव दृश्यतेन्येनेत्येतदेव न सिध्यति / यथा च रोमहर्षादिकार्यदृष्टस्तदेकता // 721 // तथा सुखादेरेकत्वं तत एव प्रसिध्यति / / अन्यदेव सुखन्तस्य ग्राह्यमप्यन्यदस्तु तत् // 722 // देशभेदात्सुखादीनामन्यत्त्वमिति चेन्मतिः ।।एकत्वे देशभेदोपि कथं सिध्यति तत्वतः // 723 // तत एव सुखादन्येरोमहर्षादयो न किं / / अन्यत्वाद्रोमहर्षादेः सुखस्य यदि भिन्नता // 724 // अन्यत्वे ग्राह्यमप्यन्यदिति कस्मान्न गृह्यते // रोमहर्षादयोप्यस्मत्सम्विदन्तर्गता यदि // 725 / / कथन्तेन्योन्यसातादिप्रतिभासगतिः स्फुटा / अस्मत्सुखं विनाप्यस्य रोमहर्षादयो यदि // 726 // अस्मद्ग्राह्यम्विनाप्यस्य रोमहर्षादयो न कि / कालभेदेन त्रापि यदि भेदः समिष्यते // 727 // अभिन्नस्य स्वरूपेण कालभित्किङकरिष्यति / अभेदोप्यस्तु तत्रापि परोक्षो न भवेदसौ // 728 // सम्वित्तिपरिहारेण स्थितमेकं कथञ्च तत् / / / यदि तदेकमेवाद्याप्यनुवर्तते कथमस्य परोक्षता। परस्परसम्वेदनपरिहारेण च व्यवस्थित कथमेकमिति चिन्त्यमेवैतत् / ) यदि च साधारणत्वं प्रतिभाति त्वया दृष्टं न वेति किमिति प्रश्नः। प्रमाणान्तरसम्वादार्थ। यदि प्रत्यक्षान्न प्रत्येति वचनादपि नैव प्रत्येष्यति। तदपि स्वप्रतिभासमेव सूचयति त्वत्प्रतिभासितं मम प्रतिभातीति तेनापि वर्षवं ज्ञातव्यं / तत इतरे. Page #32 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् 367 तराश्रयदोषः। यच्च प्रत्यक्षेण न प्रतिपन्नं तत् कथं वचनात्प्रत्येतव्यं / नहि प्रत्यक्षेर्थे परोपदेशो गरीयान्। किञ्च। प्रत्यक्षस्य प्रमाणत्वे वचनस्य प्रमाणता / वचनस्य प्रमाणत्वे प्रत्यक्षस्येत्यसाध्वदः // 729 // परस्परसहायत्वं न तैमिरिकयोर्द्वयोः / न प्रत्येकमसामर्थ्य समुदायस्य तद्यतः // 730 // - तस्माच्चक्षुरादिकरणाधीनस्वसम्वेदनत्वाद्विज्ञानमेव नीलादिकमित्यवेद्यवेदकाकारा बुद्धिरूपा बुद्धिः। तथैव कृतव्यवस्थेयं बुद्धिः / तथैव वेदनादिति परमार्थः। ततः स्वसम्वेदनमेव फलमर्थ इति च निश्चयस्तत्रैव। नार्थसम्वेदनन्नामास्तीति। ततो यदुक्तं न ग्राहयस्य स्वरूपग्राहकत्वे दृष्टान्तः कश्चिदस्तीति / तत्र विपर्ययाभावेऽनुपलब्धिसाधिते कथमदृष्टान्तता शशविषाणादिरनुपलभ्यमानो दृष्टान्तः प्रत्यक्षप्रसिद्ध वा किं दृष्टान्तेन। ततो यदि शक्ष्यामो विस्पष्टं स्वाङ शनायनिवारणम्। तदा शुद्ध एव ते पक्षो विशेषणरहित एव ग्राह्यनिवारणो भवेत्। तस्य च पक्षस्य प्रत्यक्षेण बाधनं। यतः प्रत्यक्षादेः प्रत्ययवर्गस्य बायमेवालम्बनमवशिष्यते। स्वाङशग्राहयनिवारणात् इति यदुक्तं परेण, तदसङगतं। प्रत्यक्षस्य बायविषयत्वाभावस्य प्रतिपादनात् खनिश्चयेने तेषां जाग्रत्प्रत्ययानां बाधकरहितत्त्वेन - लम्बनत्त्वमिति चेत्। न। स नमें स्वनिश्चितत्त्वमेतेषां स्वाङम एव समीक्ष्यते / निश्चयो बहिरर्थे तु नासावनवभासिते // 731 / / प्रतिभासस्मरणातिरेकेण न निश्चयो नाम। न तावत्प्रतिभासनमर्थस्य प्रतिभासाभावे च न स्मरणं। ततोऽपरस्य निश्चयस्याभावात् निश्चयो बहिरर्थ इति वचनमात्रकमेवैतदिति व्यर्थ'दुष्टज्ञानगृहीतेथे प्रतिषेधो हि युज्यते / अगृहीतग्रहग्राहनिषेधः किन्न युक्तिमान् // 732 // गृहीतमात्रबाधे तु स्वपक्षस्यास्त्यसिद्धता / अगृहीतस्य सत्वन्तु भवता कथमुच्यते // 733 // अग्राह्यत्वाच्च भेदेन विशेषणविशेष्ययोः / अप्रसिद्धोभयत्वं वा वाच्यमन्यतरस्य वा // 734 // भेदेन पूर्वग्रहणात्पश्चात्तत्त्वनिरूपने(?णे)। न भेदः परमार्थेन ततः किम्वा विरुध्यते // 735 / / विशेषणविशेष्यत्त्वं व्यावृत्तिपरिकल्पितं / कार्यकृद्वौद्धराद्धान्ते न गतं श्रुतिगोचरं / / 736 / / चक्षुश्श्रोत्रोश्च यज्ञानं विशेषणविशेष्ययोः / __ तन्निरालम्बनत्वेन स्ववाग्वाधो न कस्यचित् // 737 / / सम्भवोस्ति प्रभेदस्य विशेषणविशेष्ययोः / ततो निरूपणा किन्न प्रतिज्ञार्थस्य शोभना / / 738 / / अपि च। निरालम्बनता नाम न किञ्चिद्वस्तु गम्यते / तेनैतद्वयतिरेकादौ प्रश्नो नैवोपपत्तिमान् // 739 // यद्यवस्तु कथन्त्वस्मास्त्वंबोधयितुमिच्छसि / बुध्यसे वा स्वबुध्या त्वं कल्पयित्वाथ साध्यते।।७४०॥ 1 श्लोकवार्तिके एताः कारिकाः 225 पृष्ठे। परं तत्र 'अगृहीतग्रहगाह -', 'अगृहीतस्य ___ सत्त्वं तु-'इत्यर्घद्वयं, 'भेदेन पूर्वग्रहणात-"विशेषणविशेष्यत्वं-'इति श्लोकद्वयं च नास्ति / 2 श्लोकवार्तिके स्वपक्षोऽपि न सिद्धयतीति पाठः / 3 , अप्रसिद्धोभयत्वं वेतिपाठः। , वक्तृश्रोत्रोरिति पाठः / 5 श्लोकवार्तिके 226 पृ. / Page #33 -------------------------------------------------------------------------- ________________ 368 प्रमाणवात्तिक-भाष्यम् [ 33333 असतः कल्पना कीदृक् तत् क्लिष्टौ वस्तु सज्यते / कथमिष्टमभावे चेद्वस्तु सोपीति वक्ष्यते // 741 / / उक्तमेतद्वयावृत्तिभेदकल्पितेन रूपेण विशेषणविशेष्यभावो निरालम्बनत्वं कल्पितबाहयालम्बनभेदेन पृथगिव व्यवस्थाप्यते। तथाभूतस्वरूपबोधनाय न परमार्थतो भेद प्रतिपाद्यतेऽभेदप्रतिपादत स्य वस्तुत्वात्। अवस्तुनि कल्पना कथमिति चेत्। अत एव / अन्यथा वस्तुनः कल्पना कीदृक तथाऽवस्तु प्रसज्यते / अभावे कल्पनावृत्तिन चं वस्तु स विद्यते // 742 / / अथ प्रत्यय इत्येष कर्मभावादि वा भवेत् / भावादिषु विरोध: स्यात्कर्म चेत्सिद्धसाधनं / / 743 / / कर्म न उच्यते। प्रत्यय इत्येष धर्मिरूपोऽन्यः कर्मव्युत्पत्या वा स्यात् प्रत्याय्यत इति प्रत्ययः। अथवा प्रतीतिः प्रत्ययः। प्रत्याययति प्रत्याय्यतेऽनेनेति वा प्रत्यय इति E भावकतकरणरूपता वा स्यात् सर्वमेतदनुपपन्नं / यदि प्रतीतिः प्रत्ययः सा प्रत्याय्येन विना न भवति। एवं कादिकमपि। ततश्च प्रत्यय इति बाह्यार्थापेक्षः। निरालम्बन इति तदभाव इति परस्परविरोधिता / तदसत् / यदि प्रतीतिः प्रत्ययः सा स्वात्मनिष्ठाऽन्येन विना न भवतीति कुत एतत् / अन्यस्य तस्यामदर्शनात् / स्वरूपमेव च तत्र प्रत्याय्यं भविष्यति किमन्येन / तथा च प्रतिपादितं / प्रत्याययति प्रत्याय्यतेऽनेनात्मैवेति किम्विरोधगतमत्र / कर्म चेत् कर्मत्वं नाम नावगम्यते। स्वरूपेण हि नीलादिकं प्रतिभासते न तु तस्यापरा कर्मता नाम / यद्यसावन्यन का स्वव्यापारेणार्यमान उपलभ्येत तदेवालम्बनमन्यस्य तच्च निराक्रियते यदि कथं सिद्धसाधनम्। किंत्वसावर्थ्यमान एव न सिध्यति / ततः कथं कर्मतया तस्यालम्बनभांवः / स्वरूपेण तदा लभ्यते चेदिदमिदानी सिद्धसाधनम् / र नन्वालम्व्यमान आत्मना अहं नीलं प्रत्येमोति प्रतीयते। तदसत् / अहमित्यपि यत् ज्ञानन्तच्छरीरेन्द्रियात्मवित् / अहं काणः सुखी गौरः समानाधारवेदनात् // 744 // न हीन्द्रियादिभ्योऽपरमात्मानमहं प्रत्ययालम्बनत्वेनोपलभामहे / येन प्रेरणमेतेषां स आत्मा चेदनन्यवित् / स्वस्वभावोदयादेषां प्रमाणं नापरं क्वचित् // 745 // उदयश्च यतो दृष्टः स एव प्रेरको यदि। अन्योन्यप्रत्ययत्वेन प्रेरकास्ते परस्परम् // 746 / / समुदायात्तदन्यस्य समुदायस्य सम्भवे (0) कार्यकारणभावेन व्यवहारः प्रवर्तते // 747 // बुद्धिरूपविवेकेन प्रेरकं नान्यदीक्ष्यते / पूर्वपूर्वस्तथाभूताभ्यासो वा प्रेरक: क्वचित् / / 748 // सुखेन्द्रियाकारबुद्धेर्यदि बुद्धयन्तरोदयः / नीलाद्याकारतां प्राप्तः तत्कुतः कर्मकर्तृता // 749 / / समानकालवृत्तौ वा व्यापारो न परस्परं / तत: कर्मादिभावानां न भाव उपपत्तिमान् // 750 // यत्तूक्तं / प्रत्ययस्य हि-रूपादेनिरालम्बनतेष्यते / स्वविज्ञानात्मकत्त्वेन किञ्चिन्नालम्बते ह्यसौ // 7511 // तदत्यन्तमसत् / यतः। प्रत्ययस्य न रूपादेनिरालम्बनतेष्यते / अबोधरूपव्यावृत्तः स्वाङ्गमालम्बते ह्यसौ // 752 // 1 T. श्लोकवातिके 226 पृ० / 2 श्लोकवार्तिके प्रत्याय्यस्येति पाठः / / श्लोकवार्तिके 227 पृष्ठे। Page #34 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् व्यतिरिक्तालम्बनत्वेन तु निरालम्बनता विज्ञानात्मकत्वेनैव सुतरामिति प्रतिपादितम् / यत्पुनरभ्यधायि - कर्तृत्वे करणत्त्वे वा पक्षत्त्वं शब्दयोरपि(1) तन्निरालम्बलनत्वेन पक्षाभावः प्रसज्यते इति // 753 // , तदतिसुभाषितं / यतः ताभ्यामपि किल प्रत्याय्यते निरालम्बनप्रत्ययशब्दाभ्यां ततः तयोरपि प्रत्ययत्वं / तदनालम्बनत्वेन कश्चित्प्रत्यक्षः शब्दगतमात्रकमेव केवलं / अर्थी नालम्बनं तत्र व्यावृत्तिः शब्दगोचरः / तस्य सम्वादितामात्रात् पक्षत्वं न विरुध्यते // 754 // . नहि शब्दगोचर एव पक्षः। साधनविषयत्वात्तस्य' / साधनञ्च प्रत्यक्षलक्षणोऽनुपलम्भः२। तेन स्वाकारालम्बनता साध्या सा पक्षः। कथं पक्षाभावः। प्रत्यय इति चात्र ज्ञानं प्रकरणादवगतं तत्कथं शब्दद्वारकदूषणावसरः। नहि यावद्वयुत्पत्त्या विषयीक्रियते स शब्दप्रतिपाद्योपि तु प्रकरणायात एवान्यथा न शब्दादर्थगतिः। सामान्यशब्दानामपि प्रकरणाद्विशेषवृत्तितोपलभ्यते, सैन्धवमानयेति यथा। भोजनलायां लवणस्यैव प्रतीतिः / इदमप्येकफूत्कारेणेव गतं यदाह में प्रत्याय्येन च वाक्येन विना काद्यसम्भवः / प्रत्यये तन्निमित्ते वा बाधः स्ववचनेन ते४ // 755 // यदि न प्रत्यायपयति किञ्चित्प्रत्याय्यते वा न तेन, कथमसौ तथा, प्रत्ययविषयाभावे वा किम्विषया प्रतीतिरिति / / यतः प्रत्याय्येन हि भिन्नेन विना कळदिसम्भवः / प्रत्यये तन्निमित्ते च बाधः स्ववचनात्कथं // 756 // कल्पितः कर्मकादिः परमार्थो न विद्यते / आत्मानमात्मनवात्मा निहन्तीति निरुच्यते // 757 // अबाह्यनिमित्तो च प्रत्ययशब्दार्थो न स्ववचनबाधः // अथापि रूढिरूपेण प्रत्ययः स्यात्तथापि तु / "ग्राहकं वस्तु नः सिद्धं प्रत्ययोन्यस्य वस्तुनः // 758 // - रूढिरूपेणापि प्रतीतिनिरपेक्षः प्रत्ययशब्दो व्यतिरिक्तस्यैव वस्तुनः सिद्धः प्रत्यय इति / ततः सिद्धमेव लोकप्रसिद्धचा बाह्यवस्तुविषयत्वं / नहि लोकप्रसिद्धमन्यथा शक्यविधानं / / तदसत् / लोकप्रसिद्धिमात्रेण न वस्तूनां व्यवस्थितिः। विचारकस्य लोकस्य वस्तुसिद्धौ निमित्तता // 759 // सम्वेदनातिरेकेण लोकः को वार्थसिद्धये / सम्वेदनस्य लोकत्वे तदनालम्बनीकृतं // 760 // सम्वेदनं विना लोको यदि तत्त्वं विवेचयेत् / विवेचयेयुः सर्वेमी जनात्मानः शिलादयः // 761 // / यदप्युच्यतेने ' तस्य / शब्दस्य प्रत्ययस्य वा 2 टि-निरालम्बनं ज्ञानं व्यतिरिक्तार्थादृष्ट:(?) 3 श्लोकवार्तिके वाक्येनेत्यत्र भिन्नति, बन्ध इत्यत्र वाघ इति पाठः। 4 श्लोकवार्तिके 227 पृष्ठे। " श्लोकवार्तिके "ग्राहकं वस्तु सिदं नः" इति पाठः / श्लोकवार्तिके 228 पृष्ठे / Page #35 -------------------------------------------------------------------------- ________________ 370 प्रमाणवार्तिक-भाष्यम् [ // 333 तमभ्युपेत्य' पक्षश्चेद् अभ्युपेतं विरुध्यते / विशेष्य (स्याऽ) प्रसिद्धिश्च तवास्मानमतादृशे' // 762 // तादृशे वस्त्वन्तरप्रत्यायके तवासिद्धिविशेष्ये प्रत्ययेऽस्माकमन्यथाभूते। तथा / आत्मधर्मस्वतन्त्रत्वकल्पनेपि तथा भवेत् (1) तर न च प्रत्ययमात्रत्त्वं किञ्चिदस्त्यनिरूपणालित / / 763 / / तथा हि। यदि व्यतिरिक्तसाधनत्वमभ्युपगम्य प्रत्ययः पक्षीक्रियेत स तथाभूतो धर्मी न भवतः सिद्धः। नहि बौद्धस्यैवमभ्युपगमः। अथ विपर्ययाभ्युपगमोऽव्यतिरिक्तसाधनत्वं तथासति प्रतिवादिनामस्माकमसिद्धः। न हयव्यतिरिक्तसाधनः प्रत्ययोहस्माभिरभ्युपगतः, एवमात्मधर्मत्वं बौ द्धा ना मसिद्धं / स्वतन्त्रत्त्वं च मी मां स का ना। न च प्रत्ययमात्रमस्ति / यस्य धर्मित्वमुभयपक्षव्यतिरेकेण निरूपयितुमशक्यत्वादिति तद्यथाकथञ्चिन्मुखमस्तीत्युक्तं / यतः उक्तमेतत् + विवादपदभूतस्यावश्यमेवाप्रसिद्धता। प्रसिद्धिस्तस्य चेज्ज्ञाता साधनं कस्य साधनम् // 764 // / य एव हि व्यतिरिक्तसाधनधर्मः प्रत्ययस्य धर्मिणो विशेषणत्वेनासिद्ध इति तदसिद्धिद्वारेण विशेष्यासिद्धयुद्भावनार्थ भवता स एव विवादास्पदीभूतः भवता साध्यः, तेन च विशेषणेनासिद्धत्वमिष्यत एव धर्मिणः साधनकाले यदि तु स एव सिद्धः किमिदानी सिद्धोपस्थायिना साधनेन / नत्वसिद्धविशेषणः पक्षो दुष्ट एव यथा सां ख्यं प्रति विनाशी शब्द इति / .. तदसत् / यतः। सांख्यप्रत्यपि पक्षस्य दुष्टत्वं विनिवारितम् / नहि दृष्टान्तसिद्धेऽर्थे पक्षेऽसिद्धविशेषणः // 765 / / अप्रसिद्धोथ दृष्टान्ते विनाशो हेतुदुष्टता। अनैकान्तिकता वा स्याद्धेतोर्वा स्याद्विरुद्धता // 766 // ___ यदि पक्षे न सिद्धो निरास (=स्वमास) इति दोषः। तदसत् / तत एव साध्यते / ततोऽप्रसिद्धविशेषणत्वमेव पक्षस्यादोषः कथमसौ 'दोषः। नहि स्वरूपमेव दोषः। अथ वृष्टान्तेऽसिद्धिस्तदा दृष्टान्तदोषो हेतुदोषो वेति न पक्षदोषता। . न चात्मधर्मताऽसिद्धौ धर्मानप्रत्ययो भवेत् / 4 न ह्याकाशगुणासिद्धौ शब्दो धर्मी न सिद्धयति // 767 // - श्रोत्रग्रहणमात्रेणव तस्य धमित्वं / अन्यथा न कश्चिद्धर्मी भवेत्प्रतिवाद्युपक्षिप्तस्य धर्मस्य सर्वत्रासिद्धत्वात् / तस्मादयमदोष एवेति यत्किञ्चिदेतत् / तत एवापरमपि परोदितमयुक्तं - शब्दार्थ मात्ररूपेण यथान्येषां निरूपणं / तथापि भवतो न स्याद्वावभेदमनिच्छत // 768 // इति / 'B'टि-सालम्बनःप्रत्ययः पक्षो निरालम्बनो वा सालम्बनमभ्युपगम्याह / धाम्मिणोप्यसिद्धिः / 2 B टि–निरालम्बने 3 B टि-पर्वतमात्ररूपेण 4 B टि-सामान्यवादिनां 5 B टि-एतेनापि प्रकारेण विकल्पितेन विकल्पश्चोक्त आत्मव्यतिरिक्तधर्मप लोकवार्तिके 228-229 पृष्ठयोः / Page #36 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता] प्रत्यक्षम् 8 / म 371 वाचकाद्वाच्यन्तरेभ्यश्च भेदानभ्युपगमावस्य च वादिनः शब्दार्थमात्ररूपेणापि निरूपणमशक्यं सामान्यानभ्युपगमेन धर्मादिविकल्पने सति परवादिना तेन प्रत्यवस्थातुमशक्यमिति / . तदसत् / प्रत्यय इत्यविशेषणं शब्दार्थमात्रं विज्ञानमिति योऽर्थः प्रतिभासनमिति यस्य पर्यायः तस्य सिद्धत्वात् : असदेतत् / द्विचन्द्रादिप्रत्ययेन्यत्र च यत्प्रत्ययत्वं तदेकाकारपरामर्षविषयः सिद्धमेव / तस्य तु पुनः किन्तत्त्वमित्यपरं सकलं विचार्यत्वात्साध्यमध्यमध्यासीनमसिद्धमिति किमयुक्तं / अत्रासिद्धता पश्चादाक्षिप्य निराकरिष्यते। अन्यदुच्यते तावत्। निरालम्बनता चेह सर्वथा यदि साध्यते। विशेषणाप्रसिद्धिः स्याद् दृष्टान्तश्च न विद्यते // 669 // __ सर्व एव प्रत्ययो निरालम्बनः साध्यः। को दृष्टान्तस्तत्र / अथ जाग्रत्प्रत्ययस्तथाप्यसिद्ध एव दृष्टान्तः / स्वप्नप्रत्ययस्यापि सालम्बनत्वात्कथञ्चित्तत्कालान्यकालवस्त्वालम्बनत्वात्। अथ तत्कालालम्बनाभावः। तदा केनचिच्चेत्प्रकारेण निरालम्बनतोच्यते। रसज्ञानस्य रूपादिशून्यत्वात्सिद्धसाधनम् // 670 / / यथा यस्य यदालम्बनतत्कालमन्यकालादि वा तथा तत्सालम्बनमभ्युपगन्तव्यं / तथाप्यनालम्बनत्त्वे रसज्ञानमपि रूपेणानालम्बनमिति प्राप्तं तच्चेष्यत एवेति सिद्धसाधनं / अथ बुद्धिर्यदाकारा तदालम्बनवारणम् / स्वाकारस्याभ्युपेतत्वात्तदभावो विरुध्यते // 671 / / प्राहकाशो हि ज्ञानस्य नाकारता। किन्तहि ज्ञानाकारतैवेति भवतामभ्युपगमः / तत्रेदानी ज्ञानस्य ग्राह्याभावः प्रसक्तोऽनिष्टश्च / तत्र पाहात्मनालम्ब्येन भाव्यं अथ बाह्यनालम्बनं / तदसत् / बाह्यानालम्बनत्वेपि बाह्य इत्यग्रहो यदि / स्तम्भादौ नैव तद्बुद्धिरित्येवं सिद्धसाधनम् // 672 / / प) त्रापि बहिर्घट इति बुद्धिस्तत्रापि न घट एवालम्बनं / अपि तु बहिविषय एव / तत्सामानाधिकारण्यात घटे तथा प्रत्ययः। . अथ स्तम्भादिरूपेण निरालम्बनतोच्यते / सम्वेदनस्य दृष्टत्त्वात्तद्विरोधः प्रसज्यते // 673 // द्विचन्द्रादिषु तुल्यञ्चेदिन्द्रियाप्राप्तितो हि / __तत्रानालम्बनोक्तिः स्यानार्थसम्वित्त्यभावतः // 674 // ___ इन्द्रियेण चक्षुरादिना प्राप्तं गृह्णाति बुद्धिरिति निरालम्बनतोच्यते / द्विचन्द्राविबुद्धः। न तु तदालम्बनमेव / एकचन्द्रप्रतिपत्तिरासीदस्य प्रागिति तेन सम्प्रयोग इन्द्रियेण वयस्येत्यनालम्बना। न तु सर्बदार्थ एव नास्ति। एकचन्द्रदर्शन सति तद्विपर्यये नालम्बनत्वमिति कारणमनालम्बनत्वप्रतिपत्तेः / एतदेव दर्शयति / सर्वत्रार्थेन्द्रियाणां संयोगसदसत्तया। सम्वित्तो विद्यमानायां सदसद्ग्राह्यतास्थितिः // 675 / / भवत स्त्विन्द्रियादीनामभावाद् ग्रहणादृते। नालम्बनत्वहेतुः स्वानिषेध न युज्यते // 676 // . T. श्लोकवातिके 228-229 पृष्ठयोः। 2 T. श्लोकवार्तिके/२२९-२३० पृष्ठयोः / 3 T. श्लोकवार्तिके 229-230 पृष्ठयोः। 1 T. भवत इति भोटभाषान्तरे / T. निषेधोतो न-इति हे. पुस्तके। Page #37 -------------------------------------------------------------------------- ________________ [ 33333 372 प्रमाणवात्तिक-भाष्यम् __ निरालम्बनाः प्रत्यया इति / / तदेतदलीककल्पनामलमलीमसञ्चेतः परेणाहकारमाविकृतमिति महती मोहस्य महीयस्ता / तथा हि (1) निरालम्बनशब्दस्य स्वाङशालम्बाभिधेयता / प्रसिद्धा चेत्प्रमाणेन दूषणं दूषणं कथम् // 677 // परपरिकल्पितयोसंग्राहालम्बननिषेधेन स्वांशालम्बन एवायं शब्दः प्रयुक्त इति प्रकरणादितः प्रतीतिः। अन्यथा शब्दादर्थप्रतीत्यभावात्। तत्र शब्दादयमर्थः प्रतीयते लोके कथमस्य निरूपणमशक्यं / ननु न तस्यापि वाचकाद्वाच्यान्तराच्च भेद इति कथं शब्दार्थमात्रस्य धमित्वमित्युक्तं / सत्यमुक्तमयुक्तन्तूक्तमिति किन्तेन / नेदमिदानीमेवाद्वैतमायातं यतो' भेदो न यादपि तु भिन्नाएव प्रत्ययान्तरेभ्यः परस्परञ्च। तत्र टशब्दादन्यः प्रत्ययोऽन्यश्च घंटा शब्दादित्यादि / शब्दाश्च गृहीतमेवार्थ प्राक् स्मरणविषयतामुपनयन्ति। तत्र ये ते प्रत्यया नीलाद्यालम्बनत्वेन भवतः प्रतीतिगोचरास्ते निरालम्बना इति परमवबोधयतः किमयुक्तं / यदि कश्चिदग्निकमेव धमं प्रत्येति स किमेवं न वक्तव्यः त्वयाऽनग्नित्वेन यः प्रतीयते धमः स तथा न भवतीति / कुतो वा दोषसम्भावना वक्तुः / / अथ साग्नित्त्वेन पूर्वदृष्टेन स बोधयितुं शक्य इह तु कथं / इहापि निरालम्बनं तैमि (रि) कज्ञानं सिद्धमेव बाह्यस्यासम्भवात् / / तत्रापि गगनमालम्बनमिति चेत् / / यथा तर्हि केशालम्बने गगनमालम्बनं तथा गगनालम्बनेपि अन्यदेव / प्रतिभासमानस्यालम्बनत्त्वाभावात् / / प्रतिभासमानमेव गगनप्रत्यये आलम्बनमिति चेत् / / इहाप्यस्तु केशप्रत्यये सर्वत्र विपरीतख्यातिस्मृतिसंप्रमोषधालौकिवादिकल्पना न वा क्वचिदिति एकान्त एकी। विk ___ अथ सालम्बनमेकचन्द्रज्ञानमुपलब्धवतो विचन्द्रविज्ञानं निरालम्बनमिति युक्तं। एकचन्द्रविज्ञानन्तु कथं / तदपि तज्जातीयत्वादिति प्रतिपादितं / बाधितत्वादिति चेत् / तत्रापि बाषितत्वमिति प्रतिपादितम् / न चाप्रतिभासमानमालम्बनमिति प्रतिपादयिष्यामः / ज्ञानत्वञ्च नीलावेः प्रतिपादयिष्यते। यथा च केशादिज्ञान काशादिनासालम्बनं तथा नीलरूपं ज्ञानं पीतमधुराविना सालम्बनमिति प्राप्तं / करसाधनालम्बनत्वेन सिद्धसाधनं रूपज्ञानस्य / अथ रश्मितप्तोषरमन्तरेण न भवति जलज्ञानं रसादिकमन्तरेणापि किम्भवति रूपविज्ञानं / / भवति •च सत्यजले तप्तोषरमन्तरेणापि जलज्ञानं / विशेषस्तत्रेति चेत् / / परस्परस्य विशेषाद् वयमप्यनालम्बनमन्यथा वेति प्राप्त। भवतु द्वयमपि सालम्बनमिति चेत्। यदि प्रतिभासमानेन रश्मितप्तोषरमित्यादि न वक्तव्यम् / अप्रतिभासमानमालम्बनं कार (ण)त्त्वेनेति' चेत् / वासना भविष्यतीति सिद्धमस्मत्समीहितं / / प्रतिभासमानमेव तहि भवतु किमन्यनेति चेत् / / प्रत्यक्षानुमानयोर्भेदाभावप्रसङ्गात् प्रतिभासमाने सकलं प्रत्यक्षमेव / भ्रान्ताभ्रान्तविभागश्च न स्याल्लोकप्रसिद्धिभाक् / स्वरूपे सर्वमभ्रान्तं पररूपे विपर्ययः / / 778 // प्राप्तेः सालम्बनत्वञ्चेत् प्राप्ति स्तीति साधितं। ___ मरीचिकाजलभ्रान्तेः प्राप्तिः स्यादपि तद् भवेत् // 779 / / ' T. यतो भेदो न स्यात् / 2 B टि०-सालम्बनत्वं B टि०-कारणत्वेनानालम्बनमप्रतिभासनम् / Page #38 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् 373 सर्वदा नास्ति सर्वत्र सर्वदा नेति' दृश्यते / क्षणिकत्वात् अविनष्ट भवेदेव विनाशी स कथम्भवेत् // 780 // प्रत्यभिज्ञानिरस्तव ततः सर्वं समंजसम् / तत्मात्प्रत्यक्षानुमानाभ्यां प्रतीतेः सकलमनालम्बनं। उक्तः शेषः / एवं परपरिकल्पितं विशेषणमनूद्य यदि तन्निराक्रियते क इवात्र दोषः। अनेनेदमपि निराकृतं। यदाह / तथा हि () बहिर्भावाप्रसिद्धत्वात्तेनानालम्बना मतिः / कथञ्च साध्यते नैष पक्षो हि ज्ञायते यदा // 781 // यथान्यबोधनाशक्ते प्रसिद्ध विशेषणे / पक्षसिद्धिस्तथैव स्याद्विशेषणविशेषणे // 782 // नाप्रसिद्ध पदार्थे हि वाक्यार्थः संप्रतीयते / तत्पूर्वकत्त्वात्पक्षश्च वाक्यार्थः स्थापयिष्यते // 783 // मत्वर्थस्य साध्यत्वमिति स्थापयिष्यत इति / तदेतवसदेव। येनैव बाह्यमालम्बनमसिद्ध परमार्थतः / , परेण केवलमभ्युपगतं / तत एव निषिध्यते। भ्रान्तिनिरासाय साधनप्रवृत्तेरित्येतत्पश्चात्प्रतिपादयिष्यते। प्रमाणप्रसिद्धस्य तु कथमभावः साध्यः स्यात् / / प्रमाणस्य बाधनद्वारेणेति चेत् / न। प्रमाणस्य प्रमाणेन बाधनायामनाश्वासेन प्रमाणतोच्छेदप्रसङ्गात् / न विरुद्धाव्यभिचारी नाम सम्भवतीति प्रतिपादयिष्यामः। देशकालादौ दृष्टस्यान्यत्र निषेध इति चेत्। नागभावात्। भाज नहि देशान्तरादौ यदृष्टमन्यत्र कल्प्यते / भ्रान्त्यभावेन तत्रास्य वृथाभावस्य साधनं // 784 // अथ कुतश्चिच्छास्त्रादन्यतो वा प्रमाणाभावादन्यत्र कल्पना। नहि भ्रान्तयो न दृश्यन्ते। एवन्तहि / प्रमाणदृष्टे या भ्रान्तिर्देशादौ क्वचिदेव सा / निवर्त्यते प्रमाणेन भ्रान्तावेव तु काऽक्षमा // 785 / / या हि कदाचिद् भ्रान्तिः सा निवर्त्यते। या तु पुनरत्यन्तं सा किन्न निवर्तयितव्या। तन्निवर्त्तने महान् पुरुषकारः। ननु साऽन्यत्र बाधकप्रमाणोपदर्शनेन निवर्त्यते / या तु सदा भ्रान्तिरेव सा कथनिवर्तयितव्या / बाघकाभावाच्च कथं सा भ्रान्तिरित्युच्यते। तदप्यसत् / यतो बाधको नाम नास्त्येव / तथा हि / बाधकः किन्तदुच्छेदी किम्वा ग्राह्यस्य हानिकृत् / ग्राह्याभावे ज्ञापको वा त्रयः पक्षाः परः कुतः / / 786 / / 17 यदि बाधको बाध्यप्रत्ययाभावं करोति तदालमास्य वा। तदा तज्जातमजातं वा / अजातस्य कथन्तेन तस्याभावो विधीयतां / न जातु खुरशृङ्गस्य ध्वंस: केनचिदाहितः // 787 // ( जातस्यापि न भावस्य तथाभावो विधीयते। तदस्तिहेतोः तन्नास्ति बाधकादिति साहसम् // 788 / / टि-नष्टत्वात् / 2 श्लोकवार्तिके 230-231 पृ० 3 श्लोकवार्तिके 230-231 पृ० . दा Page #39 -------------------------------------------------------------------------- ________________ तन . 374 प्रमाणवात्तिक-भाष्यम् [3 // 333 यदि जातोसौ भावः केन तस्याभावः क्रियते / वैवरक्ताः किंशुकाः,क एनानघुना रञ्जयति / ___ अथ जातः कारणात्तथा सति यथा जातः तथास्ति कथं विनाशावेशः। तथा सति तदेव नष्टं तदेव सदिति महदसमञ्जसं / अथ यथा न जातस्तथी विनाश्यते। तथा सति / अन्यरूपेण जातस्य यद्यन्येन विनाश्यता / नीलादेरन्यपीतादिरूपेणास्तु विनाश्यता // 789 / / न च तस्य तद्रूपमिति त एव देवरक्ताः / तेन च - स्मरूपेणासौ पश्चाद् विनाश्यतेऽथ सर्वदा / यदि पश्चाद्विनाश्येत पूर्वं तद्रूपता भवेत् 1790 // तेन रूपेण जातस्य कथं पश्चाद्विनाशनं / तदैव तेन रूपेण जातं पश्चाद्विनाश्यते 791 // पश्चात्तद्रूपनास्तित्वे देवरक्तः स किंशुकः / पूर्वमेवास्य नाशश्चेत् कारणादेव तत्तथा / 792 // नाशकेन परं कार्यं किमस्येति निरूप्यताम् / / (5) एतदालम्बनविनाशेपि समानं। तथा हि / यथा स जातस्तेनास्य रूपेण न विनाशनं / यथा न जातस्तेनापि न रूपेण विनाशनं // 793 // व्यर्थकत्वादशक्यत्वात्प्रमाणेनाप्रतीतितः / अस्यार्थस्य कथन्नु स्यात्कल्पनापि सचेतसाम् // 794 // ( 13) अथालम्बनाभावं ज्ञापयति बाधकः / तदप्यसत् / / यदासौ दृश्यते भावस्तदाभावो न विद्यते / यदा न दृश्यते भावोऽदर्शनन्तस्य बाधकं // 795 / / तदा भावाप्रसिद्धौ च नाभावः सविशेषणः / विशेषणाप्रसिद्धी च बोधशक्तिः कथन्तव / / 796 // विशेषणमथान्यत्र सिद्धमत्रानुवादवत् / भावरूपं हि तत्तत्र नाभावस्य विशेषणम् // 797 // तदेवान्यत्र नास्तीति यद्येवं प्रतिपाद्यते / तथैव प्रतिपन्नस्य निषेधोस्य किमर्थकः // 798 // अन्यथा प्रतिपन्नस्य तथापि न निषेधनं / प्रागुक्तमेतदेवेति न पुनः पुनरुच्यते // 799 // न दृश्यते यदा भावः तदा न स्यानिषेधनं / स्मृत्याच्या कृत्य तत्रास्य क्रियते चेनिषेधनं / / 800 // स्मृत्यनिरूपग्रहणे न कथञ्चिनिषेधनं / स्मृत्या स्वरूपग्रहणे नाभावस्य विशेषणम् // 801 // अथ स्मृतौ विकले वा यदेव प्रतिभासते / तत्तावन्मात्रमेवास्ति बाह्यरूपं न विद्यते // 802 // एवं तर्हि लोकप्रतीतावन्यत्र यद्वाह्यमिति भासते / तत्तावन्मात्रमेवास्ति न तु तत्तत्त्वमीक्ष्यते // 803 // प्रतीतिमात्रमालम्बो न तु तद्वाह्यमीक्ष्यते / स्वप्नादिप्रत्ययेभ्योस्य विशेषग्रहणन्नहि / / 804 // प्रतीतिमात्रकादस्य वासनाबलनिर्मिताम् (1) न विशेषपरिच्छेद इत्यनालम्बना मतिः // 805 / / कथन्तहि बाध्यबाधकभावप्रतीतिः / प्रतीयमानस्यैकत्वं भाविनारोप्य तत्र च / बाधकप्रत्ययापाते तन्मध्ये बाधकस्थितिः // 806 / / वाधको यदि नायं स्यादेवमेव भवेदयम् / अविच्छिन्नस्ततखेदकारणम्बाधको मतः // 807 // तथा हि कालान्तरस्थायिताकलय भावस्य / तत्कालमध्य एव यवापरस्वरूपनि __भी x ' T. गङ-छे द्डोस्-दे मयोङ-ग्युर्व / दे-छे मेद्-पर् तोंग्स् म-यिन् (यदा स दृश्यते भावो नाभावप्रत्ययस्तदा ।)-इत्यधिकः पाठो भोटभाषांतरे। Page #40 -------------------------------------------------------------------------- ________________ ला 375 unt अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् रूपणापरः प्रत्ययो भवति / तदा तेन विच्छिन्नं पूर्वकमालम्बनं प्रत्ययो वाध्यवसायविषयः / तेन स बाधको व्यवस्थाप्यते। तथा हि यद्ययं न स्यात्तदाऽविच्छिन्नमेव पूर्वकविज्ञानालम्बनं भवेदन्यकालवत्। ततो ऽन्वयव्यतिरेकाभ्यां बाधकेन विच्छिन्नमिति गम्यते। एवं विनाश्यविनाशकभाव आलम्व्य आलम्बनभावश्च / तथा हि / परोक्षे भावितामर्थे विनिश्चित्य घटादिके / तदाकारोदयज्ञानन्तदालम्बनतास्थितिः // 808 // तथा स्वच्छं स्फटिकवज्ज्ञानं यो यस्तत्रोपचीयते / तं तमाकारमासाद्य तच्चकास्ति तथा तथा // 809 // अपरोक्षस्तावदस्तीति कुतश्चिदागमादनुमानतो वावसितः स्वच्छञ्च विज्ञान में यदि न स्यादयमर्थः परिप्लवेव केवलं किमस्ति किमत्र नास्तीति / परिदृष्टे चार्थात्मनि प्लवमान, इव तीरमासाद्य स्थिरीभवति तेन तदालम्बनमिति व्यवस्थाप्यते। तथा हि। चिन्ताव्यापृतचेतस्क: प्लवमानेन चेतसा / इदं तदा दृष्ट मिति पूर्वदृष्टे स्थिरीभवेत् // 810 // . दृष्टश्रुतविस्मृतं हि विकल्पयन् किं किं दृष्टं तत्र प्रपञ्चकथायां श्रुतम्वेति पर्यन्वेषणपरो यदा यथाश्रुतादिकमभिमुखीकरोति तदाभिमुखीभते स्थिरत्वेन तत्र प्लवमानतापरित्यागनिमित्तमालम्बनतया व्यवस्थापयतीति लोकव्यवहारः / तत्त्वमेव किमेवं चेत् न भवत्यस्य वस्तुनः / न, प्रत्यक्षानुमानाभ्यामप्रतीतेरवस्तुता // 811 // ___ न तावत्परोक्षस्य सत्ता प्रत्यक्षेण प्रतीयते / तदभावादनुमानमपि नेति कुतः। सति परोक्षप्रतीतो सद्भावे,तदालम्बनता प्रत्यक्षस्य सिध्येत् / सालम्बनतायाञ्च प्रत्यक्षस्य वस्तुसम्बद्धं सिध्यति ततोनुमानं तत्प्रतिबद्धवस्तुलिङगोदयाद्वस्तु गमयति ततोऽनुमानप्रसिद्ववस्तुविषयत्वात्सालम्बनं प्रत्यक्षं ततो वस्तुसम्बन्धोऽनुमानस्य ततो वस्तुगतिरिति चक्रकमव्यवस्थापि भवेदिति न वस्तुप्रतिपत्तिसम्भवः बिल 'एवमप्रतिपन्ने हि वस्तुन्युपगमः परं / प्रमाणरूपाविज्ञानात्पूर्वसम्वित्तिसम्भवात् // 812 // तत्प्रतीत्यनुसारेण विशेषणविशेष्यता / मया प्राक् प्रत्यपादीदं तद्रूपामर्षवर्जनात् // 813 // त्वया वा पुनरामर्श कथमस्त्वस्य वेदनं / एवं निरूपणायाञ्चेत् स तथा नास्ति तत्त्वतः // 814 // नास्त्येव तत्र को दोषो यतः पर्यनयुज्यते / बाध्यबाधकभावश्चेत् प्रतीत्योः परपूर्वयोः // 815 / / स्वप्रतीतो कस्य दोषो येन पर्यनुयुज्यते (1) आत्मानमेव किं कश्चिदनुयुञ्जन् प्रवेद्यते // 816 // भ्रान्तिरेव कुतस्तस्य नात्मा पर्यनुयोगभाक् / भ्रान्तित्वेवसितैत्वत्र कारणान्वेषणेन किं / / 817 / / परोपि प्रतिपाद्यत यदैवं सुपरिस्फुटं / तदा सोपि न वक्त्येव कुतो मे भ्रान्तिरीदृशी / / 818 // यदा हि भ्रान्तिसम्भवे स्वयं परामर्शवतः पुनरसौ निवर्तते नेदं रजतमिति तदा किमात्मनः पर्यनुयोगं कश्चित्करोति (-) कथमहमप्रतिपन्ने रजते तद्विशेषणमभावं प्रतिपाद्य विशेषणे चाप्रसिद्ध कथन्तद्विशेषणे चाप्रसिद्ध कथन्तद्विशेषणं परोक्षं जानीयां / येन मम पक्षदोषो न भवेत् / परप्रतिपादनप्येवमेव / ननु तत्र सत्त्यरजतदर्शने सम्भवति भ्रान्तिरिह पुनर्न किञ्चिद् दृष्टमिति कुतो भ्रान्तिः एतदुत्तरत्र प्रतिपादयिष्यामः। अपि च / भ्रान्तिश्चेत्परमार्थेन कथञ्चिदवगता किमिदानी भ्रान्तिकारणान्वेषणप्रयासेन / यदि कारणं नास्ति भ्रान्तिरेव न भवेत् / Page #41 -------------------------------------------------------------------------- ________________ 376 प्रमाणवात्तिक-भाष्यम् [ 33333 नेतदस्ति। कारणे सति न भ्रान्तिः परमार्थेपि कारणम्। सकारणत्वाद् भ्रान्तिश्चेत्तवापीष्टं विहन्यते // 819 // न कारणमस्तीत्येव भ्रान्तिः। अन्यथा सर्वा भवेद् भवतो भ्रान्तिः। अभ्रान्तावपि पर्यनुयोगेन भवितव्यमेव कुत इयमभ्रान्तिः। तथाप्रतीतेरिति चेत् / भ्रान्तावपि' समानमेतत् / अभ्रान्तिपूट्विका भ्रान्तिश्चेत् / यदि कथञ्चिदभ्रान्ति म नास्त्येव कारणाभावात्किन्नु भ्रान्त्या भवितव्यम्। भवतु। कथं प्रत्येतव्या। अभ्रान्तिविपर्ययेण हि भ्रान्तिरिति व्यवस्थाप्यते। "समानमितरत्रापि भ्रान्तिविपर्ययेणाप्यभ्रान्तिरिति / / अथ विधिरूपेणा - भ्रान्तिन तु भ्रान्तिविपर्ययेण / भ्रान्तिस्तु बाधके सति। ततो विपर्ययादेवाभ्रान्तेर्धान्तिरिति / तदप्यसत् / # विधिरूपेण यद् दृष्टं तत्तदेव तथेयते (1) न बाह्यविधिरस्तीति भ्रान्तिस्तत्रेति निश्चयः // 820 // अथ यत्र कारणं सा भ्रान्तिरिति नोच्यते / या भान्तिः सा कारणम्विना न भवतीति / एवन्तहि सविशेषणो हेतुः / भ्रान्तिकारणसभावाद् भ्रान्तिर्भवति नान्यथा। ज्ञाते च भ्रान्तरूपत्त्वे तत्कारणविनिश्चयः॥८२१॥ . सविशेषणे हि हेतौ भ्रान्तिः प्रथमं ज्ञातव्या पुनः सापि भ्रान्तिाकारणादिति अनवस्था। तस्माद्येन रूपेण सा भ्रान्तिस्तद्रूपविज्ञानादेव व्यवस्थाकारणं भवतु मा वाभूत् / स्वरूपेण हि भावो भवति न कारणरूपेण / तत्स्वरूपं कुत इति चेत् / किमनेन। इयमपि भ्रान्तिस्वरूपप्रतिपत्तिान्तिन भवतीति कुतः। यथेयं प्रतिपना तथा यदीयमपि भवतु को दोषः। पूविका न भ्रान्तिरिति चेत् / तदप्यसत्। रजतप्रतिपत्तौ स्यात् शुक्तिकाप्रत्ययक्षये। शुक्तिकाप्रत्ययस्यापि यद्यन्यः क्षयकारकः / / 822 // ततः किं सत्त्यता तस्य प्रत्ययस्य भवेत्पुनः / रजतग्राहिणः, किम्वा द्वयं नास्तीति नेक्ष्यते / / 823 // 11 Pअथापि सत्त्यता क्वापि प्रतीता यदि तद्भवेत् / तत्रावष्टम्भसद्भावादितरत्र विपर्ययः / / 824 // बाधकप्रत्यये हि स्यादितरत्र विपर्ययः। बाधको यदि नास्त्येव तद्विपर्ययसत्यकृत् // 825 // विपर्ययस्यासद्भावं कस्तदा प्रतिपादयेत् / . . अत्रोच्यते। यदि विपर्ययवित्तिरथान्यथा कथमिवाभवनस्य विनिश्चयः / म अनुपलब्धिकृतोथ विनिश्चयः किमपरेण विनिश्चयकारिणा // 826 // विपर्ययोपलानिश्चेित्तस्यासिद्धिनिरुच्यते / स्वसम्विन्मात्रमेवास्तु बाह्यस्यासम्विदा ततः॥८२७॥ तस्मादनुपलब्धिरेव बाधकं प्रमाणं नापरमिति न्यायः। सा चात्राप्यस्तीति कथं सालम्बनम्विज्ञानमिति / ततोऽवेद्यवेदकात्मबुद्धिः। ... १इतोऽग्रे बन्धनीस्थः पाठ: C. 33a6-34a3 पृष्ठयोः स्थापित: प्रमादेन / ...मेव कुत इयं भ्रान्तिः० विपर्ययेण हि भ्रान्तिरिति / अथ विधिरूपेण रिति नोच्यते- इति पाठो विभूतिचंद्रेण स्वपुस्तकान्ते पुनलिखितः। .. Page #42 -------------------------------------------------------------------------- ________________ see अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् 377 यत्पुनरुक्तं मत्वर्थनिरासः साध्यत इति तदप्यत्यन्तमयुक्तं / मत्वर्थाभाव एवात्र साध्यते परमार्थतः / निरालम्बनसाध्यत्वमन्यथा न भवेत्तदा // 828 / / निरालम्बनं विज्ञानमिति : आलम्बनत्वस्याभावः साधयितुं प्रस्तुतो येन कथन्तस्य स एव साध्य इत्युपरि निक्षिप्यते। इच्छया हि विषयीकृतः पक्षः स कथमन्यथा क्रियेत / यो यः साधयितुमिष्टः स एव पक्षः / अथ स तथाभूतः साधयितुमशक्यः / तथा सति हेतुदोषः एवासौ न पक्षोकः अभाववत्त्वेन साधने मत्वर्थ एव / / न तु पारमार्थिकमत्वर्थसाध्यतायां प्रमाणमस्ति। कल्पितमिधर्मभावस्याश्रयणात् / अन्यव्यावृत्तिद्वारेण स्वभावभूत एव धर्मो व्यतिरेकेण व्यावस्थाप्योऽर्थवत्तया कल्प्यते तत्र यद्यपि नामायं संवृत्या व्यवहारः तथापि न तावता क्षतिः / गज नि मी ल ने न तावदयं व्यवहारः प्रवर्त्यताम्। पुनरयमपि निरूप्यमाणो विशीर्येत एव / ननु केयं सम्वृतिः / यदि वस्तु तदेव वक्तव्यम्। किन्तत्र नामान्तरेण / अथ नास्ति किञ्चित्तदा सम्वृतिरिति किनामान्तरेण। सत्त्याभासः परन्तत्र न तत्त्वं परमार्थतः / विचार्यमाणशून्यत्वे स म्वृ तिः सेति गीयते // 829 // तत्वसम्वरणात्सम्वृतिः प्रतिभासमानं हि रूपमसविति न तावता युक्तं। विचार्यमाणतायां पुनरसत्त्वादभावनिश्चयः। ततः परमार्थापेक्षया संवृतिरुच्यते। संवृत्यास्तीति भ्रान्तजनापेक्षयास्तीति। न च भ्रान्तस्य बाधकोदय इति सत्यतयाऽभिमानात्संवृतिसत्त्यन्तदुच्यते / तत इदमपि वक्तुमेव व्य . अध अभावे भ्रान्तता केयं भावश्चेद् भ्रान्तता कथम् / अतत्त्वभासो' भ्रान्तिश्चेदतत्त्वे सम्वृतिनं किम् / / 830 // अतत्त्वे सत्त्यता नो चेत्सत्याभासो भवेन किं / ततः संवृतिसत्त्यत्वं सत्त्याभासत्त्वमित्यपि // 831 // - वञ्चनोक्तिः कथन्तस्यात्तालावक्रासवादिवत् / यस्य सत्त्यावभासित्वमसत्त्येप्यसमञ्जसं // 832 // d-तस्यासत्त्यावमासित्त्वकथने कैव वञ्चना / तस्मात्पराशयाज्ञाने आत्मोत्कर्षाभिधित्सया // 833 // प्रलाप: केवलस्तस्मादन्या नास्त्येव वञ्चना / मा तदास्तान्तावदेतत् / अन्यदुच्यते / यदव प'रेणोक्तं ला' पर्युदासे निषेधे वा व्यतिरिक्तस्य वस्तुनः / प्रमेयत्वाद्यभेदेन जगतः सिद्धसाधनम् // 834 // प्रमेयत्वेन व्यतिरिक्ततव नास्ति सम्वेदनात्सर्वस्य जगतः। व्यतिरिक्तस्यालम्बनस्याभावात् 5 सिद्धमेव साधनं / ... .... 0 यदिचात्यन्तभिन्नेन निरालम्बनतोच्यते / कथञ्चिच्चे विरुध्येत प्राक्पक्षःकल्पितेनते // 835 // वस्त्वाद्याकारभेदेन धीनिरालम्बनेष्यते / ग्राहकाच्चेदभिन्नत्वं शक्तिभेदो विरुध्यते // 836 / / निरालम्बनबुढेश्च यद्युत्पत्तिः प्रसाध्यते। दृष्टत्वात्सेष्यतेऽस्माभिर्बाह्यग्राह्यविवर्जिता // 837 // सम्यक्त्वं पुनरेतस्यास्त्वं नेच्छसि कथञ्चन / 2. आत्मांशेऽवसिता ह्येषा मृगतृष्णाम्बुबुद्धिवत् // 838 // 1 श्लोकवार्तिके 231-32 पृ. - Page #43 -------------------------------------------------------------------------- ________________ 378 प्रमाणवत्तिक-भाष्यम् [ 33333 'चैत्यादिप्रत्ययानाञ्च निरालम्बनता यदि / धर्मभूता न गृह्यत साधनोत्थितया धिया // 839 // ततो विषयनानात्वात्प्रतियोग्यनिराकृतेः / रूपात्सालम्बनप्राप्तिः सती केन निवार्यते // 840 // यदि प्रत्ययशब्दोपि प्रत्ययत्वेन गृह्यते / सम्वित्त्यालम्बनत्वञ्च वार्यते सिद्धसाधनम् // 841 // बुद्धयुत्पादनशक्तिश्चेद्वार्या साध्यन्न सिध्यति / न्धा साधनस्य प्रयोगो हि बोधकत्वाद्विना न ते // 842 / / न चाभिधास्त्यसम्बद्धादृते भेदाच्च नास्त्यसौ / ____ न चासौ तद्गतम्भेदं बोधयन्त्या धिया विना // 843 / / प्राश्निकै गृहीते च वाक्ये सावयवे पृथक् / पक्षे हेतौ सदृष्टान्ते वादिनि प्रतिवादिनि // 844 // साधनस्य प्रयोगः स्यात्तदुत्पत्त्येष्यते यदि / पूर्वाभ्युपगमेनैव प्रतिज्ञा वाध्यते तदा // 845 / / इति सकलं यत्किञ्चिदेतत् / यतः (1) ..--- विज्ञानाद्वयतिरिक्तेन निरालम्बनमुच्यते। न च नीलादिको बोधात्तद्धर्मापि ततोऽपृथक् // 846 // ___ यद्यपि ज्ञेयत्वादिनाऽस्य धर्मेण तद्धर्मत्त्वमभे (द? स्तथापि ज्ञानत्वस्याभावाद्वयतिरक्त एवासौ। नहि मनुष्यत्वयोगेपि ब्राह्मणादव्यतिरिक्तो भवति चण्डालः। ततो विज्ञानमात्म.. व्यतिरेकिणालम्बनेन न सालम्बनमिति ज्ञानत्वरहितेनेति प्रकरणाद् गतिः। प्रमेयत्वञ्च याव्यतिरिक्तं प्रमेयात्ततो विज्ञानादस्य भेद इति कुतः सिद्धसाधनं / प्रमेयत्वादभेदश्चेत् सम्वेदनतदन्ययो. / सम्वेदनात्तदन्यत्त्वं नास्त्येव ज्ञानमेव तत् // 847 // अत्यन्तभिन्नापेक्षायामनालम्बनसाधने / सिद्धसाधनता कस्मादबोधत्वेऽतिभिन्नता // 848 // यदि केनचिवप्याकारेण भेदः सर्वदा भेद एव, भिन्नाभिन्नस्य द्रष्टुमशक्यत्वात्ततो भिन्नस्यात्यन्तं भेद एव / तवालम्बनत्वे स्वांगलिम्बनत्वमेव केवलन्ततः कथं सिद्धसाधनता / ज्ञानाकारतया चाभेदे ग्राह्यस्य भवत्ववान्तरभेदः, तथापि तदव्यतिरिक्तालाबनमेव / बोधरूपस्य सद्भावे द्वयोः,सालम्बनं कथं / द्वयोरपि न बोधत्वे तदस्ति सुखदुःखयोः / / 849 / / ग्राह्यग्राहकभेदश्चेत् कथम्बोधादभिन्नयोः। सितनीलादिभेदश्च न कस्याभेदनास्तिता // 850 // सुखदुःखादिभेदोयं यथा बोधात्मनोरपि / सितसातादिभेदोपि न तु ग्राह्येतरात्मवित् // 65 // यथा सुखदुःखयोः तत्त्वभेदो बोषत्वादभेदेपि तथा सितसातात्मतयापि भेदे को विरोषः। प्रााप्राहकाकारात्मता तु न प्रतिभात्येव / नहि सितसातादिव्यतिरेकेण प्राहकाविता प्रतिभासमानोपलाते। हम .. तस्माद् ग्राहकादिव्यपदेशो दुरात्मभिः स्वमनीषिकाविप्रपाष्टरुपाक्षिप्तः। निरालम्बनबुद्धश्च यद्युत्पत्तिः प्रसाध्यते / स एव पक्षः प्राक्पक्षात्कथम्भेदेन दर्शितः / / 852 / / सर्वा बुद्धिन्निरालम्बयन सर्वोत्पत्तिमती तथा / या नानयोः साधने भेदः कथन्धर्मो न साध्यते // 853 // धर्मभूतैव साध्येयं साधनोत्थितया धिया / बुद्ध सालम्बनत्त्वं स्यान्निरालम्बतया क्षतम् // 854 // . यवाहि निरालम्बना सर्वा बुद्धिवयवती साध्यते / तदार्थतो निरालम्बनतैव धर्मभूता साध्यते। तथा सति सालम्बनता भ्रान्तिवशावभ्युपगम्यमाना निराक्रियत एव / कथं श्लोकवतिके पृ० 232-34 क्वचित् पाठभेदेन / . . . . Page #44 -------------------------------------------------------------------------- ________________ , सं वाग्छिते अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् 379 cor साधनोपन्यासो व्यर्थः। प्रत्ययशब्वे तु प्रत्ययशब्दो न वर्तत एव प्रकरणादिति प्रतिपावितं / ततः सिद्धसाधनता कथमसम्वेदनात्मत्वाच्छब्दस्येति / बुद्धघुत्पादनशक्तिनिषेधस्तु नाभिप्रेत एव / येन साधनव्यर्थता भवेत्। नहि बुद्धिरेव नोत्पत्तिमती निरालम्बनवावस्यायमर्थः।। ननु यदि बुद्धिरुवयवत्यपि निरालम्बना किन्तयोत्पन्नयापि। अथ सालम्बना तवा तयैवानकान्तिकत्त्वं तदप्यसत् / अन्यापोहस्य साध्यत्वात् व्यावृत्तिः परवञ्चिते / / __ क्रियते साधनेनेति व्यर्थकं साधनं कथम् / / 855 // निरालम्बना सकला बुद्धिरिति प्रमाणेन केनचित्प्रतिपत्तव्य एषोऽर्थः। कथमन्यथा साधनोपन्यासः। ततश्च साधनानिरालम्बनबुद्धरपि निरालम्बनतव साध्यते / / तस्या निरालम्बनत्वे कथं निरालम्बनत्वसिद्धिः। नानुमानस्य सम्वादेन प्रामाण्यात् न सालम्बनत्वेन // सालम्बनता नास्तीति कथं सम्वादः।। आलम्बनस्यानुपलब्धः।। नास्तीति बद्धः कथं सम्वादो। यदि दृश्यानुपलब्ध्या पश्चात्तदासौ पदार्थो नोपलभ्यते / एवञ्चेदनालम्बनापि बुद्धिस्तत्त्वनिश्चयनिबन्धनम् / ततोन्यापोहबोधक एव साधनप्रयोगो नाबोधकः / ततोन्यापोहेपि शब्दार्थे सम्बन्धोस्त्येव पदार्थानां / भेदोपि काल्पनिकः / पक्षश्च सावयवः संवृत्त्या भवत्येव भेदग्रहणविषयः। वादिप्रतिवादिनोभेंदग्रहणं कि प्रथममेव विशीर्यते। तदपि च पश्चात्स्वप्नवदेव निरालम्बनन्तवा च निवृत्ते कार्ये किमिदानीमसिद्धतादिचोदना करिष्यति / अपि च / प्रतिपादितमेव तत्पुरस्तादिति किमनेन चोदितेन / स्त्रीशूद्रविस्मापनमेव दुष्टैस्तत्त्वानभिज्ञर्गदितम्वराक (1) / ने तत्त्वबोधस्य पुनः पुरस्तादयुक्तियोगि प्रलयं प्रयाति // 856 / / तस्मादभ्युपगम्यापि भेदप्रपञ्चपक्षादिकं गज नि मी ल नै न,पुनः परामर्शप्रक्रमेण तदभावसाधनेम दोषः। नन्वहं स्वप्रतिभासमेव केवलं प्रतिपचे इति प्रतिपादयन्परप्रतिपा बाध्यते परेण तदपि प्रतीयत एव / ततः कथं स्वांगालम्बना सिध्यति बुद्धिः / / .. .. तरसत् / परेण प्रतीयते इति नात्र प्रमाणमिति प्रतिपादितं / प्रा शिन का नामपि स्वांशमात्रकादपरत्र नास्ति प्रतीतिः इति निरालम्बनवचनावस्त्येव प्रतीतिस्ततः कुतः प्रमाणादेषा तव प्रतीतिर्भवग्रहणमन्तरेण प्रा श्नि का नां न साधनवृत्तिरिति / / अथ ये भेवप्रतीतिमन्तो न भवन्ति ते न प्राश्निका इति / ... तवसत् / . ये तत्त्वं प्रतियन्त्यत्र तेषां प्राश्निकता न चेत् / अतत्त्ववेदिनां नैव प्राश्निकत्त्वेधिकारिता // 857 // अथकपक्षपातेन प्राश्निकत्वं न विद्यते / पक्षपातविनिर्मुक्तः कुत एव भविष्यति // 858 // परस्परविरुद्धं हि द्वयम्बोधुमसांप्रतम् / एकैकबोधादेकत्र पक्षपातस्य सम्भवः // 859 / / ततः प्राश्निकयोरेव परस्परविरुद्धयोः / विवादे प्राश्निकरन्यर्भाव्यमित्यनवस्थितिः // 860 // वादिनों प्राश्निकत्त्वञ्चेदितरेतरसंश्रयः / तयोरपि यतो नूनं पक्षपातः स्वपक्षिणि // 861 // Page #45 -------------------------------------------------------------------------- ________________ 80 प्रमाणवात्तिक-भाष्यम् [ 3 // 333 पाया तस्मात्प्रमाणपातत्वे नियताभ्युपगम्यता / यत्तु प्रागभ्युपगतं तद्विरोधि तदस्य ते // 862 / / M प्राश्निकानां यदा पक्षवादिप्रतिवादिषु भेदबुद्धिः। तथापि यद्यसौ वादिवचनाद्विपर्येति प्रमाणबलायातुन तत्र तेन्विरोद्धव्यम् / स्वबुद्धचा निरूपयतां तेषां यदि तत्परिशुद्धं भवति कस्तात्रानभ्युपगमे हेतुः। ततः पूर्वाभ्युपगमेन यथा कथञ्चिदस्य वाचा / - c l नत्वनेन प्रमाणबलिनापि पूर्वस्येति किमिदमसालसमप्युच्चरुच्यते / समग्र यत्र सत्याभिमानोस्ति सा निरालम्बना मतिः / इति पक्षे विरोध: किन्तत्सत्त्यत्वमनिच्छतः // 863 // 1 अथापि स्यात् - "धर्मा'धर्मादिबोधे च नासिद्धे परमार्थतः / शिप्यात्मनोश्च धर्मादेरुपदेशोऽवकल्पते // 864 / / सदनुष्ठानतो बुद्धरिष्टो भेदः स्फुटञ्च तैः / सूत्रान्तरेभ्युपेतत्वाद् भवेदागमबाधनम् // 865 / / सर्वलोकप्रसिध्या च भवेत्पक्षस्य बाधनम्। कृत्स्नसाधनबुद्धिश्च यदि मिथ्येष्यते ततः 866 / / - सर्वाभावो यथेष्टम्वा न्यूनताद्यभिधीयते / तेषां सालम्बनत्वे वा तैरनैकान्तिको भवेत् // 867 // : तदन्यस्य प्रतिज्ञा चेत् तदन्यप्रत्ययो मृषा पक्षाद्यनन्तर्गमना" त्तस्य पक्षादिता नहि // 868 // तन्मिथ्यात्वप्रसङगेन सर्वं पूर्वं न सिध्यति / साध्य साधनविज्ञानभेदो नहि तदा भवेत् // 869 / / यावद्यावत्प्रतिज्ञैव न्तदन्यस्येतिभाष्यते / तावत्तावत्परेषां स्यान्मिथ्यात्वा दाद्यबाधनम् // 870 // विरुद्धाव्यभिचारित्वं बाधो नाप्यनुमानतः / इत्थं सर्वेषु पक्षेषु वक्तव्यं प्रतिसाधनं // 871 / / बाह्यार्थालम्बना बुद्धिरिति सम्यक्त्वधीरियम् / बाधकापेतबुद्धित्वाद्यथा स्वप्नादिबाघधीः // 872 // सापि मिथ्ये तिचेब्रूयात्स्वप्नादीनामबाधने।नस्यात्साधर्म्यदृष्टान्तोभवतःसाधनेधुना।।८७३॥ विज्ञानास्तित्त्वभिन्नत्त्वक्षणिकत्वादिधीस्तथा। सत्त्या' चेदभ्युपेयेत तहानकान्तिको भवेत्।८७४। तन्मिथ्याप्रतिपत्तो वा पक्षबाधः प्रसज्यते / तथा च बद्धमुक्तादिव्यवस्था न प्रकल्पते / / 875 // ततश्च मोक्षयत्नस्य वैफल्यं वः प्रसज्यते१२ // 876 / / तदेतवसत् / यतः। अन्नत्त्वं यद्यभिप्रेत्य संसारिप्रत्ययः स्थितः। धर्माधर्मादिचिन्तेयन्तदेतन्नासमञ्जसम् // 877 // अतत्त्वेपीष्टतादित्वं बालक्रीडाबहिष्यते / तत इष्टप्रसिध्यर्थं धर्मो न नोपदिश्यते // 878 // इष्टसाधनस्य धर्मत्वं तदन्यस्योधर्मत्वमिति भेदमसौ संसारी निश्चिनोत्येव तस्य भेदवासनानपगमात्। यदा च तस्य मुक्तता तदा न केनचिदपि तस्य प्रयोजनम् / नहि बालक्रीडाविषयेष्टसिध्यर्थ परमार्थवित्प्रवर्तते (1) यतः। 1 श्लोकवार्तिके पु० 234- / 2 मुद्रिते ग्रंथे-न्यूनत्त्व०। लाया मुद्रिते ग्रंथे--०नन्तगमना। लोकवार्तिके पक्षवाधोत्र ते ध्रुवमिति पाठः / 5 श्लोकवार्तिके पक्षादीति नास्ति / 6 श्लोकवार्तिके-स्तम्भादिसाधनज्ञानेति पाठः। . श्लोकवार्तिके यावद्यावत्प्रतिज्ञेयं तदन्यस्य प्रतीयते इति पाठः / . 8 श्लोकवार्तिके-दन्यबाधनमिति पाठः / . ... ... 9 तत्रैव मुद्रिते ग्रंथे-तस्मात्सा / .... 10 श्लोकवार्तिके-सम्यक् चेति पाठः .. 11 श्लोकवार्तिके-भ्युपपत्तौ चेति पाठः। 12 . श्लोकवार्तिके 236 पृष्ठे। , . स्थानापत्य * in5- Ani AM ... मामा Page #46 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता - प्रत्यक्ष प्रवर्तते जनः सर्वस्तत्र यत्रास्ति तत्त्वधीः। रागाच्छोभनबुद्धया किं विरूपायांन वर्तनं / / 879 // तस्मादतत्त्वेपि नृणां तत्त्वबुद्धया प्रवर्तनं / तस्य तस्योपदेशः किं न कृत्त्वा गजनिमीलनं // 880 // , अनेन तत्रानुष्ठानमविरोधीति साधितम् / तदभिप्रायसूत्रान्त कथितः का विरोधिता // 881 // अतत्त्ववित्प्रतीत्या च बाधने सिद्धसाधनम् / सर्वानालम्बनत्वस्य तं प्रत्यनुपदेशनम् // 882 / / कृत्स्नसाधनबुद्धिश्च तस्यानालम्बनाद्विना / यदा तु बोध्यते तत्त्वं सर्वाभावेप्यदुष्टता / / 883 / / इष्ट एव तदाऽभावः सर्वस्यालम्बनात्मनः। तत्साधनमनालम्बं ततस्तच्चेन्न सिध्यति / / 884 // अविसम्वादिता तेन साध्यानालम्बनास्तिता / तस्य साधर्म्यदृष्टत्वात्तेनानेकान्तता कुतः / / 885 / / * तदन्यस्य प्रतिज्ञानं सत्यवमुपगम्यते / तदन्यप्रत्ययस्यापि न मिथ्यात्वञ्च नेष्यते // 886 / / तन्मिथ्यापूर्वको दोषः कथमिष्टाप्रसिद्धितः / तदन्यस्य प्रतिज्ञायामनवस्था न विद्यते // 887 // यत्र समाभिमानोस्ति तदनालंबनं मतं (1) निरालम्बनतान्यवसम्वादेपि निरूपिता // 888 // : प्रतिसाधनमित्थञ्च कथं शक्यनिदर्शनम् / बाघकापेतबुद्धित्त्वमसिद्धमिति साधितम् / / 889 / / स्वप्नादिबाधधीः सत्यानुपलम्भेन साधिता। तदुत्थितानुमानस्य बाधकत्त्वादसिद्धता // 890 // बाधकापेतबुद्धिन हेतोः सालम्बसाधने / क्षणिकत्त्वादिबुद्धया यदनकान्तिकचोदनम् // 891 // तदयुक्तं यतो ज्ञानं क्षणिकं बाह्यवजितं / विज्ञानरूपक्षणिकत्त्वसिध्या साल (म्बनासौ क्षणिकत्वबुद्धिः / ' ततोऽनिरालम्बनता सबाहा न सिध्यतीत्यर्थतया हि पक्षः / / 892 // बाह्यालम्बनाः प्रत्यया न भवन्ति स्वप्नबुद्धिवत् / इति विशिष्य पक्षः कृतः / क्षणिकस्वादि बुद्धघानेकान्त इति चेत् / न, क्षणिकत्त्वं योगा चार वर्शने विज्ञानात्मभूतमेव साध्य / ततो विज्ञानात्मसालम्बनता वृष्टान्तेन तथाभूत सालम्बनतवकोतवेत्। अथ व्यतिरिक्तमाल-: म्बनं तावत्सिद्धं / न व्यतिरिक्तालम्बना क्षणिकत्त्वबुद्धिः। तथा हि। .. प्रत्यक्षमनुमानम्वा क्षणिकत्त्वादिवेदन (0). नानुमानं तदन्येन सालम्बनतया स्थितं / / 893 / / अविसम्वादितामात्रान्न सालम्बनता विदाम् / . ........ . अविसम्बादो हि योनुमानेन स प्रत्ययान्तरेण व्यवहितः। ततः प्रत्ययान्तरं तथाभूतमुत्पादयदनुमान प्रमाणम् / न स्वाकारमात्रग्रहणात् / प्रत्ययान्तरञ्च प्रत्यक्षमेव / साक्षा-/ करणे हि वस्तुग्रहणाभिमानः। तच्च साक्षात्करणं ज्ञानरूपस्य क्षणिकस्य स्वरूप सम्वेदनेनैव। न तदात्मभूतं तदन्यसम्बेदनेन ग्रहीतुं शक्यम् / अथ स एव स्वसम्वेदनपक्षो न सिष्यति प्रतिप्रमाणे सति। तद्रूपे वेद्यमाने हि यदान्यन्न प्रवेद्यते / तदा स्वरूपसम्वित्ति को वारयितुमर्हति // 894 // अवेदनेन वित्तिश्चेत्कि न सर्वेण वेदनं / तथा न दृष्टमिति चेदन्यथापि किमीक्ष्यते // 895 // अर्थापत्तेः क्षयादेवं यथा दृष्टन्तथेष्यतां / आत्मानुभविता दृष्टस्तस्य दृष्टिः कुतो मता // 896 / / स्ववेदनेन चेदेतन्नीलादावपि नाधिकम् / आत्मनो द्रव्यता व साकका यदि मीयते // 897 // नीलादेरपि नीलत्वत्तिवेदनतो न किम् / विख्या यथैवात्मनो द्रव्यरूपतान्या सम्वित्या वेद्यते तथा नीलादेरपि किन्नाभ्युपगम्यते / भीलस्यापि स्वबोषरूपताऽन्या द्रव्यरूपतान्या भविष्यति। आत्मवत्स्वबोधरूपा नीलाबयोपि। - n: -- -- : : : .. T HICATTER Page #47 -------------------------------------------------------------------------- ________________ 382 प्रमाणवात्तिक-भाष्यम् [ 33333. अयोभयरूपता बौद्ध स्यासिद्धा(1) सा मी मां स कस्याप्यसिद्धिः समानव / न ोकमुभयरूपं नाममात्रकेण शक्यम् / एकरूपम्भवेदेकमिति मानं प्रवर्तते / अनेकरूपमेकञ्चेत्सर्वमेकं प्रसज्यते // 898 // वेद्यवेदकमेकञ्चेन्नीलादि न किमिष्यते / आत्मनीले भवेतां हि तदैके वेद्यवेदके // 899 / / भिन्नदेशतया नो चेत् भिन्नरूपतया न किं / रूपभेदेन भेदो हि प्रसिद्धः सावलौकिकः // 900 / देशभेदेन भेदो हि रूपाभेदे कथं भवेत् / तथा च सति देशादिभेदः स्याद्व प्रापिभेदकः // 901 // तस्मात्स्वसम्वेदनमन्तरेण वेदनमेव न सिध्यतीति सकलमनालम्बनमेव वेदनम् / बद्धमुक्तादिभेदोपि नैवास्ति परमार्थतः / भेदो हि नावभात्येव सर्वत्र समदर्शिनां // 902 // मोक्षादियत्नोपि न पारमार्थिकी स्थितिन्दधानः क्वचिदस्ति लोके / वैयर्थ्यचिन्ता यदि तत्र युक्तिभाक् शशस्य शृंगेपि न किम्विधेया // 903 // यथा स पारमार्थिको न भवति यत्नस्तथा भेदोपि बद्धमुक्तादिष्विति समानमेतत् / किञ्च। विकल्प्योत्पद्यमाना च बाह्यास्तित्वादिधीषा / बहिरादिविवेकस्तु नाविकल्पकसाधनः // 904 // विकल्पयन्नेव बाहघमान्तरं साधारण वासनानिमित्तादिक व्यवस्थापयति / अविकल्पकेन तु साक्षात्करणरूपेण स्वरूपमेव प्रतीयते न पररूपमिति पुरः प्रतिपादितमेतत् तत एतन्निराकृतम् - पविकल्पयोत्पद्यमाना च ज्ञानास्तित्वाविधीयदि / - मृषेष्टा न च दृष्टात्र प्रमाणान्तरतो तिः // 905 // : प्रमाणाभावतस्तेन ज्ञानास्तित्वादि दुर्लभम् / ... निम्विकल्पकं किल बहिरर्यरूपमेव / बोधोर्थापत्तिगम्यः। सा चार्थापत्तिविकल्परूपा/बौद्ध स्य च न विकल्पकं प्रमाणमिति ज्ञानाचस्तिता प्रमाणाभावादवशीर्येतवा.. .. तवसदेतत् / यतः ... - अन्याभावे विकल्पस्य प्रामाण्यं यदि युक्तिमत् // 906 // विकल्पस्य प्रमाणत्वन्न युक्तमिति युक्तिमत् / यदातुन विकल्पस्य न चान्यस्य प्रमाणता // 907 // तदा विशीर्यमाणेपि सर्वस्मिन्कोपराध्यतु / / व्यवहारो न चेदेवं सम्वृत्या केन वार्यते // 908 // ननु विकल्प एव सम्वृतिः सा चेद्वचवहारनिमित्तं ततः स एव परमार्थः व्यवहाराविसम्वादात् / / अविभावितरूपस्य प्रतिभासस्य सस्भवे / अविसम्वादिताख्यातिवासनासङगमाविनः // 909 / / कलधौतादिमानेन् यदि कामलिनिये / परस्पराविसम्वादः का तत्र परमार्थता // 910 // - एतत्तु वक्ष्यामः / ...इलोकवाति 2 श्लोकवार्तिके-सत्त्वासत्त्वे च दुर्लभ इति पाठः। Page #48 -------------------------------------------------------------------------- ________________ बन्ध त्य ... अर्थसंवेदन-चिन्ता] प्रत्यक्षम् सर्वञ्चाप्यस्मदादीनां मिथ्याज्ञानं विकल्पनात् / सान्निध्यविप्रकृष्टत्वे सत्त्वादि न च दुर्लभम् // 911 // इदं सन्निधानम्भगवतः / ततो देशनाधर्मस्य विपर्ययश्चतयोः। इदं सदिदमसदिति किल दुर्लभमसत्यत्वादेतत्साधकस्य विकल्पात्मनः / तदेतद्वासनाबलनियमादसदपि परमार्थतः सदेव / बौद्ध दर्श न एकस्मिन् पक्षपातोपि युज्यते / मृषात्वेपि च बुद्धीनां बाघो नैवोपलभ्यते // 912 // द्ववासनायास्तथा भावाद्वाधके सैव कारणम ||भ्रान्तत्त्वस्य कथम्वित्तिरसति प्रतिनकारि // 913 / / 'प्रतिपादितमेतत्प्राक् न पुनः पुनरुच्यते / यदि वासनाबलादेव परवशस्य प्राणिनो भवतः सत्त्यासत्त्यावभासौ / तौ च बाधितुमशक्यौ किमिदानीम्विवादेन परवादिबोधनेन वा। यदि तस्य वासना प्रबोधाभिमुखी स्वयमे (व) प्रतिपत्स्यते। अथ न(नगं) वचनशतादपि / / तदसत्यम् / वासनायाः प्रबोधोयं यथानेनाभवन्मम / तथास्यापीति विज्ञाय वचनं वर्तयेत्परः // 914 // ततो यदुक्तं / मृषात्त्वं यदि बुद्धश्च वाधः किन्नोपलभ्यते / बाधाद्विनापि तच्चत्स्याव्यवस्था न प्रकल्पते // 915 / / प्रतियोगिनि दृष्टे च जाग्रज्ज्ञाने मृषा भवेत् स्वप्नादिबुद्धिरस्माकंतर भेदोपि किंकृतः // 916 / / न चान्यः प्रतियोग्यस्ति जाग्रज्ज्ञानस्य शोभनः।। यद्दर्शनेन मिथ्यात्त्वं स्तम्भादिप्रत्ययो ब्रजेत् / / 917 // स्वप्नादिप्रतियोगित्वं सर्वलोकप्रसिद्धितः / तदीयधर्मवैधावाधकप्रत्यये यथा // 918 // -- __ तदपि पराकृतम् / यद्यपि वासनाप्रबोध एव सर्वस्य भवन्नवबोधो व्यामोहो वा तथापि परावबोधाय वचनं प्रवर्त्तयितव्यमेव / तथा हि स एव वासनाप्रबोधोऽनेन प्रकारेण मम जात आसीदन्यस्याप्येवमे भविष्यतीत्यवबोधाय वचनप्रवृत्तिः प्रतिनियतवासनाप्रबोषार्थ। तथाभतवासनाप्रबोधार्थितामवधार्य. ततो न व्यर्थता। ततो यदि बुद्धर्मषात्त्वं किन्न बाधोपलब्धिः। तथाभूतवासनाप्रबोधाभावात् / कथन्तहि मृषात्त्वपरिज्ञानं वासनाप्रतिबद्धत्वज्ञानादेव / द्विविधं हि मृषार्थत्वमसवर्थत्वं विसम्बादित्वञ्च / विसम्वावित्वं विपरीतवासनाप्रबोधतोऽविपर्यासवासनाप्रबोधतश्च सम्बादित्वमिति। .. . ननु सम्वादश्चेदस्ति कथमसदर्थत्त्वं / / अविसम्वादाकारस्यापि वासनाप्रतिबद्धत्वात् / न हि सम्वादिप्रतिभासेप्यान्वयव्यतिरेकानुविधानमस्ति / एतदेवासदर्थत्वं/(1) ततः स्वप्नाविप्रत्ययसमानत्वादसवर्थता। न हि बाधकप्रत्ययात्स्वप्नादिप्रत्ययानामसदर्थता, येन तदभावात् जाप्रत्प्रत्ययसत्यत्वं भवेत् / लोकवार्तिके पृष्ठे 237 / ... श्लोकवार्तिके बौद्ध दर्शन एकस्मिन्पक्षापातोन युज्यते इत्युक्तस्य प्रत्याख्यानमिदम् / 3 श्लोकवार्तिके पृ. 237 बाधः, स्यावयवस्था, प्रत्ययों-इति पाठान्तरेण / Page #49 -------------------------------------------------------------------------- ________________ 384 प्रमाणवार्तिकभाष्यम् [ 33333 वासनाप्रतिबद्धत्त्वे कथमेतद्विभज्यते / इदं सम्वादि न परं नैकत्रास्ति विरुद्धता // 919 // तदसत् / वासनाप्रतिबंधेपि यथा नीलादिभेदिता / स्त्रप्तादिध्वंसयोगश्च सम्वादादितथा न किम् // 920 / / यत्समानं कथञ्चित्किं सर्वथा तत्समानता। मनुष्यत्त्वे समानेपि' ब्राह्मणेतरता कथम् // 921 // यथार्थप्रतिबद्धत्त्वे ससिम्वादभाङ न वित् / तथा विपर्ययेप्येतत्किमकस्मादसम्भवि // 922 // वासनाप्रतिबद्धोर्थविदां नास्त्येव सर्वथा / अर्थप्रतिनिवेशो हि सर्वासामेव दृश्यते // 923 / / तदसत् / यथासौ दश्यतेथी तथैव यदि विद्यते / प्राप्तिरस्तु सदार्थानां बाधकः प्रत्ययः कथम् // 924|| अलौकिकत्वादुभयात्मयोगात्स्मृतिप्रमोषाद्विपरीतवित्तः / - ..सबाधकत्वं,न तथार्थसत्त्वं ततः स सम्वादतया न योगः // 925 // अलौकिकोसावर्थसम्वादप्रत्ययाद्यगोचरत्वात्। अथवा तस्य सत्त्वस्यासत्त्वञ्च / ततो दृश्यतेपि बाध्यतेपि / अथवा स्मर्यमाणोऽसहर्थो देशान्तरस्थः प्रत्यक्षतया प्रतिभाति न तत्रस्थ एव / ततोऽप्राप्तिस्तत्र (1) एवं विपरीतख्यातावपि योजनीयम् / तदेतदप्रमाणवृत्तम्। नादृष्टपूर्वसर्पस्य रज्वां सर्पमतिः क्वचित् / पूर्वदृष्टयनुसारित्वान्न हेतुर्वासना कथम् // 926 // पूर्ववर्शनमन्तरेण हि न भवति रज्ज्वां सर्पबुद्धिः / पूर्वदर्शनादिदम्वेदनमत्रार्थो नास्तीति सकललोकनिश्चयः / अन्यथा सकलकार्यकारणभावोच्छेद एव / , प्रतिभासमात्रेणाश-- क्यग्रहणात् प्रतिभासमात्रे हि स्वसम्वेदनमेव केवलं. हेतुरहितमिति प्रतिपादितं / तस्मात्तनिश्चयावेव कार्यकारणभावः। नात्र विपरीतादिल्यातियोगप्रतीतिः। अथापि स्यादेषापि विपरीताविल्यातिरेव नात्रार्थो विद्यत इति / विपरीतादिविश्चेित्पूर्वविद्धतुता भवेत् / प्रतीतिरन्यापि ततस्तथैवेति प्रतीयताम् // 927 // अर्थस्य प्राप्तिरन्यत्र ततो नालौकिकादिता / सर्वत्रार्थस्य न प्राप्तिरिति पूर्वं प्रसाधितम् // 928 // निश्चयादर्थ इत्येवं नेति चेत्तन्न सङ्गतम् / निश्चयोऽलौकिकाद्येपि बाह्योर्थ इति किन्न सः॥९२९॥ अर्थेप्यनर्थ इति तु निश्चयस्याप्रवृत्तितः / अनर्थनिश्चयस्यास्य तेनानकान्तिस्ति न // 930 // वासनामूलताज्ञानमर्थतांस ने बाधनम् / तेन जाग्रद्धियो नास्ति प्रतियोगित्वसम्भवः // 931 // “पूर्वदर्शनतो ज्ञानं तदप्यस्तु तदन्यतः / अनादिवासनाङ्गजनितं सर्ववेदनम् // 932 // निरालम्बनवादोयमत एव विराजते / __ अत एवेदमपि निरस्तम् - "योगिनां जायते बुद्धिः बाधिका प्रतियोगिनी / जाग्रत्स्तम्भादिबुद्धीनां ततः स्वप्नादितुल्यता // 933 // प्राप्तानान्तामवस्थाञ्च सर्वप्राणभृतामपि / बाधोयम्भविता तेन सिद्धा सप्रतियोगिता॥९३४॥ 1 श्लोकवार्तिके प० 238 / 1 श्लोकवार्तिके-स्वप्नादि तुल्यतेति पाठः / ... श्लोकवार्तिके पृ०. 238 / .. Page #50 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता] प्रत्यक्षम् - K 385 अवश्यं हि प्रमाणपरिशुद्धार्थभावनाबलात् योगिनां प्रमाणभूतप्रत्यक्षं ज्ञानमुदेति विपर्ययबाधकम् / तेन (o "इह जन्मनि केषाञ्चिन्न तावदुपलभ्यते। तामवस्थां गतानान्तु न विद्मः किम्भविष्यति"२ 1935 / - - इति निरस्तम् / यतो विदितमेव भावनायाः सामर्थ्यम् / ततोऽवश्यमेव स प्रत्ययो भावीति कस्मान्न विद्मः / तत इदमत्यन्तमसम्बद्धमेव # यदुच्यते (1) “योगिनां चास्मदीयानां त्वदुक्तप्रतियोगिनी / त्वदुक्तविपरीता वा बाधबुद्धिर्भविष्यति'३ // 936 / / इति / यतः अप्रमाणबलायातभावनाबलभाविनी / येषां ते योगिनो बुद्धिः किन्न शोकादिविप्लुताः / / 937 / / ईदकत्वे योगिबुद्धिीनां दृष्टान्तोस्तीति साधितम् / दृष्टान्तो युष्मदीयानां न कश्चिदपि विद्यते // 938 / / तत (:)स्तम्भादिबुद्धीनां भवेत्सप्रतियोगिता / ___ बाध्यत्वं वापि बुद्धित्त्वान्मृगतृष्णादिबुद्धिवत् / / 939 / / इष्टं सप्रतियोगित्वं मृगतृष्णादिबुद्धिभिः। तदात्मना च बाध्यत्वं ग्राह्यान्तरतयापि चेत् / / 940 // जात्युत्तरमिदं प्राह नैवं बाधकतास्थितिः / बाधकस्वविवक्षा हि निर्मूलोच्छेदकारिणी // 941 / / यथाकथञ्चिद्वदतस्तदेतज्जात्डयजृम्भितं / नहि प्रतियोगित्वमात्रं विवक्षितमपि तु बाधकप्रतियोगित्वं / तेन प्रतियोगित्वमात्र साधनमसम्बद्धम् / बाध कर चाप्यनकान्तस्तदन्यत्त्वञ्च पूर्ववत् // 942 // बुद्धादिप्रत्ययान्यत्त्वसाधकप्रत्ययो मृषा / अत्राप्युत्तरमस्माभिः पूर्वमेव निरूपितं // 943 // बुद्धादिप्रत्ययः सर्व: स्वामात्रावलम्बनः / व्यवहारप्रसिद्धिस्तु यथा तदभिधास्यते // 944 // मिथ्याधीप्रतियोगित्त्वं स्वप्नादाविव ते भवेत्। इति पूर्वमेव विहितं नोत्तरं पुनरुच्यते // 945 / / तथाहि / दि यत्र बोस्तं मिथ्यात्त्वे सर्वबुद्धीनां तारतम्यादिभामतः। बाध्यबाधकभावोयं वासनातारतम्यतः // 946 // यथा मिथ्यात्वभावेपि बाह्यभावानुरोधतः। बाध्यबाधकभावोयं भवतामविगानतः // 947 // तत्र विपरीताविख्यातित्वादसौ / इहापि वासनादाढभावाभावाभ्यां बाध्यबाधकभाव . इति न दोषः। 1 श्लोकवार्तिके-योगवस्थामिति पाठः। 2 T. तत्रैव। 3 श्लोकवार्तिके पृ० 238 / ईदृक्त्वे इत्यादि ग्राह्यन्तरतयापि चेत्यन्तस्य श्लोक वार्तिकस्य (पृष्ठ 240 श्लोक 95-98) अनुवादेन सह निराकरणम् / ... 5 वाधकश्चापीति, मिथ्याधीप्रतियोगित्वमित्यर्धद्वयं श्लोकवार्तिकं (पृ० 240 श्लोक 99) अनूयेह खण्डितम् / 6 B. टि-या बुद्धिः सा बाध्या यथा स्वप्नबुद्धिः बुद्धिश्च बाधिका बुद्धिः / अबाधायाम नेकान्तः - B. टि-मिथ्याधियः प्रतियोगित्वं / 'जांग्रर्बुद्धि प्रति / Page #51 -------------------------------------------------------------------------- ________________ प्रमाणवार्तिक-भाष्यम् [.33333 / ननु बु द्ध स्य भगवतो बुद्धिर्योगित्वरागादिक्षयनिमित्तवती तस्य च विशेष्यबाधनाद्विरुद्धः। तथा हि / रागादिक्षययोनित्वनिमित्तादिगतस्तथा / यावान्विशेष इष्टःस्यात्सर्वबाधाद्विरुद्धता' // 948 // स्तम्भादिप्रत्ययबाधके बुद्धादिज्ञाने यावन्तो विशेषा रागादिक्षयनिमित्तत्वादयस्तेषां बाधनाद्विरुद्धतापि हेतोर्भवेत् / तथा हि मिथ्याधीप्रतियोगित्त्वं यदैव स्वप्नादिज्ञानानां साधितं / तदा ताथागतमपि ज्ञानं प्रतियोगित्वान्मिथ्याप्रसक्तम् / स्वप्नबाधकस्तम्भादिज्ञानवदेव अत्रोच्यते / यदि विशेषविरुद्धतया क्षतिर्ननु न हेतुरिहास्ति न दूषितः / / निखिलहेतुपराक्रमरोधिनी न हि न सा सकलेन विरुद्धता // 949 / / यथा स्वप्नबुद्धिमिथ्यास्तम्भादिबुद्धिप्रतियोगिनीति साध्यते तथा प्रतियोगिबुद्धिप्रतियोगित्त्वमपि बुद्धित्वात्स्वप्नबुद्धिवदेव / एवं यथा धूमोग्नि साधयति है तथा इहेदानीमग्न्यसम्भवमपि साधयतीति न हेतुरेव कश्चित्साध्यसाधनः स्यात् किं च। बुद्धित्वात्प्रतियोगित्वमात्रमेव साधयति / न विशेषप्रतियोगित्वं तथा यथा कृतकत्वमनित्त्यत्वं साधयति शब्दस्य तथाकाशगुणत्वविपर्ययमपि साधयतीति प्राप्तं / न चाकाशगुणत्वमपि शास्त्राङगीकरणात्साध्यम् / . इष्टः सा ध्य इति वक्ष्यते / तस्मान्न विशेषविरुद्धता हेतुदूषणम् / / ननु (1) महाजनस्य चाबाधादिदानीन्तनबुद्धिवत् / वाच्योऽनुमानबाधो वा यदि वा प्रतिसाधनम् // 950 // ___महाजनबाध्यबुद्धघभावादिदानीन्तनबाधकबुद्धिवत् स्तम्भादिबुद्धिः सत्या/ विवादास्पदीभूतस्तम्भाविबुद्धिरबाध्या, तद्विषयत्वेन महाजनस्य बाधकबुध्यनुत्पादात्स्वप्नाविबाधकबुद्विवत् / / तदप्रतिरूपं / तथाहि / प्रतिबन्धविनाभूता दृष्टिमात्रप्रसाधना / इष्टा स्यात्साध्यसिद्धिश्चेत् तदेवं युक्तमुत्तरम् // 951 // न च स्वप्नबाधबुद्धिरबाध्या परमार्थतः। प्रत्यक्षस्यैव बाधकस्य दर्शनात्संवृत्यात्वबाध्यत्त्वं स्तम्भादिबुद्धरपि, न काचिन्नः क्षतिः। असत्यया (कथं)तर्हि बाधः स्वप्नादिवद्धिया। तारतम्यस्य सद्भावादिति पूर्वनिवेदितम्।।९५२॥ किञ्च। जाग्रबुद्धिर्न सत्त्यत्वाद्वाधते स्वप्नदर्शनं / तत् ज्ञेयानुपलब्धित्वात्तच्चासत्त्यस्य नास्ति किम् // 953 // प्रतिपादितमेतन्क न बाधको नाम स्वाल(म्ब)नसत्त्यतया बाघकोऽपि तु तदनु१ श्लोकवातिके (पृ० 240) क्षययोगित्व-निमित्ताधिगति-विशेष इष्टश्चेत्सर्वाभावात् इति पाठभेदेन् / 2 श्लोकवार्तिके (पृष्ठ २४०)–दिदानी वाषबुद्धिवदिति पाठान्तरेण / Page #52 -------------------------------------------------------------------------- ________________ 387 अन्य अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् / पलब्धितः। सा चानुपलब्धिरूपता विपर्ययोपलब्धिरूपतयैव / सा च स्वांशसम्वेदतत्वेपि न परिहीयते। तथाहि / मेयान्तरं स्वरूपं वा सोसौ तद्वियर्ययः / ततो जाग्रद्धिया बाध्या स्वांशेपि स्थितया परा // 954 // 1 // नन्वियमपि यदि भ्रान्तिः तदा किमवष्टम्भादसौ बाध्या स्वप्नबुद्धिः / तदप्यसत् / निवृत्ते साधनार्थे स्यात्स्वप्नबुद्धिसमानता। बाध्यबाधकभावेन तदा किन्नः प्रयोजनं // 955 / / / / नन्वपरमुच्यते / पूर्वसाधनदोषाश्च सन्धेयास्तस्य चाधुना / साध्याभेदादवाच्यत्वाद्धेतो!भयसिद्धता // 956 // बोधा बुध्यति सुध्यते वानेनेति वा विकल्पाः। तत्र च पूर्ववद्दोषाः साध्याभेदेन / . प्रतिज्ञार्थंकदेशत्वेनाकास्यत्वात्प्रत्ययत्वस्य हेतो!भयसिद्धता।" वार ननु प्रत्ययविशेषो धर्मी सामान्यं साधनमिति न प्रतिज्ञार्थंकदेशता। त्रा तदाह - सामान्यं प्रत्ययत्वञ्च भिन्नाभिन्नन्न विद्यते / भवतोत्यन्तभिन्नञ्च प्रत्यक्षेपि न किञ्चन / / 957 // सारूप्यान्यनिवृत्ती च नेत्येतद् गमयिष्यते / / तस्मान्न हेतु: सामान्यमस्ति गिद्धं द्वयोरपि // 958 // / न युक्तमेतद्यतः लान्स सामान्यं प्रत्ययत्वञ्च भिन्नाभिन्नं मतं हि नः। व्यावृत्त्या समभावस्तु तयाधीति वक्ष्यते / / 959 / / तत एपरामर्शयोगात्प्रत्ययः प्रत्यय इत्यर्थस्य हेतुता पारंम्पर्येण वस्तुसम्बन्धात् / प्रत्यय इति"कोर्थः सम्वेदनमात्मरूपसम्वित्तिमात्रं। ततोऽसिद्धमेतद् - विशेषयोश्च हेतुत्वं पक्षतत्तुल्यसंस्थयोः / न स्यादन्वयहीनत्वादतद्धर्मतयापि च // 960 / / / तथा इति न चार्थींना तद्बुद्धिहेतुत्वेन भविष्यति / आश्रयासिद्धता चोक्ता विशेष्यस्याप्रसिद्धितः / / 961 // तथा हेतोविरुद्धत्त्वं दृष्टान्ते साध्यहीनता / विशेषणाप्रसिद्धयर्थविकल्पेनैव बोधिता // 962 // सर्वमेतत्प्रागेव परिकृतं / तस्मादसदेतत् / तत एतदनवद्यं सर्वे "प्रत्यया निराल (म्ब)ना: प्रत्ययत्वात्स्वप्नप्रत्ययवत्" इति। ~ श्लोकवार्तिके (पु० २४१)-साध्याभेदादवाच्यत्वादिति पाठान्तरेण / 12 श्लोकवार्तिके-मत्यक्षेपीति पाठः / . 3 श्लोकवार्तिके-सारुप्यान्यनिवृत्ति च नेत्येतत्साधयिष्यते इति पाठान्तरेण / 3 श्लोकवार्तिके पृष्ठ 241-242 / 5 B. टि०--विशेषस्य सालम्बनस्य निरालम्बनस्यात्मधर्मस्यानात्मधर्मस्य वेति पूर्वोक्तं। परः प्राह / & B. टि.--स्वलम्बनत्वेन व्याप्तत्वात् / Hथा Page #53 -------------------------------------------------------------------------- ________________ 388 प्रमाणवार्तिक-भाष्यम् [ 3 // 336 . (ङ) बाह्यार्थनिरास:तेन निरालम्बनत्वे सर्वप्रत्ययानां तदान्यसम्विदो अभावात्स्वसंवित्फलमिष्यते // 333 // 6 स्वसम्वेदनमेव फलं। विज्ञानं स्वयमुदयत्स्वरूपमेवावभासयति नार्थम् / अर्थप्रतिपादने तस्य सामर्थ्याभावात् / अदर्शनाच्चार्थप्रतिपादनस्य / / अत्रोच्यते - . यदि बाह्योनुभूयेत को दोषो नैव कश्चन / इदमेव किमुक्तं स्यात्स बाह्योर्थोनुभूयते // 334 // किमनया सूक्ष्मेक्षिकया बाहयन्नानुभूयत एव। अस्य प्रयासस्य किं फलं। यथा लोकव्यवहाररस्तथास्तु / न चानालम्बनत्वप्रतिपादनेऽन्यथा व्यवहारो न च व्यवहारादपरमिह फलमस्ति / तदप्यसदेव / ' यदि व्यवहृतिः साध्या व्यवहारो यथा तथा / वेदस्यापौरुषेयत्वे प्रयासः किंफलस्तव / / 963 / / र न खलु यहनादिव्यवहारोहकृतः + पौरुषेयत्वेतरतया सिद्धो येन तदभावेन तद् भवेत् / अथ स एव विचार्य क्रियमाणः सदर्थः। तथा सति विचार्यतामपरमपि। अथ पौरुषेयत्वे प्रमाण्यमेव न स्यादेतदपरस्यापि समानम् / अपौरुषेयत्वेपि प्रामाण्याभावात्। किञ्च / . यदा बाह्यग्रहाभावस्तदा रागादि हीयते / भावनाबलतो वृत्तेस्तदभावे विपर्ययात् // 964 / / तत्त्वनिरूपणे हि रागादिदोषक्षयः / स च परापुरुषार्थ इति प्रतिपादितं। ततस्तत्त्वं निरूप्यते / बाह्यार्थस्यानुभवो नास्ति / तथा हि। बाह्योऽर्थोनुभूयत इति कोर्थः। किमनु।/ भूतिप्रवेशसभावादनुभूयत इति व्यपदेशोप्रिवेशनादेव तत इदमाह - यदि बुद्धिस्तदाकारा सास्त्याकारनिवेशिनी / / सा बाह्यादन्यतो वेति * विचारमिदमर्हति // 335 // तदाकारा दुद्धिरिति कोर्थः / नीलाद्याकारा / नन्विदमिदानीम्विचार्यते / तदाकारेति कुतः। ततस्तदाकारा बुद्धिरिति परिज्ञानार्थं स पुनर्द्रष्टव्यः। तत्रापि दर्शने तदाकारतैवेत्यनवस्था। अथ निराकारेण दृश्यते / तदा तदेव दर्शनं किमाकारपरिकल्पनेन / अथ तदाकारेति तन्निरूपणाकारात्तद्दर्शनाकारेति। तदा तदेवोच्यते / तन्निरूपणन्तद्दर्शनमिति कोर्थः। अथ द्वयमपि दृश्यते / तथा सति स्वरूपेण द्वयं दृश्यते। ततः परस्पर ग्रहणं न वा कस्यचिदिति स्वसम्वेदनमेव द्वयमिति प्रतिपादितं / अथ बाह्यं विनाऽयमेव न भवति / एवन्तहि बुद्धि विनाऽपरोक्षता न भवतीति प्राप्तम् / अथ दृश्यत एवापरोक्षता(1) तथा सति परं परिकल्पनीयं (1) तदाकारा बुद्धिरपि दृश्यत एव किमपरपरिकल्पः। यतः . दर्शनोपाधिरहितस्याग्रहाद्ग्रहे प्रहात् / दर्शनं नीलनिर्भासं; नार्थो बाटोस्ति केवलः // 336 // B. fasiferunt M. Test(बा Page #54 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् . 2 389 यदेव दृश्यते तदेवाभ्युपगम्यते / तथा हि प्रतिभासासागतमेव नीलमवभासते नापरं / ततः प्रतिभासव्यतिरेकेण न प्रमाणं / ततो नाभ्युपगमः / अथ प्रतिभासत्तगतन्तन्न प्रतिभासते. प्रतिभासस्यान्तरत्वान्नीलादेश्च बहिरवभासनात् / न व्यतिरिक्तस्य भावे तस्य प्रतिभासनं स्वरूपेणापरोक्षण तस्य प्रतिभासनात्। तथा हि। व्यतिरिक्तस्य सद्भावे न नीलस्यापरोक्षता / स्वरूपेणापरोक्षत्त्वान्न तस्यान्याऽपरोक्षता // 965 / / ग मंथैव हि ग्राहकाकारः स्वरूपेणापरोक्षो न ग्राहकान्तरभावात्तथा तेन समेनाकालोपि नीलादिकः / यथा च चक्षुरादिकाद् ग्राहकाकारः तथा तत्समानाकारोपि, तदन्वयव्यतिरेकलक्षणत्वात्कार्यकारणभावस्य / न पूर्वापरसद्भावोऽर्थस्य प्रमाणतोऽवसीयते। प्रत्यक्षस्य पूर्वापरयोरप्रवृत्तः। अथ पूर्वमप्यसौ नास्तीति कथं प्रतीयते। पश्चाद्वारा ग्राहकाकारोपि कस्मान्न पूर्व परिकल्प्यते बुद्धिर्वा सुखादयो वा / अथ नित्यत्त्वादात्मन एवमेवेति चेत् / अपरोक्षतापि तहि प्रागेदास्तीति किं न परिकल्प्यते // विरोधादिति चेत् / न ह्यप्रतीयमानाऽपरोक्षता युवता। अर्थस्तद्वयतिरिक्तोऽप्रतीयमानोपि युक्तः / / व्यतिरिक्त इति केन प्रतिपन्नं / / अत एव कदाचिद् भवेदिति सन्देहचोदना / / अपरोक्षतापि कस्मानवमिति चेत् / अपरोक्षत्वप्रसङगात् / नान्यस्यापरोक्षत्वान्मम परोक्षेति कल्पना स्यात् / शुक्लतादिवत् / 'शुक्लता यद्यपि एकस्य घटादेन भवति द्रव्यान्तरस्य भवत्येव / ततोऽपरोक्षताव्यतिरेकेण नापरो नीलादिः। . ननु यदा पदार्थस्य शुक्लतापति किमसावन्यत्र गच्छति / रोन पे अपरोक्षतापि नापगतान्यत्र गन्त्री। एवन्तहि तदव्यतिरेकादर्थस्यापि तदभावादभावः / / अव्यतिरेक एव न निश्चित इति चेत् / अग्नेरपि तहर्यभावेऽग्निरूपाभावो न सिद्ध एव। तद्वचतिरेकेणाग्नेरभावादिति चेत् / नाव्यतिरेकस्यासिद्धत्वात् / तद्वयतिरेकेणादर्शनादिति समान सर्वत्र तस्मादसदेवापरोक्षताव्यतिरिक्ततअनुमानमपि नापरोक्षताव्यतिरेकं साधयति ।कथं न साधयति / यदा परोक्षावस्थायामपि साधयति ततो नीलमास्त एव यत्पश्चात्प्रतिपत्स्ये। न,तत्र पूर्वरूपानुसारेण प्रतिपत्तिभावात् / स्मरणन्तदनुभवानुसारिस चानुभवोऽपरोक्षरूपस्यैव / न च पृथगपरोक्षरूपतामवस्थाप्य नीलादिस्मरणविषयः। इह कथं प्रतिपत्तिरिति चेत् / नेहापि तथाभूतमेवाध्यारोप्यते। यदि पूस्विकामपरोक्षरूपतां परित्यजति / नीलरूपतामपि तदव्यतिरेकात्परित्यजेदेव नहि विभागेन स्मरणम् / स्मरणमनुमानं न भवत्यधिकस्य प्रतिपत्तेरिति चेत् / नाधिकस्य प्रतिपत्तौ कारणाभावात् / कथन्तदधिकस्य प्रतिपत्तिरिति चेत् / नाभावात् / कथं प्रमाणम् / प्रथममेव व्याप्तिसिद्धः। यदा धूममग्नरुदयमासादयन्तं पश्यति परापरदेशाग्निसम्बन्धेन / तदैवमस्य प्रतिपत्तिः। यत्र यत्रायमुपनीयते तमं जनयति / नैकदेशोऽन्यदेशसम्बद्धम्। ततो यद्यन्यत्रापि भवत्यग्निस्तत्रापि जनयत्येव / तेन धूमदेशोऽग्नेः प्रतिपन्न एव / स च भावी धूमोग्निर्वा तद्रूपः एवाध्यारोप्यते नान्यथा, शक्यत्वात् / ततोऽधिकधूमदर्शनावधिकपावक प्रतिप्रत्तिः / यस्य तहि पूर्वकं पावकविषयमध्यारोपं विनैव झटिति धूमदर्शनात्प्रतिपत्तिस्तस्य कथम् / तस्यापि सामान्यप्रतिबन्धमन्तरेणाप्रतिपत्तेः। तथा हि(1)यदि नाम झटिति प्रतिपत्तिस्तथापि यदानयुज्यते . यदि नामात्र धूमः कस्मादग्निः / एवमेव दृष्टत्वादितिः। तेन वक्तव्यं (0) तच्च वर्शनं नः परमार्थतोऽपि माग Page #55 -------------------------------------------------------------------------- ________________ an प्रमाणवात्तिक-भाष्यम् / ता [ 327 तु दर्शनाध्यारोपयोरेकत्वाद्यवसायात् / न च दृश्यमान्पदिका व्यतिरेकेण विकल्पैत दर्शनार्थी न प्रवर्तेत / दर्शनार्थिनो नोपदिशेत् / नहि दृश्यमानतामप्रतियन् दर्शनार्थी भवति / योस्ति स प्रतीयत इति चेत् / यदि दर्शनेन सम्बन्धो न गृहीतः कथमस्तित्वमात्रप्रतिपत्तेः प्रवर्तकः / तस्माद् दृश्यमानतामेव प्रतिपद्यमानः तदर्थी नान्यथा। नहि नीलादितामनवगच्छंस्तदर्थी दृष्टः। तस्मादनुमानमन्यद्वा विकल्पकं विज्ञानं दृश्यमानताव्यतिरेकेण न नीलादितामवगच्छति। कथाह परोक्षविषयमनुमान। पूर्वस्यापरोक्षत्वस्याध्यारोपात् / कथमतस्तत्राग्निरिति प्रतिपत्तिः। अध्यारोपस्य तथाभावात्पूर्वदृष्टमरीचिकाविषयजलवत् / यत्राध्यारोप्यते स परो वह्नरिति चेत् / न(0) तस्य स्वरूपेणाप्रतिपत्तेः। तदेव तस्य रूपमिति चेत् / अपरोक्षमेव तदिति कथम्परोक्षता / स्वरूपप्रतिपत्तिरेव हि परोक्षता परेण प्रतिपत्तिरिति चेत् / सैवापरोक्षतेत्यपरिहारः। परेण प्रतिपत्तिरिति च प्रतिबन्धबलादध्यारोप एव / ततः परप्रतिपत्तिरिति मिथ्या। बाहयस्य परोक्षस्य प्रतिपत्तियुक्तापि तस्य स्वयमपि पश्चाद्दर्शनादेकत्वाध्यारोपादिदन्तत्परोक्षमासीदिति परप्रतिपत्तौ वैत्तदपि नास्ति / इयं सा परप्रतिपत्तिः। प्रगासीत्परोक्षेति / तस्मादसत्परोक्षं नाम। तस्माद्दर्शनोपाधिरहितस्याग्रहणमेव / / कथं व्यतिरेकगतिरर्थस्य / / यदि नार्थोस्ति सम्वेदनव्यतिरिक्तः कुतो नीलपीतादिप्रतिभासभेदः। चक्षुरादिकादेव केशप्रतिभासवत्। ननपघातबलात्केशादिप्रतिभासनं / उपघात इति कुतः / केशादिप्रतिभासनादिति चेत् / नीलादिप्रतिभासनादिति प्रकल्प्यताम् / नन्वेकरूपता स्यात्केशादिवदेव नानादेशेपि न नानानीलादिता यथा भ्रमति चक्षुषि भ्रमति तथा किम् नीलादिकं यदि च चक्षविज्ञानकारणमिष्यते बाह्य ततः किन्न नीलादिकम् / यथा रूपग्रहणे चक्षुः कारणम् / तथाऽवान्तरग्रहणे ततः परं। ततो बाह्यार्थसिद्धिः सम्वित्प्रतिनियमादिति / अत्रोच्यते / () कस्यचित्कञ्चिदेवान्तर्वासनायाः प्रबोधकं / ततो धियां विनियमो न बाह्यार्थव्यपेक्षया // 337 // उक्तमेतघ्न बाह्यार्थः सिध्यति प्रत्यक्षतः। कार्यव्यतिरेकात्कल्प्यते। कार्यव्यतिरेके च वरं चक्षुरेव कल्पितं। अर्थान्तरकल्पनातो वरं दृष्टमेव चक्षुरादिकं तद्विशिष्टमिति कल्पना। तदपि परोपरोधादुच्यते / वरं समनन्तरप्रत्ययस्यैव विशेषकल्पना। शरीरमपि कारणञ्चेत् / न / शरीरप्रतिभासव्यतिरेकेण तस्याभावात् / तत्प्रतिभासे सतीति चेत् / तथापि विज्ञानादेव विज्ञानं समानकालता च शरीरप्रतिभासेन सादि प्रतिभासस्येति न कारणता। तथा हि। कडया यथा रागादिकल्पना कालादिनियमः स्फुटः / प्रबोधकस्य नियमाद्विना वा तत्प्रबोधकः // 966 / / तथा नीलादिनियतप्रतिभाससमागमः / रागादयो हि प्रतिनियतदेशकालावस्थाभाविनः प्रबोधकप्रत्ययवशात् / न तु तेषामालम्बननियमो व्यभिचारात्। कान्यकुब्जा दिचिन्ताप्रतिभासिनाञ्च नियमः प्रबोधके सत्यन्यथा च / न च बाह्यस्यैव प्रबोधकत्त्वं चिन्ताप्रतिभासेनापि चिन्तान्तरवासनाप्रबोधात् / स्वसामर्थ्येन यथाभोगसम्भवे। न ह्याभोगस्य क्वचित्पक्षपातः। आभोगसमानत्वेपि कस्यचित् पटुरूपस्य मासादि Page #56 -------------------------------------------------------------------------- ________________ अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् 391 प्रतिभासादभ्यासादितो वा स्वप्नादिप्रत्ययानां च कः प्रतिनियमहेतुः।। तदा जन्मान्तरादिदृष्टं बापनेव नियमहेतुरिति चेत् / न / सर्वस्य दृष्टत्वात्तत्काले चाभावात्तत्कालनियमे को हेतुः। देशादिनियतं बाह्यं प्रतिभासनियामकं / यदि तद्देशबाह्यस्याभावे स नियमः कुतः // 967 // यदि तत्र बाह्योऽर्थो न स्यात् तदा वा तत्कालदेशनियतप्रतिभासः कुतः अथ तत्कालतादिकमन्तरेणापि नियमः पूर्वार्थदर्शनात् / किमिदानीमर्थन पूर्वप्रतिभासादेव नियमसम्भवात् / तथा हि अर्थशून्योऽवभासो हि माभदित्यर्थकल्पना / पूर्वार्थादेव नियमे प्रतिभासेन किं कृतम् // 968 // इदानीमत्रार्थमन्तरेण न प्रतिभासनन्तस्य युक्तम् / प्रतिभासस्य पूर्वमेव निरुद्धत्त्वात् न तत्प्रतिभासः। न ह्यविद्यमान इहेदानी प्रतिभासत इति बाह्यार्थः कल्प्यते / यदि त्वविद्यमानोप्यर्थः पूर्वदेशकालदृष्ट इह प्रतिभाति / प्रतिभास एव पूर्वकालादिः प्रतिभासतां किमर्थकल्पनया। बाह्यार्थवादिभिरपि प्रतिभासस्याभ्युपगमात् / तथा तत्र बाह्यार्थ एव : प्रतिभातीह त्वयोगान्न प्रतिभास इति चेत् / तत्र योग इति कुतः। सम्वादादिति चेत् / ननु सम्वादोप्यपरसम्वादात्किन्न युवतः। ततः सम्वादादपरः सम्वाद इति सम्वादप्रतिभासपरम्परैव युक्ता। ननु यो हि जनित्वा प्रध्वंसते स मिथ्याप्रत्ययो यथा नेदं रजतमिति। अयन्तु स्तम्भादित्य स्वपरिनिश्चितः कथम्विपर्यस्तः।। तदसत् / -- वासनाया दृढत्वेन प्रध्वंसो नास्त्यनन्तरम् / यथा रागादिकल्पानां वासनाबलभाविनाम् // 969 // वासनाबलावलम्बन एव रागादिविकल्प तथा बाह्यरहितः। तथाप्यसो त न्टलोचनेपि झटिति विघटते। तथा स्वप्नव्याख्याप्रबन्धः कथंचिदपि न विघटते। वासनादाढर्चतः। तथाहि (1) स एव पूर्वपाठक उत्थायोत्थाय पुनः पुनः स्वप्ने व्याख्यायते / / तस्मान्न बाह्यार्थव्यपेक्षो नियमः। तथाहि। - स्वप्नदृष्टमा किञ्चिज्जाग्रतो नानुवर्तते / अवस्था तादृशी तस्य बालकस्येव मूत्रणम् // 970 // बालकस्य मूत्रावस्था स्वप्नदृष्टा जाग्नदवस्थायामप्यनुत्तिनी न तरुणाद्यवस्थायां / प्रतिपादितश्चार्थक्रियाव्यभिचारः प्रागिति न पुनः प्रपञ्चः।, मना प्रमयोगाकार पर (च) विज्ञानद्वैरुप्यम् शाहनाकार तस्माद् द्विरूपमस्त्येकं यदेवमनुभूयते / सन् स्मर्यते चोभयाकारस्यास्य संवेदनं फलं // 338 // द्विरूपमिति बोधाकारं नीलाकारञ्च व्यतिरेकस्यावेदनादेकं। अपोद्धा परिकल्पनया द्विरूपं / कुत एतत् / यस्मादेवमनु (भू) यतेस्मर्यते च / तत उभयाकारादपरस्य सम्वेदनस्याभावादर्थस्य सम्वेदनं उभयाकारस्याः फलमित्युपसंहारः। नन्वर्थसम्वेदनतया प्रतीयते कथं स्वसम्वेदन . Page #57 -------------------------------------------------------------------------- ________________ 392 प्रमाणवात्तिक-भाष्यम् [ 31294 अत्रोच्यते / यदा.निष्पन्नतद्भाव इष्टोनिष्टोपि वा परः / विज्ञप्तिहेतुविषयस्तस्याश्चानुभवस्तथा // 336 // तदा तोनिष्पन्नतद्भावस्याऽभावादनुभवस्यैव सम्वेदनं नीलात्मस्वाद्यतस्तस्यास्तथैव नीलादित्वेनैवानुभव इति स्वसम्वेदनमेतत्परमार्थतो नार्थसम्वेदनम् / अर्थत्वेनानुभवेपि स्वप्नसम्वेदनवत् / / यदि वाऽर्थसम्वेदनमेव फलम् / यतः। यदा सविषयं ज्ञानं ज्ञानाशेर्थव्यवस्थितेः / तदा य आत्मानुभवः स एवार्थविनिश्चयः // 340 // यः पुनरपरं बाह्यं न कल्पयति ज्ञानाम एव बाह्यतया तेनावसीयते / तदा य एवात्मनो ज्ञानाकारस्यानुभवः तथैव वासनानियमादर्थ इति निश्चयस्तदा निश्चयबलादर्थसम्वेदनं फलमिति व्यवस्थाप्यते। तदा विज्ञान वा दे प्यर्थसम्वेदनं फलं / तदा ग्राह्याकारः प्रमेयं / ग्राहकाकारः प्रमाणं तत्सम्वेदनफलं / अथवा स एवार्थ इति प्रतीयते। तस्य च सम्वेदनत्वात्सम्वेदनमेव फलम् / अपि च / बाह्यमर्थमभ्युपगच्छतामपि स्वसम्वेदनमेव फलं / यतः ज यदीष्टाकार आत्मा स्यादन्यथा वानुभूयते / इष्टोऽनिष्टोपि वा तेन भवत्यर्थः प्रवेदितः // 341 // नहि सम्वेदनस्यान्यथात्वे वस्त्वन्यथेति (वक्तुं) शक्यम् / तस्मात्सम्वेदनानुसारेणैवार्थव्यवस्थितेः तदभिन्नयोगक्षेमत्वाद्वाह्यवेदनं स्वसम्वेदनमेव। तेनोपचारात् बाह्यवेदनमुच्यते। यतः। यदीष्टाकार आत्मास्य ज्ञानस्य अन्यथा चानुभूयतेर्थः / इष्टोनिष्टो वा। इष्टाकारेणानिष्टाकारेणापीष्टस्तदा तेन भवत्यर्थः प्रवेदितो मुख्यवृत्याऽन्यथा तूपचार एव। तस्मात्स्ववेदनमेव फलं बाह्येप्यर्थ इति दर्शयति / ननु सत्यतीर्थसम्वेदनमेव युक्तम् / तस्य भावादसति त्वगत्या स्वसम्वेदनं युक्तं / / तदसत् / 2010 / दस विद्यमाने पि बाहोर्थे यथानुभव एव सः / * निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषतः // 342 // नहि विज्ञानवादेपि स्वसम्वेदनमगत्याभ्युपगम्यतेऽपि तु तस्यैव सम्वित्तः। अगत्यात्वङ्गीकरणे बाह्य एवार्थः किमनङ्गीकृतः। यतः / यदि बाह्यं न विद्येत कस्य सम्वेदनम्भवेत् / ) यद्यगत्या स्वरूपस्य बाह्यस्यैव न किम्मतं // 34 // सदृश्यगतिः। तस्मात्स्वरूपसम्वेदनमेव दृश्यत इति वक्तव्यं मागतिः। तत्र यदि बाह्येप्यर्थे स्वसम्वेदनमेव दृश्यते तदेव भवतु / अर्थसंवेदनन्तु न युक्तमिति परित्यज्यते / स्वरूपेण हि वित्तीनां भिन्नत्वात्प्रतिपुरुषं नानाकारवेदनं युक्तं / नत्वर्थस्य नानाकारवेदनं . 11. पाना 1 1 M. B. ०मेव Page #58 -------------------------------------------------------------------------- ________________ अर्थसंवेदनचिन्ता ] प्रत्यक्षम् - स्वरूपेणानेकात्मताप्रसङ्गात् / नानाप्रतिपयसम्वेद्यमानोप्येक एवार्थ इति बाह्यदर्शिमतम् / तत एकस्य नानारूपसम्वेदनमयुक्तम्। नानारूप एवार्थ इति चेत् / न। यो का अभ्युपायेपि भेदेन न स्यादनुभवो द्वयोः / - . एकस्मिन्नेवार्थे द्वयोरनुभव इति न स्यात् / स्वाकारपरिसमाप्तत्वात् / यद्याकारान्तरमपि तत्रैवानुप्रविश्य प्रतिभासेत तदा स्यादेकत्वगतिः (1) अथवा न स्यादनुभवो द्वयोरिति वस्त्वर्थः। अथवा भेदेनैकैकपर्यवसानेन न स्यादनुभवः सर्वस्यानेकाकारानुभवप्रसङ्गात् / अदृष्टावरणानो चेन्न नामार्थवशा गतिः // 344 // यद्यदृष्टमावरणमिति न द्वयदर्शनं दृष्टेनैव तहि एकत्वप्रतिपत्तिारितेति कुत एकत्वे प्रमाणं तिमिरवच्चादृष्टम्भवेत् / चन्द्रद्वयमेव तत्रैकदर्शनं द्वितीय स्यादृष्टन वारणादेषापि कल्पना भवेत् / ततस्तिमिरसमानत्वाददृष्टस्य नार्थवशा गतिः। अदृष्टेनैव बाह्यार्थशून्यं विज्ञानं जन्यत इति किन्नाभ्युपगम्यते। अथादृष्टानयोग्यदेशावस्थितार्थप्रतिपत्तिवारणे कथं समर्थमिति वक्तव्यं / 12 तमनेकात्मकं भावमेकात्मत्त्वेन दर्शयत् / .. तददृष्टं कथन्नाम भवेदर्थस्य वेदकम् // 34 // -इति संग्रह- (श्लोकः) / अपि च / अभ्यासबलभावित्वमिष्टानिष्टार्थसम्विदः / दृश्यते दृष्टसाध्यत्त्वं कथमत्रावगम्यते // 972 / / तदेवादृष्टमितिचेत्सिद्धमेव समीहितं / वासनाबलसम्भूतं सर्वमेवेति सिद्धितः // 973 / / ननु नार्थ इष्टानिष्टतयावभासते 4 अर्थाकार एव कल्पना एव तथा भवन्ति / अत्रोच्यते / . इष्टानिष्टावभासिन्यः कल्पना नालंधीर्यदि'। 2 अरिष्टादावसन्धानं दृष्टन्तत्रापि चेतली // 346 // अरिष्टेन गृहीतानामक्षबुद्धिरप्यन्यथा दृष्टा / तस्माद, सदेतत् / तस्मात्प्रमेये" बाह्यपि युक्तं स्वानुभावः फलं / __ यतः स्वभावोस्य यथा तथैवार्थविनिश्चयः // 347 // अतो बाह्येप्यर्थे स्वसम्वेदनमेव फलम् / नासम्वेदनं तस्य स्वसम्वेदनानुप्रवेशात् / अत्रापि फले विषयाकारतव प्रमाणम्। यदाहाचार्यः। .. ___"यदा तु बाह्य एवार्थः प्रमेयस्तदा विषयाकारतवास्य प्रमाणम् / तथाहि। ज्ञानं स्वसम्वेद्यमपि स्वरूपमनपेक्ष्यार्थाभासतैवास्य प्रमाणम् / यस्मात्सोर्थस्तेन मीयते। यथार्थस्याकारः शुभादित्वेन' प्रतिभाति निविशते तद्रूपः स विषयः प्रतीयते। यावदाकारभेवेन प्रमाणप्रमेयत्त्वमुपचर्यते / " ......... * M. ..वरणात् स्यात् चेन्न . पी. 2 B. अर्थधीर्यदि ' अनिष्टादावसन्धानं-इति M. हे० पुस्तके। इष्ट-इति हे. पुस्तके तस्मात्प्रमेयबाह्यपि-इति हे पुस्तके / 6 B. टि-सुखादित्वेन 7 B. टि.- यावदन्तो ग्रन्थो दिग्नागीषः / Page #59 -------------------------------------------------------------------------- ________________ 1 ॐ 394 Kera प्रमाणवार्तिक भाष्यम् रा [ 3 // 350 7 नन्वव्यतिरेकाद् ग्राहकाकारोपि कस्मान्न प्रमाणं। अत्रोच्यते। तदार्थाभासतैवास्य प्रमाणन तु सन्नपि / ग्राहकात्माऽपरार्थत्वाद् बाह्येष्वर्थेष्वपेक्ष्यते // 348 // नहि तदनुरूया बाह्यार्थस्थितिः। अपरार्थत्वात् / नहि स्वसम्वेदनं परार्थ व्यवस्थापयति / आकारव्यतिरे (के) ण सर्वत्र समानत्वात् / / __ यस्मा द्यथा निविष्टो सावर्थात्मा प्रत्यये तथा / निश्चीयते निविष्टोसावेवमितिः आकारवशेन हि अर्थ एवं नीलादिकः स्वाकारेण निविष्ट इति प्रत्ययः। ते (ना)कार एवार्थकल्पनानिमितं ततः स एव प्रमाणं / / एवन्तहि अर्थवेदनमेव फलं किमिदानीं स्वसम्वेदनेन / - असदेतद्यतः(1) तदर्थकल्पनमात्मसम्वेदनानुरूपमेव / तदेवाह(1) 2 आत्मसम्विदः // इत्यर्थसम्वित् सैवेष्टा यतोर्थात्मा न दृश्यते / यतोऽ(दृश्यमानन्न प्रत्यक्षस्य प्रमेयं / कथं हि परोक्षेऽर्थे प्रत्यक्षस्य वृत्तिः प्रत्यक्षस्य च फलव्यवस्था प्रस्तुता(तस्मात्स्वरूपप्रत्यक्षत्वादस्यासम्वेदनोत्स्वसम्बेदनं फलम्।. x.' / तस्या" बुद्धिनिवेश्यार्थः साधनन्तस्य सी क्रिया // 346 // - तेन हि सा क्रियतेऽतस्तस्य सा फलं तत्मनेण तस्याः प्रथनात् / / एवन्तहि बाह्येर्थे प्रमाणमाकारः सम्वेदनन्तु स्वरूपे फलं प्रवृत्तमिति विषयभेदः / 8 तवसत् / यतः। यथा निविशते सो ऽर्थः तथा हि स प्रकाशते / .xप्रका गत "अर्थस्थितेस्तदात्मत्वात्स्वविदप्यर्थविन्मता (1) // 350 // स्वविदेवेयं परमार्थतः। व्यवहारतोऽर्थवित् / ततो व्यवहारापेक्षयार्थ एव फलं / अर्थ एव प्रमाणमिति कुतो विषयभेदः परमार्थापेक्षयापि स्वरूपे द्वयमपि / तथापि कुतः / एतदेवाह / तस्माद्विषयभेदोपि न; (छ) अर्थसंवेदनफलम्.. स्वसम्वेदनं तर्हि बाह्येऽर्थे फल ) प्रमेय कस्मात्रीक्तमित्याह / 1 ष्वपेक्षते-इति हे. पुस्तके / 2 B. तस्मा 3 B. टि-"फलत्वं / संवेदना नरूपमेव फलमित्यर्थः" 4 B. टि अनु मातो नापरोक्षो निश्चीयते तन्निरासाय" 5 M. तस्माद् / .. 6 एवेत्यधिकः पाठः स पुस्तके / 7 B. टि-"यथा निविशते सोऽर्थो यतः सा प्रथते तथा / " 8 पादव्यत्यासोऽत्र स. पुस्तके / ... Page #60 -------------------------------------------------------------------------- ________________ अर्थसंवेदनचिन्ता ] प्रत्यक्षम् 395 स्वसंवेदनं फलम्() उक्तं स्वभावचिन्तायां तादात्म्यादर्थसम्विदः // 351 // ... परमार्थापेक्षया स्वसम्वेदनमेतदर्थसम्वेदनमपि / यदि नाम तदर्थसम्वेदनमनिरूपितसम्वेदनस्वरूपस्य निरूपणायान्तु स्वसम्वेदनमेव / ननु यदि स्वरूपेणार्थस्यानवभासनं ज्ञानमेव स्वेन रूपेण प्रतिभाति कथमर्थस्य प्रमेयता। तादृशत्वादर्थस्येति चेत् / तादृश इति कथं ज्ञायते / नानाकारा हि विज्ञप्तय इति चोक्तं / अत्रोच्यते / तथावभासमानस्य तादृशोन्यादृशोपि वा / ज्ञानस्य हेतुरर्थोपीत्यर्थस्येष्टा प्रमेयता // 352 // यद्यपि जलावभासि विज्ञानमुपजायते जलमन्तरेणैव तथापि मरीचिकाः समाश्रित्योदयवतः कथञ्चिदर्थहेतुतामाश्रित्यार्थालम्बनमुच्यते / ननु यदि हेतुत्वादेवालम्बनता वासनाहेतुकमेव युक्तं / न हि सा न हे तुः। दृष्टशक्तिश्च वासना तदाकारजनने / तथा च प्रतिपादितं भवतैव / यदि तु तदाकारता तथा . भूतार्थमन्तरेण न भवेत् * युक्तमर्थसम्वेदनं / अन्यथा तु। अनि यथाकथञ्चित्तस्यार्थरूपं युक्तयावरभासिनः / अर्थग्रहः कथं; सत्त्यं न जानेहमपीदृशम् // 353 // सन्निहितमर्थमन्तरेणापि यदा तदाकारता तदा तस्य तावदर्थस्य न ग्रहणम् / अन्यदेशदृष्टस्य ग्रहणमिति चेत् / अन्यदेशेपि यदि तदा नास्ति कथं प्रतिभासः। यत्रास्ति' तत्र प्रतिभास इति चेत् / यदि क्वापि नास्ति क उपायः। प्रतिभासादेव ज्ञायते * अवश्यं क्वापीति प्रतिभासोऽर्थमन्तरेण न दृष्ट इति प्रतिबन्धादेवं गतिः। एवं तर्हि स न दृष्टः कथं प्रतिभाति। सोपि जन्मान्तरादौ दृष्ट एवेति चेत् / न / नियमाभावात् अदृष्टोपि प्रतिभान। इष्यते / एवन्तर्हि / अदृष्टोपि हि देशादावोऽन्यत्रावभासते / यदि सर्वस्तदा सर्वः सर्वदर्शी प्रसक्तिमान् // 974 / / अदृष्टस्यापि देशान्तरादौ व्यवस्थितस्य प्रतिभासने सर्वः सर्वदर्शी प्रसक्तः / अवस्थाविशेषमन्तरेण न प्रतिभाति / तिमिरादौ प्रतिभातीति चेत् / न। तिमिरस्य सर्वसाधारणत्वात्सर्वप्रतिभासनप्रसङगः। किञ्च / तिमिरं दर्शनविघातकृत् तदेव किन्दर्शनहेतुः५ / दर्शनहेतुत्वे सकलदर्शनप्रसङगः। यदेव दृश्यते तस्यैव जनयतीति चेत् / अविद्यमानस्यैव तर्हि दृश्यते / तदेवाविद्यमानदर्शनं जनयतु(अर्थमन्तरेण दर्शनन्न दृष्टमिति चेत् / अर्थयोग्यदेशावस्थानमन्तरेणापि न दृष्टं। अनेनैव व्यभिचार इति चेत् / समानमुभयस्यापि / स एवार्थ इति चेत् / नार्थत्वस्याभावात् / एवंभूत एवार्थ इति चेत् / सर्व एवैवंभूतः। अलौ(कि) कत्वे सर्वमलौकिकं / नहि दर्शनव्यतिरेकेणापरो. विशेष . पादव्यत्यासोऽत्र स. पुस्तके / 2 B. मुक्ताव her B.टि-"काले जन्यदेशे स्ति वस्तु तत्र काले भाति नार्थविरहिणि काले भातीति भावः" / 4 B. टि--"तिष्ठतीत्याकूतं" / 5 B टि-"अर्थस्य जनयति दर्शनं"। Page #61 -------------------------------------------------------------------------- ________________ 396 प्रमाणवात्तिक-भाष्यम् [ 3 / 353 इति प्रतिपादितम् (1) प्राप्तिरिति चेत् / तदपि दर्शनमेव / अनेन दर्शनादि व्याख्यातम् / यथैव प्रथमं ज्ञानं तस्य प्राप्तिमपेक्षते / तत्प्राप्त्यापि पुनः प्राप्तिरपेक्ष्यत्यनवस्थितिः // 975 / / कस्यचितु यदीष्यत स्वत एवाप्तिरूपता। प्रथमस्यापि तद्भाव इति सर्वसमानता / / 976 / / प्राप्तेरथापि पूर्वेण प्राप्तिरूपेण सत्यता / अन्योन्याश्रयमित्येका सेत्त्य) नोभयस्य तत् / / 977 / / अथकारणशुद्धत्वात्तु ज्ञानस्यादित सत्त्यता / तज्ज्ञानस्यापि सत्त्यत्त्वं तत्कारणविशुद्धितः / / 978 / / एवं परंपरापेक्षादनवस्था प्रसज्यते / वासना पलभावित्वं मृगतृष्णाजलेस्थितम् / / 979 / / ततःसकलमेवन्तदिति कल्थ्यमनाकुलं / अनादिवासनासङ्गप्रतिबद्धप्रवृत्तयः // 980 / / यस्य नीलादयस्तस्य न दोपो नाम दृश्यते / ननु वासनाप्रतिबन्धोपि स्वसम्वेदनज्ञानात्मनि कथं / स्वरूपात्प्रतिवद्धश्चेदपरः केन गृह्यते / स्वरूपमेव स यदि नाममात्रं कृतम्भवेत् / / 981 / / यदि स्वरूपव्यतिरिच्यमानात्मा प्रतिबन्धो यत्र च स तदा पृथग्भूतग्रहणेन स्वसम्वेदनं / न चेत्पृथग्भावः सम्बन्धसम्बन्धिनावेव हि न स्त इति न सम्बन्धग्रहणसम्भवः / / तदप्यसत् / यतः / / वासनाप्रतिबन्धोयं सुखेनैव प्रतीयते / स्मरणं पूर्व विज्ञान प्रतिबद्धं प्रतीयते // 982 / / __ स्मरणमुपजायमानमेवात्मनोऽनुभवप्रतिबन्धं प्रतिपादयति तदव्यवसायवशादेवमुच्यते / अस्मरणे हि कथं वासनाप्रतिबद्धत्वप्रतीतिः। तथाहि / दृष्टमेतन्मयेत्येवं स्मरणं वेदने सति / न त्वस्मरणमात्माने निवेदयति कस्यचित् // 983 / / स्मरन्नेव दृष्टमेतदिति निरूपयत्यन्यथा दृष्टत्वस्य निरूपयितुमशक्यत्वात् / अस्मरणसम्वेदने तु न दर्शनानुसारित्वप्रतीतिः ततस्तद्वासनाप्रतिबद्धमिति कथं प्रतीतिः तित्रापि दृष्टमिति प्रतीतेः। स्मरणेन सहकीकृत्य तस्यापि प्रतोतेरन्यथा व्यवहारायोगात् / स्मर्यमाणदृश्य मानयोरेकतया प्रतीतिः। ततः सकलं वासनाप्रतिबद्धमेव / / अथ स्मर्यमाणदृश्यमानयोरेकताप्रतिपत्तिन्तिा / / न। बाधकाभावात् / ता . एतदेव स्मरामीति पूर्वदर्शनमंत्र मे। न च बाधकमत्रास्ति तक स्मृत्या सहैकता / / 984 // ___ अथ स्मरणाकारेण पूर्वरूपन्न गृह्यते / / तथा सति पूर्वपरयोः कथम्भेदप्रतीतिरतोऽद्वैतमेव / तथासति सुतरां सम्वेदनात्मता / अपि च / बाह्यवस्तुनि कार्यकारणभावनियमस्य कर्तुमशक्यत्त्वात् तथाहि / बाह्यस्यादर्शनात्पूर्वं कथम्बिज्ञानकार्यता (1) विज्ञानस्य तु दृष्टत्वाद्युक्ता विज्ञानकार्यता // 985 // तथा (1) देशकालाद्यवस्थातस्तत्कार्यस्यान्ययोदयात् / कार्यकारणभावस्य नियमो नोपपत्तिमान् / / 986 // सम्वेदनपक्षे तु सम्वेदनं पूर्व सम्वेदनादेवोपजायते / यद्यपि नामाग्निमन्तरेण भवति धूमस्तथापि धूमवासनातो भाव इति नाहेतुको जनप्रतिभासश्च / मशकवत्तिमृगतृष्णकाधमजलवत् / / बाह्यमेव वासनाबलाद् भवतीति चेत् / इष्यत एवैतद्वाह्यवासनाबलायातत्वाभाममात्रमेव कृतं स्यात्तच्च लोकेनैव कस्तवात्र पुरुषकारः / Page #62 -------------------------------------------------------------------------- ________________ अर्थसंवेदनचिन्ता ] प्रत्यक्षम् ननु वासनाकार्यत्वेन न प्रतिभाति कथम्बासनाकार्यता अकस्माद्धमाग्नि प्रतियतः कि बाधककार्यत्वं प्रतिभाति? पर्यालोचयतो भवतीति चेत् / वासनाकार्यत्वेपि समानं / जन्मान्तरादिवासनाप्रबोधस्यापि सम्भवात् / बृद्धस्य बालक्रीडास्वप्नसम्भववत् / ततश्च(1) जन्मान्तरादिदृष्टस्य प्रतिभास इतीरितं / वासनाबलभाव्ये वावभास इति निर्णयः / / 987 / / ततश्च पूर्वपूर्वस्य विज्ञानस्यावभासनं / सर्वत्र बाह्य विज्ञानाद्वाह्यमेवोपपादितम् // 988 / / अनादिवासनासङगविधेयीकृतचेतसाम् / विविधः प्रतिभासोयमेकत्र स्वप्नाशनाम् // 989 / / 1. कार्यत्वात्सकलं कार्यं वासनाबलसम्भवं / कुम्भकारादिकार्यम्वा स्वप्नदर्शनकार्यवत् / / - 90 // प्रधानमीश्वरः कर्म यदन्यदपि कल्प्यते / वासनासङगसम्मूढचेतः प्रस्यन्द एव सः // 991 // प्रधानानां प्रधानं तत् ईश्वराणां तथेश्वरः। सर्वस्य जगतः कर्वी देवता वासना परा // 992 // असमञ्जसवृत्तस्य होद्वेगप्रवत्तिनः / अन्यथा जगतः कर्ता प्रेक्षापूर्वक्रियः कथम् / / 993 / / स्वातन्त्र्ये वर्तमानस्य शक्तस्य परिजानतः / . ई असमञ्जसवृत्तित्वं यदि क: केन शिक्ष्यताम् / / 994 // उपदेशस्य दाता चेत्स एव स्वायजन्मनः / स्वयं कर्ता विरूपं यः तस्य का न्यायवादिता॥९९५।। असमञ्जसमाजाय विधाता चेत्समञ्जसं / प्रक्षालनादमेध्यस्य दूरमस्पर्शनम्वरम् // 996 / / अशक्यमन्यथाकर्तुमत्र शक्तिः कथम्मता / वासनाबलतः सोपि तस्मादेवं प्रवर्तते // 997 // .इति प्रधानेश्वरकर्तृवादनद्यः सदा शीघ्रवहाः प्रवृत्ता (1) विशन्त्य एक्क्षयतां प्रयांति तद्वासनामेयसमुद्रमेव // 998 // वासनव वरं मूढाः सदुपायेन मेध्यतां (1) तत एव समस्तस्य वांछितस्य प्रसिद्धयः / / 999 / / __. तस्मादर्थग्रहः कथमिति नाहं प्रष्टव्यस्तदभिप्रायपर्यन्तनयनार्थमेववहन्तु पुनरीदृशन्न भवतः सर्वथा समर्थयितुं शक्तः / अतिदुविहितं यत्तु कः समर्थयितुं क्षमः / अत्यन्तपूतिबीजस्य कर्षकः किं करिष्यति // 1000 / (ज) विज्ञप्तिमात्रतायां प्रमाणफलव्यवस्था ननु यदि प्राामाहकाकारता नास्ति कथन्तथाव्यवहारः। अयमपि भवतो व्यामोह एव (1) नहि पाहादिव्यवहारोपि सम्बिवितः। संबित्स्वरूपे निमज्जनात् / तदात्मक एव व्यवहार इत्यर्थः। तथा हि / अविभागोपि बुद्ध यात्मविपर्यासितदर्शनैः। ग्रााग्राहकसंवित्तिभेदवानिव लक्ष्यते // 354 // मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः।। अन्यथैवावभासन्ते तद्रूपरहिता अपि // 35 // अविभागो बुद्धधात्मेति स्वसम्वेदनप्रसिद्धमेतत् / तथा च प्रतिपादितम् / विपर्य) स्तदर्शनस्तु प्राह्मादिरूपेण गृह्यते / न, अपि तु लक्ष्यते / परेण वभावेपि दृश्यत इति विपर्यासमारोप्य तथा व्यवहारः। वर्शनमेतदिवानी मम, बाह्यं तु परेण वृष्टमासीदेव / एतत्पुनरसौ म विचारयति (1) परेण मद् दृष्टं तन्मया दृष्टमिति कयम् / नहि परोप्येवं जानाति / तस्यापि तदस्मत्सम्बेरनवदेवासाधारणम् / अथ सोपि मया दृष्टमित्यनुमानादेव Page #63 -------------------------------------------------------------------------- ________________ 398 प्रमाणवात्तिक-भाष्यम् - [ 3355 जानाति / / तथा सतीतरेतराश्रयदोषः। कार्यदर्शनभावादिति चेत् ।नैकत्वप्रतिपत्त्यप्रसङगात् / नहि धूमादग्निीयमानो महानसस्थ एव ज्ञायते / अन्यत्वाद् धूमस्येति चेत् / रोमाञ्चादिकार्यस्यान्यत्त्वादपरः परस्य ग्राह्याकारः। किञ्च / सम्वेदनाद्रोमाञ्चादयो नार्थात्। दर्शनयोश्च न दर्शनेन मिश्रीभावप्रतिपत्तिरन्यथा नानुमानमपेक्ष्येत / नहि प्रत्यक्षेऽनुमानं प्रवर्तते / ननु रूपमेव प्रत्यक्ष परदृश्यता तु तत्राप्रत्यक्षा ततोऽनुमानमिति चेत् / ननु परदृश्यता तत्रास्तीत्यत्रापि नैव प्रमाणम् / अत्र एव संदेह इति चेत् / एवन्तहि पीतरूपतापि नीलरूपतया दृश्यमाने किन्न सन्देहविषयः। पश्चादुपलप्स्यमानेग्नौ वह्निरूपतास्तीति कुतः / पञ्चादुपलम्भादेव / अत्र तु परदृश्यतायां पश्चादपि नोपलम्भः (1) ननु परदृश्यमानताऽनवगमे व्यवहार एव नास्ति (1) न(1) सादृश्यमात्रेण व्यवहारप्रसिद्धः / एकत्वमन्तरेण तु व्यवहारो नेत्येतत्कुतः / . ननु यद्यनुमानं प्रवर्तते परोक्षे एकत्वेपि प्रवर्तते न चेत्सदृशेपि कथम् / सत्यमेतत्सदृशेपि कुतोऽनुमानं / केवलं दृश्यविकल्प्याथैकीकरणमात्रेण व्यवहारमात्रमतत् / परमार्थतस्तु स्वरूपमात्रालम्बनमेवानुमानम् / परोक्षविषयता कथमिति चेत् / न / ज्ञानं परोक्षविषयं कथमस्तु युक्तं, तत्रावभाति यदि कैव परोक्षता यो। "त्र मुक्त्वावभासनमथापि परोक्षतार्थस्तेन प्रतीतिरिति वाग्विधिरेष शुद्धः // 1001 // ततः सम्वादनात्तस्य प्रतीतिरिति चेन्मतम् / प्राप्तिरस्तीति तत्तत्र प्राप्तिकाले सदुच्यताम् // 1002 / / पूर्वन्तु तस्य सद्भावः केन मानेन गम्यताम् / तद्भावेन विना सैव प्रतिपन्नम्भवेत्तदा // 1003|| भाविवस्त्वनुमाभावे कथमस्ति प्रतीतता। सर्वत्र भाविपत्य प्रतीतिरिति निश्चयः // 1004 // द्वयोरपि प्रतीतिश्चेद्वर्त्तमानभविष्यतोः / एकरूपप्रतीतत्वं कथम्भाविभविष्यतोः // 1005 / / तस्मान्न परमार्थेन प्रतीतिरनुमानतः। परोक्षश्चेद् घटो नास्ति कथं पश्चात्प्रतीयते // 1006 // तदैवोदययोगश्चेत्कथं स्यात्कारणम्विना / दृष्टत्वादेवमेवेति कोत्रं पर्यनुयोगभाक् // 1007 // दुष्टत्वापूर्वसद्भावः कस्मादस्य न कल्प्यते / न तथा दृश्यते तेन न तथा परिकल्प्यते // 1008 / / तथापि परिदृश्यस्य नानुमानन्तथैव तत् / अस्तीति ज्ञायतां केन परेणेत्यसदुत्तरं // 1009 // यतः (1) परोपि परविज्ञातमिति नैवावगच्छति / अनुमानेन तस्यापि ज्ञातावन्योन्यसंश्रयः / / 1010 // . परसाधारणास्तित्त्वे ज्ञातेस्तीति तदुच्यते / तदस्तित्वेनुमानस्य प्रतिबन्धात्प्रमाणता // 1051 / / तस्मात्प्रत्यक्षतोस्तित्वे ज्ञाते तत्रानुमा भवेत् / अनुमानेन चास्तित्वे ज्ञाते ध्यक्षस्य तद्ग्रहः।।१०१२॥ अन्योन्यसंश्रयादेवमेकस्यापि न सम्भवः / अन्योन्यसंश्रयं किञ्चिदन्यत्रापि न दृश्यते / / 1013 / / तस्मादनादितथाभूतानुमानपरम्पराप्रवृत्तमनुमानमाश्रित्य . बहिरर्थकल्पनायां प्राह्यग्राहकसम्वेदनकल्पनाप्रवृत्तः ग्राह्यादिकल्पना परमार्थतः सम्वेदनमेवाविभागमिति स्थितं / कुत एष भवतः प्रबोध इति चेत् / मन्त्राद्युपकृतदर्शनानां मृच्छकलादीनां तद्रूपरहितानामपि सप्त दिरूपेण प्रतिभासनात् / ते हि परैरदृश्यमपि दृश्यतया व्यवहरन्ति / यावदेषामव्युत्पत्तिः।। यदि तु यत्स्वरूपं यत्तथैव तत्प्रत्यक्षतो वेद्यते न व्युत्पत्तिमपेक्षेरन् / प्रत्यक्षमपि व्युत्पत्तिम. Page #64 -------------------------------------------------------------------------- ________________ 399 अर्थसंवेदनचिन्ता ] - प्रत्यक्षम् पेक्ष्य तथेति चेत् / नानुमानस्य सामर्थ्यदर्शनात् / प्रत्यक्षस्यैव सामर्थ्य मिति चेत् / नानुमानस्य प्रामाण्याप्रसङ्गात् / भवतु प्रत्यक्षमेव तदिति चेत् / तदेव तहि वासनाबलायातत्व· मध्यक्षस्यापीति न पारामार्थः। अपि च (0) विपर्ययेप्यनुमानमस्त्येव तत्कथमदुमानद्वयम्भवेत् / उभयपक्षे भवत्विति चेत् / न (1) प्रतिपुरुषं भावव्यवस्थाप्रसङ्गात्। भवतु को दोष इति चेत् / तदेव स्वसम्वेदनमायातं / परस्परामिश्रणेनासाधारणत्वात् () तस्मात्परस्तथा न प्रतिपद्यते तथापिं साधारणत्वेन प्रतीतिः। अथैतदेव कुतः परो न प्रतिपत्तिमानिति / अनुमानेनेति चेत् / विपर्ययेपि तहि प्रवर्ततामनुमानं। विपर्ययेनुमानमसदिति चेत् / कथं / एकत्वेन प्रतिबन्धाग्रहणात् / सादृश्येप्यनुमानं कृतार्थमेव / इह तु पुनरदर्शनानुरूपा क्रिया दृश्यमाना नियमेनादर्शनमनुमापयति / एतच्च पर एवाभ्युपगच्छति / तथैवादर्शनात्तेषामनुपप्लुतचेतसाम / दूरे यथा वा मरुषु महानल्पोपि दृश्यते // 356 // यद्यसावर्थः परेणापि दृश्यत इति / एवं परस्याप्यभ्युपगमः। तथा महानेवायमिति, प्रतिपत्त्या तदथितयोपसर्पणं साधारणमिति कृत्त्वातस्मादन्यशनुमाने परित्यजत्येव ता.दृष्ट मित्यनुमानं सकल सकलजनप्रसिद्ध पराभ्युपगमेन तु तत्त्वदर्शिनां। अथवा यदेव प्रतीयते यथा तादृशादर्शकल्पने कोऽवसरः / अनुमानमपि स्वाकारमात्रपर्यवसाने सति प्रत्यक्षमेव / ननु बाहोप्यत्र दृश्यमानोऽदृश्यमानो वास्तीति व्यवहारिणाम्भवत्येव प्रतीतिः। भवतु सापि स्वात्मन्येव निमग्ना / यावत्प्रत्यक्षाभिमता + स्वात्मनिमग्नेति नापरं प्रतीतिबहिर्भूतं वस्त्विति विमयः / किञ्च साधारणप्रतीतिरपि भावनाबलादेव यथा स्वप्ने। कथन्तहि / मेयमानफलस्थितिः / अत्रोच्यते / __ 'यथानुदर्शनं चेयं मेयमानफलस्थितिः / क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् // 357 // तदेव प्रतीयमानं वस्तु तत्रास्तीति प्रतीतिविषयतया ग्राह्य स्वसम्वेदनरूपं परानपेक्षमिति ग्राहक स्वयमेव तथाभावात्प्रतीतिरूपं सम्विदिति / विकल्पेनानुभवादुपजायमानेन व्यवस्थाप्यते व्यवहारतः। अनुदर्शनं दर्शनानुरूपो विकल्पः। अविद्यमानापि अविद्यमानाप्तिके विषये ग्राह्यग्राहकसम्विदां / अथवाऽविद्या मनिग्रहणेन साधारणादौ प्राह्मादीनामिति में शेष उक्त एवान्यः / तस्मात्सम्विदेव परमार्थतो न त्रयम् / .. . नन्वात्मपरिणाम एव सकल इति कस्मादविद्यमानता / / यदि नाम तस्य तत्त्वादप्रच्युतस्य ते भेदपरिणामाः।तदाह / अन्यथकस्य भावस्य नानारूपावभासिनः / ___ सत्यं कथं स्युराकारास्तदेकत्वस्य हानितः // 358 // ' चक्षुषाम् इति हे. B 3 यथार्थ--इति हे, .......... . - Page #65 -------------------------------------------------------------------------- ________________ 400 प्रमाणवात्तिक-भाष्यम् [ 3 / 363 यद्यकः कथनाना प्रकाशते / नाना चेत्प्रकाशते तदेकता हीयते / यतः। 'अन्यस्यान्यत्वहानेश्च; नाभेदो(ड)रूपदर्शनात् / रूपाभेदं हि पश्यन्ती धीरभेदं व्यवस्यति // 356 // अन्यस्याप्येतदेव तत्त्वं यदभेदप्रतिभासनं नाम / अन्यस्याप्यन्यथात्वं नास्त्येव / / नेष्यत एवेति चेत् / एवन्तहि रूपभेदप्रतिभासने सति कथमभेदाभ्युपगमः / यदि नाम भवता नेष्यते भेदः स तु पुनरप्रतिभासमानेपि कथमभ्युपगन्तव्यः। रूपाभेददर्शने हि सत्यभ्युपगमः साधुः। यदि सर्व एव ते भेदाः प्रकाशरूपाः सर्वेषां सध्यता / अथाप्रकाशरूपाः कथमप्रकाशाः प्रकाशादभिन्नाः। प्रकाशत्वे (?त्व आ)त्मवत्सर्व एव सत्या भवेयुः। आत्मवदेव / प्रकाशरूपतैव चात्मनो रूपं ततः सर्व एवात्मानः स्युः। ततः परिणामपक्षक्षयः।। अथ बहुत्वं भ्रांतिः। तथा सति न किञ्चिदिति प्राप्तं सकलमेव शून्यम्भवेत् / भ्रान्तिरपि नामात्मव्यतिरेकेण नवास्ति / किम्वा भ्रान्तिरिति नामकरणेन / अभावे भ्रान्तेः सर्वमेतन्न भविष्यतीति न तत्वं भेदः। ततोऽतत्त्वाभासनिमितत्वादभ्रान्तिरिति व्यवस्थाप्यते / नास्यास्ति भ्रान्तिता यावन्निवर्त्यत्वं न सिध्यति (1) निवर्त्यत्वे च विज्ञाते भ्रान्तिरेवेति गम्यते // 1014 // भ्रान्तिनिश्चयमासाद्य प्रवर्तन निवृत्तये / ततो निवृत्तिरित्येच्चक्रकं केन शाम्यतु // 1015 / / तस्मात् / भावा येन निरूप्यन्ते तद्रूपन्नास्ति तत्त्वतः। यस्मादेकमनेकञ्च'रूपं तेषान्न विद्यते // 460 // . एकं न विद्यतेऽनेकत्त्वेन प्रतिभासनात् / असम्वेदनञ्च न प्रतिभातीति सम्वेदनात्मना तेन भाव्यम्। स्वसम्वेदने चानेकत्वाप्रतीतेः / / अथ तत्रान्तर्गतत्वात् प्रतीयन्ते तदन्तर्गतत्वं न प्रतीयत इति तदपि न शक्यम्वक्तुमित्युवतं / / अथवा यस्मादेकं चित्राकारमनेकञ्च न विद्यत एव / कथन्तहि भेदप्रतिभासः। न भेदः प्रतिभातीति प्रतिपादितं प्रतिपादयिष्यते च। अथवा सकलमेव भेदरूपमन्यथा च भावनाबलादवभासत इत्यसत्त्य शक्यन्ते हि भावयतो विपरीतभावनया निवर्तयितुमित्यशक्यनिवर्तनता नास्तीति निश्चयादसत्यम् / ननु / साधर्म्यदर्शनाल्लोके भ्रान्ति मोपजायते / अतदात्मनि तादात्म्यव्यवसायेन नेह तत् // 361 // अदर्शनाजगत्यस्मिन्नेकस्यापि तदात्मनः / अत्रोच्यते / न साधर्म्यदर्शनादेव भ्रान्तिः। अस्तीयमपि यांत्वन्तरुपप्लवसमुद्भवा // 362 // .. दोषोद्भवा प्रकृत्या सा वितर्तप्रतिभासिनी। अनपेक्षितसाधर्म्यगादिस्तैमिरादिवत् // 363 // 'अन्यस्या-इति हे. पुस्तके / 2 रूपाभेदेपि पश्यन्ती धीरभेदव्यवस्थितिः -हे. पुस्तके / 3 एकं वा-इति हे. पुस्तके। . B. वितथ Page #66 -------------------------------------------------------------------------- ________________ अर्थसंवेदनचिन्ता ] प्रत्यक्षम् 401 __न खलु तिमिरतिरस्कृतदर्शनानां मशकमक्षिकादयो दर्शनान्तरबलादुपजायन्तेऽपित्वान्तरादेव तिमिरकारणात् / __ ननु तिमिरादप्युपजायमानं वस्तुबलादेव न भावनाबलात् / आन्तरकारणवमात्रन्तु विवक्षितं / सर्वस्यापि त्वान्तरं कारणं वासनैव / स्वप्नादिप्रत्ययवत् (1) सा वासना यथा कथञ्चित्प्रबोधवती स्वानुरूपप्रत्ययप्रसवहेतुः। तत्र च पूर्वपूर्वमेव दर्शन साधर्म्यदर्शनं / आदौ कि दृष्टं येनेयं भ्रान्तिः / दर्शने कथं तस्य दर्शनमिति वक्तव्यम् / ततस्तु समानत्वा / दभ्रान्तिरेव सकला। अथान्यया दर्शनं कथं सकला भ्रान्तिः-- साधर्म्यदर्शनादिति। न / भ्रान्तिपरम्परवेयं / नातिरस्तीति प्रतिपादितं (1) तस्मादनादिरयमसद्वासनापरिकल्प: संसारः / कथं प्रमाणादिव्यवस्था स्वात्मनीति चेत् / अत्रोच्यते / तत्र बुद्धपरिच्छेदो ग्रहकाकारसम्मतः / तादात्म्यादात्मवित्तस्य स तस्या साधनं मतं // 364 // तदेव साध्यं तदेव साधनं सैव सिद्धिः / तत्रात्मविषये माने यथा रागादिवेदनम् / _ इयं सर्वत्र संयोज्या मेयमानफलस्थितिः // 365 // Dato K&007 अर्थादयो हि भावनाबशादुपजायमानाः स्वसम्वेदनरूपा इति प्रतिपादितं (1) सुखादि सम्वेदनञ्च प्रत्यक्ष प्रमाणं (1) तत्राव्यतिरिक्त (1) एव प्रमाणप्रमेयप्रमितिव्यवस्था / यदुच्यते ' "चतसृषु चैवम्विधासु तत्त्वं परिसमाप्यते (-) प्रमाता प्रमेयं प्रमाणं प्रमितिरिति"२ (1) तदसत् (0) एकत्रैव सर्वपरिसमाप्तेः / ननु सुखादौ यदि नामाव्यतिरेकः / पीतादौ व्यतिरेक इति चेत् / न / इयमेव सर्वत्र योज्या मेयमानफलस्थितिः। -01 सलायथा अर्थाविसम्वेदने तथा नीलादिसम्वेदनेपि / नीलाकारं अर्थाकारमिति वा भवतु कोऽनयोविशेषः / द्वयोरपि स्वरूपेण वेदनात् / ततो नीलसुखशरीरवेदनं स्वरूपेणव सकलं न x पररूपेण / स्वरूपेण चेत् सव्वं/स्वसम्वेदनमेव / ननु नीलादिसम्वेदनेनात्मभूतो प्राहकाकारः सुखादिवत्तत्कथं ते दृष्टान्तः / सुखादीनां कथं स्वप्रकाशात्मकत्वात् आत्मवत् / केयं प्रकाशात्मता नाम। अपरोक्षरूपता/यविं तंत्राप्यनुभवात्मत्वात्तै योग्या (6) स्वात्मसंविदि / इति सा योग्यता मानमात्मा मेयः फलं स्ववित् // 366 // प्राहकाकारसंख्याता परिच्छेदात्मतात्मनि / सा योग्यतेति च प्रोक्तं प्रमाण स्वात्मवेदनं // 367 // 1 ततः इति हे. पुस्तके / 2 वात्स्यायनीये न्यायभाष्ये 11111 (पृष्ठे 1) स्वल्पभेदेन / / अयं पाठो हे. पुस्तके विद्यते परमत्र मूलं व्याख्या च न दृश्यते इति चिन्त्यमेतत् / - Page #67 -------------------------------------------------------------------------- ________________ 402 प्रमाणवात्तिक-भाष्यम् [ 3 / 368 तेपि नीलादयोऽपरोक्षरूपत्वादनुभवात्मकाः। ततः सुखादिवदेव स्वसम्बिदि योग्याः / नहि तेपि नीलादयः पररूपेणापरोक्षाः / ननु चक्षुरादिबलान्नीलादीनामपरोक्षता। न(।) स्वरूपेणैवापरोक्षत्वात् / नहि यतः चक्षुः प्रसृतं ततोऽपरोक्षं बीजे चक्षुः प्रसृतमपि कदाचिन्नापरोक्षयति / अप्रसृतत्वेप्यपरोक्षत्वसम्भवात्। तथा हि। " रागादिसम्भवे रूपमन्ययवावभासते। चक्षुषः प्रसृतत्वेपि स्वरूपानवभा (स)नात् // 1016 // यदि चक्षुरादिकस्याभिमुखीकरणेपि स्वरूपेण विषयस्यानवभासनं कथमसावपरोक्षः / स्वरूपावभासनमेवापरोक्षता। अथ भावनावशादयं दोषश्चक्षुषः (1) तदाह / यदि भावनया चक्षुरादिकस्यान्यथा गतिः। भावनाबलतः सव्वं नीलादेरवभासनं / / 1017 / / ___ भावना हि वासनाऽपरनामिका चक्षुराद्यायातप्रतिभासस्य हेतुः। तदा वासनाबलभाविनः एव नीलादिप्रतिभासाः। 4 . नन्वन्यथा प्रतिभासनं वासनांहेतुः। स्वरूपप्रतिभासनन्तु वासनामन्तरेणेति चक्षुरादिप्रतिबद्धं / न, परस्परापेक्षया.- सर्वेषामन्यत्वात् / ततोनेकप्रतिभासैन ज्ञायते कि स्वरूपमिति/प्रतिभासः प्रमाणं / चेद्वयभिचारी कुत आश्वासः। तस्मात् / प्रतिभासः समस्तोपि भावनाभावनिर्मितः / स्वरूपाभिमतादन्यप्रति भासस्वरूपवत् // 1018 // बाध्यबाधकभावस्तु प्रत्युक्त एव। तस्मात्स्वसम्वेदनमेन फलं बाह्येप्यर्थे, तदाकारः प्रमाणम् / / ननु साकारं विज्ञानमिति न युक्तं। तथा हि / यदि दर्पणवत्स्वच्छमाधानोपरागतः। तदावभासनं प्राप्तं चक्षुरादि . चेक्ष्यते // 1019 / / यावत्सन्निहितं सर्च दर्पणे तत् प्रकाशते / ततः सर्वस्य रूपादेरवभार्सः प्रसज्यते // 1020 // अथ दर्पणवच्चक्षुरवभासस्य कारणम् / तत्संक्रान्तस्य दृष्टिः स्यादस्थूले दर्पणादिवत् // 1.21 // ततो न ज्ञायते रूपं कीदृक्किं परिमाणकम् / वर्णस्यापि विपर्यासः काचाभ्रपटलादिवत् // 1022 // गोलकादथ निष्क्रम्य रूपादिवनिपातिनः / जायन्ते निजरूपेषु ग्राहका महृदादिषु // 1023 // विशिष्टं जायते रूपं प्रदीपालोकसङगमात् / ...... जा यदि स्वरूपसम्वित्तिः प्रदीपालोकसडिगवत् // 1024 // न स्यात्तत्रापि चान्यस्य व्यापारादनवस्थितिः / / अथ स्वरूपसम्विन्तिः तदा ते रमयः कथम् // 1025 // तस्मादर्थे स्थिते ज्ञानं तदाकारं प्रवर्तते / तस्मादुत्पादमात्राच्चेत्सर्वाकारं प्रसज्यते // 1026 // यत एव तदुत्पत्तिः तदाकारं भवेद्यदि / चक्षुराकारतापि स्याज्जायते वित्तितोपि यत् // 1027 / / अत्रोच्यते। सर्वमेव तु' विज्ञानं विषयेभ्यः समुद्भवत् / तदर्थस्यापि हेतुत्वे कथं चिद्विषयाकृतिः // 368 // - ' B. हि 2 B तदन्यस्या० Page #68 -------------------------------------------------------------------------- ________________ Hit अर्थसंवेदनचिन्ता ] प्रत्यक्षम् 403 नहि यत एवोत्पद्यते तदाकारमेव भवति / तथा हि / यथैवाहारकालादेर्हेतुत्वेऽपत्त्यजन्मनि / पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित् // 266 // . नहि पित्रोद्वयोरपि समानाकारतां धत्ते / तत उत्पद्यमानः स्वतः। अपि तु कस्यचि- / देव। तस्मादर्थादेवार्थाकारमिति / तथाहि। दूरदेशस्थितादृक्षात्तदाकारं हि जायते / विज्ञानं नेन्द्रियाकारमिति दृष्टमिदं सदा // 1028 / / 'तद्धतुत्वेन तुल्येपि तदन्यविषये मतम् / - xfeteace विषयत्त्वं तदंशेन तदभावे न तद्भवेत् // 170 // . .... ___ न हेतुतया विषयोऽपि तु तदाकारविज्ञानहेतुतया। हेतुतया विषयत्वे चक्षुरादीनामपि विषयत्वं / तदाकारतया मरीचिकादिजलज्ञानस्यान्यदेश जलमपि भवेत् विषयान नह्याकारमन्तरेण बोधरूपं विज्ञानं सम्वेद्यमानमन्यथा वा तदाकारविषयव्यवस्थापने समर्थ प्रतीतेतरावस्थयोरयोगादिति प्रतिपादितम् / यदि तत्प्रतीयते किमपरेण व्यर्थकत्वात् / अथ न प्रतीयते तदापि अशक्तेरिति। न ह्यप्रतीयमानं प्रतीतिविषयः। प्रतीयमानञ्चेत्सव तस्य तद्रूपताप्रतीतिः। व्यतिरिक्ता च क्रिया न युक्तति शतशः प्रतिपादितम् / ननु चाकारः प्रमाणं स्वसम्वेदनं फलमिति साकारसिद्धौ स्यात् (1) तदेव तु कथं सिध्यति। उक्तमत्र। अपि च / विषयज्ञानतज्ज्ञानविशेषाद् बुद्धिरूपता। 3 विषये रूपादौ यज्ज्ञानन्तदर्थस्वाभासं, विषयज्ञाने तु यज्ज्ञानं तदर्थानुरूपज्ञानाभासं स्वाभासञ्चा अन्यथा यदि विषयज्ञानमर्याकारमेव स्यात् * स्वाकारमेव वा विषयज्ञानमपि तदविशिष्टं स्यात् / विषये यत् ज्ञानं तदर्थस्वाभासमिति साध्यं / उत्तरो हेतुः / अन्यथेत्यादि बाधकं प्रमाणम् / कीदृशं मम ज्ञानमासीविति यदा पर्यालोचयति तदाऽर्थप्रतिभासमेव स्मरणेन व्यवहरति नान्यथा। यश्च यथा मोक्षेण विषयीक्रियते तथा भवति यथा गौरित्यधिमोक्षेण विषयोक्रियमाणः शावलेयः। तथाहि / पि एवम्भूतोऽवभासो न ज्ञानेऽर्थस्तु कीदृशः / इत्यर्थस्य परित्यागाज्ज्ञानस्यार्थाविनिश्चयः // 1029 // ___यदि केनचिनियुज्यते कथमसावर्थ इति भवता ज्ञातं तवाऽर्थप्रतिभासस्तादृशोऽर्थस्तु-६ त्रास्ति न वा, तादृशोऽन्यथा वेति न निश्चय इति प्रत्युत्तरयति। ततोर्थपरित्यागी प्रतिभास एव ज्ञानं। एकत्वे त्वर्थस्य तत्रैव निश्चयः तत्रैवानिश्चय इति कथं / निश्चयानिश्चययो. विरोधात्। अर्थ प्रतिभासे निश्चयः, नावान्तरभेद इति/तत एवंभूतः प्रतिभास - इत्येतावत्तत्र प्रतिभासितापरन्तु नेत्यर्थ एव स निश्चयोऽनिश्चयश्च भागद्वयभावादिति / तदेतदुत्तरत्र वक्ष्यते। अपि च / कारARon. अनर्था'कारशंका स्यादप्यर्थवति चेतसि / ___ अतीतार्थप्रहे,सिद्ध द्विरूपत्वात्म वेदने // 371 // य आह / न ज्ञानं प्रतिभासते स्वसम्बेश्नाभावात् / नापि स्मर्यतेऽअर्थस्यैव सर्वत्र ' अनाकार-इति हे. पुस्तके / ..2 विरूपत्वात्म-इति हे. पुस्तके / A स्थामास Page #69 -------------------------------------------------------------------------- ________________ 404 प्रमाणवात्तिक-भाष्यम् [ 3 / 375 . स्मरणात् / तत्र यथार्थापत्त्या ज्ञानेऽर्थस्य परिकल्प्यते ज्ञान तथा स्मरणानुपपत्यापि न सम्विदितं ज्ञानमस्ति न च तस्याकारता ततो द्विरूपं ज्ञानमिति प्रत्यक्षबाधः प्रतिज्ञायाः / संदिग्वे हेतुवचनाद्वयस्तो हेतोरनाश्रयः / दृष्टान्ते च प्रतिबन्धग्रहणे हेतुवृत्तितः / / 1030 // न चैतदस्ति। सर्वत्राकारस्य विवादास्पदत्वात् इति चेत् / अयुक्तं (1) यतो यत्रार्थोस्ति तत्र नासौ ज्ञानस्याकार इति स्यादपि शंका। अनर्थवति तु चेतसि केशादौ पीताद्यवभासे च सिद्धमेव द्वयाकारत्वं सम्वेदनञ्च। तत्र परोक्षं विज्ञानमित्येतदेव प्रत्यक्षबाधितं / ततस्तदृष्टान्तदृष्ट्या प्रतिबन्धग्रहणम् / ततश्च तस्य तयाभूतः प्रतिभास इति तचायातो निश्चयः कयमर्थे भवेत् / सर्वत्र च विज्ञाने एवमेव निश्चय इति साकारत्वसिद्धिः। स एव प्रतिभासत्वनिश्चयस्वभावो विषयज्ञाने तज्ज्ञानस्य स्वभावः / अथ कदाचित्तत्राप्यर्थ एवास्ति यदि न व्यक्तिर्जातिरेव भविष्यति / (झ) सामान्यस्य नित्यानित्यताप्रतिषेधःअत्रोच्यते। नीलाद्याभासभेदित्वान्नार्थो जातिरतद्वती / सा चानित्या न जातिः स्यान्नित्या वा जनिका कथम् // 372 // नाह नोलादिरूपा जातिधर्णाद्याकारशून्यत्वात् / हेतुत्वेनानित्यत्वाच्च न सा जातिः। अथ नित्त्या,न जनिका नित्यस्य जनकत्वाभावादिति प्रतिपादितं / नामादिकं निषिद्धं प्राक् नायमर्थवतां क्रमः / इच्छामात्रानुबन्धित्वादर्थशक्तिन सिध्यति // 37 // सकलमप्येतत्त्रागेव प्रतिपादितमिति न प्रपञ्च्यते / (2) स्मृतिचिन्ता (क) नाकारा स्मृतिः स्मृतिश्चेदृग्विधं ज्ञानं तस्याश्चानुभवाद्भवः / स चार्थाकाररहितः सेदानीन्तद्वती कथम् // 374 // अनुभवादुत्पद्यमाना स्मृतिरर्थमन्तरेण भवन्ती कथं नीलाद्याकारा।। अथार्थादेव स्मृतिस्तदाकारा। तदाह / नार्थाद् भावस्तदाऽभावात् स्यात्तथानुभवेपि सः। ___ यद्यर्थात्साक्षात्स्मृतिस्तदा तथैवार्थेन भवितव्यं / न च तदस्ति / अथार्थावधवहिता- ... दपि भवति तदाकारा स्मृतिः अनुभवोपि तथैव भवेदिति यथा च तथा प्रतिपादितमेव / इहापि प्रतिपाद्यते। आकारः स च नार्थस्य ल्पष्टाकारविवेकतः // 37 // Page #70 -------------------------------------------------------------------------- ________________ [PVA 349.7-10] atha va yang na AN svasamvittih phalam vatra' (PS I 9a) / 'dir rang (P; yang D) %P22b7% rig pa 'bras bu yin te /(PS I 9a) ubhayabhasasya vijnanasya? svasamvedanam eva phalam / nanv arthasamvedanam phalam artharthi loka iti / atrocyate / rang %D19a2% rig pa nyid gnyis su snang ba'i rnam par shes pa'i 'bras bu yin no // 'jig rten don du gnyer ba'i 'bras bu don rig pa ma yin nam zhe na / 'dir bshad pa / lokasyartharthita 'yukta yada narthasya vedanam / na jatu cid adrste 'rthe lokasyarthitvasambhavah 1/625/1 gang tshe don rig yod min %P22b8% tshe // 'jig rten don don gnyer mi 'thad // nam yang ma mthong don la ni // 'jig rten don gnyer %D19a3% srid ma yin // (625) sruto 'pi' hi paramparaya drsta eva/ thos pa yang brgyud nas mthong ba nyid la yin no // [PVA 349.14-20] nanu niladyarthah samvedyata eva / katham asamvid arthasya / atra paryanuyogah / sngon po la sogs pa'i don rig pa nyid ma yin nam / %P23a1% ji Itar don mi rig ce na / (D; // P) 'di la brgal zhing brtag pa ni // karthasamvid yad evedam pratyaksam prativedanam / tad arthavedanam kena tadrupyad vyabhicari tat 11 (PV III 320) don rig gang yin so sor rig/ mngon sum gang yin 'di nyid do Il de ni gang gis don rig yin // %D19a4% de 'dra las yin 'khrul par 'gyur // (PV III 320) yadi pratiniyatam pratividitam va vedanam tada sakarajnanam evarthavedanam iti vyapadesamatrakamoeva kevalam / na tv arthasya vedanam sidhyati / %P23a2% gal te so sor nges pa 'am so sor rig par 'gyur ba'i rig pa yin na / (D; no // P) de'i tshe rnam pa dang bcas pa'i shes pa nyid don rig pa yin pa'i phyir tha snyad tsam kho na 'ba' zhig tu 'gyur gyi / don rig pa nyid ni mi 'grub bo II 'phalam vatra M(17664); phalan catra S. Here I follow Hattori's view, while 'catra' is also available. See Hattori (1968: n.1.60). vijnanasya S, mam par shes pa'i T; jnanasya M (176b4). This sentense is parallel to PSV ad PS I 9: tasyobhayabhasasya yat svasamvedanam tat phalam / (qouted in TAV 56.10-11. See Hattori (1968: n.1.61]). Hattori (1968: 236.20-21] inserts 'vijnanasya' after 'tasyobhayabhasasya'. However, both Tibetan translations of PSV have no equivalent for 'vijnanasya' or 'jnanasya' in the sentence in question. (See Hattori [1968: 182-183]) So there seem to be no 'vijnanasya' or 'jnanasya' in PSV original. 3pi M(176b4), yang T; om. S. "niladyarthah M(176b5); niladir arthah S. Spratiniyatam pratividitam va vedanam M(176b5), so sor nges pa 'am so sor rig par 'gyur pa'i rig pa T; pratiniyatam vedanam pratividitam va S. 'vyapadesamatrakam M(17665); vyapadesamatram S. Hisayasu Kobayashi_1 Page #71 -------------------------------------------------------------------------- ________________ atha tadrupyad evarthavedanan' tathabhutam artham antarena tadrupyasyabhavat / na / vyabhicarat kesamasakadisu / :'on te %P23a3% de'i rang bzhin nyid %D19a5% las don rig pa yin te / de Ita bu med na de'i rang bzhin mi srid pa'i phyir ro zhe na / ma yin te / skra dang sbrang bu la sogs pas 'khrul pa'i phyir ro // (PVA 349.21-350.21 . atha so 'nubhavah kvasya tad evedam vicaryate / (PV III 321ab) 'on te don rig pa de gang yin zhe na / de nyid dpyad par bya ba %P23a4% yin II (PV II 321ab) yady arthasambandho nasti tada kvasavo anubhavah anubhuyamananisthatvad anubhavasya / katham kesadyanubhavas taimirikasya / gal te don rig pa med na de'i tshe nyams su myong ba 'di gang la yin te / nyams %D19a6% su myong ba ni myong bar bya ba'i mthar thug pa yin pa'i phyir ro zhe na / rab rib can la skra la sogs pa myong ba yod par ji ltar 'gyur / nanu kascid arthanistha eva drsyate / gal te %P23a5% kha cig don la brten pa nyid du mthong ngo zhe na / tad evedam vicaryate I (PV III 321b) de nyid dpyad par bya ba yin te /(PV III 321b) disyatam arthasyeti ca na drsyate / arthasyadarsanat / mthong ba ni yin na don gyi zhes ni mthong ba med de / don ni mthong ba %D19a7% med pa'i phyir ro // [PVA 349.21-350.2] yadi codayamatrad arthasamvedanam caksuso 'pi" tad iti praptam tata utpatteh / yathaivanumanat"? karyadarsanad anumiyate 'rthas tatha caksur api tasyapi 13 tadvedanam / tad eva valo tadakaram kalpyatam / bahirdesakarena bahir eva kalpyata iti cet / kin darpanamukhakarena taddesasya mukhasya kalpana/tatah sakalam evatmastham mukhavat pratibimbarupena pratibhatiti kalpaniyam / gal te skyes pa tsam gyis (D; gyi P) don rig pa yin na mig kyang des rig par %P23a6% 'gyur te / de las skyes pa'i phyir ro // ji Itar 'bras bu mthong ba (D; ba'i P) las rjes su dpag pas don rjes su dpag par bya ba de bzhin du mig kyang yin pas de yang des rig pa dang / de nyid de'i mam par brtag %D19b1% par 'gyur ro // %P23a7% phyi rol gyi yul gyi rnam pas phyi rol nyid du brtag pa yin no zhe na / ci me long gi bzhin gyi rnam pas bzhin de'i yul du rtog gam / des na bzhin Itar mtha' dag la gnas pa yin te / bzhin ltar gzugs brnyan gyis snang ba yin no %P23a8% zhes brtag par bya'o II 以下要フォリオ番号 [PVA 350.3-14] 7-arthavedanan M(17666); -arthasya vedanan S. Stada S, de'i tshe T; om. M(1766). kkvasav M(176b6), 'di gang la T; ko 'sav S. 10 arthasamvedanam S, arthasya samvedanam M(176b6-7). "M(176b7),T; ins. vedanam S. 12 yathaiva- M(17667), ji Itar T; tathaiva- S. 13tasyapi M(176b7), de yang T; om. S. 14va M(176b7); om. S. Hisayasu Kobayashi_2 Page #72 -------------------------------------------------------------------------- ________________ sarupayanti tat kena sthulabhasan15 ca te 'navah // (PV III 321cd) rdul phran de %D1902% dag gang gis na // rags par (P; pas D) snang ba de 'drar byed // (PV III 321cd) anava eva yadi visayas tatah sthulabhasam vijnanam iti sarupyabhavat katham visayo vijnanasya / veksadipindagrahanavad'' bhrantam eva bhavet / varmakarataya sarupayantiti cet Ina/varnavyatirekena samsthanabhavat /varnatmakasamsthanavattve sthulataiva prapta / gal te rdul phra rab yul yin na de la rags pas snang ba'i mam par shes pa yin pa'i phyir 'dra ba med pas ji Itar ruam par shes %P23b1% pa'i yul yin te / shing la sogs pa la gong bur 'dzin pa Itar 'khrul pa kho nar 'gyur ro // kha %D1963% dog gi (P; om. gi D) mam pas (P; par D) 'dra bar byed pa yin no zhe na ma yin te / dbyibs ni kla dog las tha dad pa med pa'i pliyir ro // %P23b2%dbyibs kha dog gi bdag nyid yin na ni rags pa nyid yin par 'gyur ro // atha sthulata grahanadharmah / varnas tu grahyadharmah / bahusu grhyamanesu sthulam iti bhavati vyapadesah / na sa pratyekam paramanusu / niladita tu pratyekamato 'sau grahyadharmah/yady evam tatha 'pi santaranam anantaragrahanadlo bhrantir eva/ ci ste rags pa nyid ni 'dzin pa'i chos yin la/kha dog ni gzung ba'i chos yin te / mang po gzung (D; bzung P) ba %D1964% na rags pa zhes bya ba'i tha snyad du 'grub %P2303% pa yin gyi rdul phra rab so so ba dag la ni ma yin no // sngon po nyid la sogs pa ni'der so sor yin te des de ni gzung ba'i chos (P; phyir D) yin no zhe na / gal te de Ita yin pa de Ita na (D; de Itar P) yang bar dang bcas pa dag la bar med par gzung (D; bzung P) %P2314% ba'i phyir 'khrul pa nyid do II na, avisayataya 'ntarasyapratibhasanad? iti cet 1 yady evam sarvasamarthyopakhyaviralalaksanam nirupakhyam ity abhava evantarasya/ tato nirantaram eva vastu parikalpaniyam / ma %D1965% yin te bar yul ma yin pa nyid kyis mi snang ba'i playir ro zhe na / gal te de Itar na nye bar brjod pa thams cad dang bral ba'i mtshan nyid ni dngos po med pa (D; pas P) yin pas bar ni (P; om. ni D) med pa kho nar 'gyur P23b5% te / de'i phyir dngos po bar med pa (D; pa'i P) nyid du brtag par bya ba yin no // nirantarasyayogad iti cet/na hi vastu savayavam yuktam / bar med pa mi 'thad pa'i phyir %D19b6% ro // dngos po cha shas dang bcas pa ni mi rigs te / vijnanavat niravayavam eva vastv iti paramanuprasiddhih / na / pratibandhabhavat / pratyaksabadhitatvac ca pratijnaya24 etad ayuktam / pratyaksam antarena canumanabhavat / mnam par shes pa bzlin du dngos po cha med pa nyid du yin pas %P2366% rdul plura losthulabhasan S, rags par (P; pas D) snang ba T; sthulakaran M(176b7). losthulabhasam vijnanam M(177al); sthulabhasavijnanam S. 17viksadi pinda- S, shing la sogs pa la gong bur T; vrksapinda- M(177al). 18niladita tu pratyekam S; sngon po nyid la sogs pa ni der so sor yin te T; niladitadita tu pratyekam M(177a2). Stathapi M(177a2), de Ita na (D; de Itar P) yang T; tatha S. 2deganantaragrahanad M(177a2), bar med par gzung (D; bzung P) ba'i phyir T; anantaratvagrahanad S. 21-avisayatayantarasyapratibhasanad M(177a2), bar yul ma yin pa nyid kyis mi snang ba'i phyir ro T; -avisayatayantarasyapi pratibhasanad S. 22ity abhava evantarasya M(177a2), yin pas bar med pa klo nar 'gyur te T; iti bhava evantarasya S. 23-prasiddhih S, rab tu grub po T; -siddhih M(177a3). 24 pratijnaya S, dam bcas pa T; pratyabhijnaya M(177a3). Hisayasu Kobayashi_3 Page #73 -------------------------------------------------------------------------- ________________ rab tu grub po zhe na ma yin te / 'brel pa med pa'i phyir ro // dam bcas pa m gon sum gyis usal ba'i phyir yang de mi rigs so // mngon sum med par rjes su %D1907% dpag pa yang mi 'byung ba'i phyir ro // sthulam suksmopacayarupam eveti cet / dattam atrottaram prag iti na punar ucyate / %P2367% rags pa ni phra mo tshogs pa'i rang bzhin nyid do zhe na / 'di la sngar lan btab zin pa'i phyir yang mi brjod do !! [PVA 350.15-22] tan nartharupata tasya satyarthavyabhicarints / tatsamvedanabhavasya na samartha prasadhane II (PV III 322) de'i phyir de ni don dngos min // yin yang 'khrul pa can yin pas/ de myong ba yi ngo bo nyid // sgrub par %P23b8% byed pa nus ma yin // (PV III 322) artharupata saty api vyabhicarini tato na tavata?o 'rthasamvedanam iti sidhyati / na hi vyabbicarann eva sadhayaty avyabhicararthatvat sadhanarthasya / vyabhicarino 'pi sadhanatve sarvah sarvasya sadhano? bhavet / astitvena vyavasthapanam28 sadhanam / vyabhicaras tu kadacid asau nasty apiti nastitvam paksikam aksipati / tad idam astitvam itarac caikadaitra? viruddham / tasman niladirupatamatrad eva vijnanasyarthasadhanata nety ekantah30 / api ca samvedananam arthanan ca sarupyan na ca tesam parasparam samvedanabliavah / na hi santanantarasamvedanam sarupam api" vedakam vedyam va/ don gyi (D; gyis P) rang %D20a1% bzhin yang 'khrul pa yin pa de'i phyir de tsam gyis don rig go zhes bya bar mi 'grub po // 'khrul pa nyid ni sgrub par byed pa ma yin te / sgrub par byed pa'i don ni mi 'khrul pa yin %P24a1% pa'i playir ro // 'klirul pa yin yang sgrub byed yin na ni thams cad kyi sgrub par byed pa %D20a2% yin par 'gyur ro // sgrub par byed pa ni yod pa nyid 'jog par byed pa yin na / 'khrul pa de ni res 'ga' med par yang %P24a2% 'gyur ba yin pa'i phyir yod pa nyid kyi phyogs 'phen pa ma yin no // de'i phyir yod pa nyid dang cig shos (P; cig shes D) gcig gi tshe (D; cig gi tshe P) gcig la 'gal lo // de'i playir mam par shes pa'i %D20a3% sngon po la sogs pa'i rang bzhin tsam gyis don sgrub %P24a3% par byed pa ma yin pa'i phyir ma nges pa yin no ll gzhan yang / (D; om. /P) don gcig po'i myong ba mams kyang 'dra ba yin na / de dag phan tshun rig par byed pa'i dngos po ni ma yin no // rgyud gzhan gyi myong ba 'dra ba yin yang myong bar %P24a4%bya ba'am myong %D20a4% bar byed pa ni ma yin no // [PVA 350.23-27] tatsarupyatadutpatti yadi samvedyalaksanam / samvedyam syat samanartham vijnanam samanantaram // (PV III 323) de 'dra ba dang de las byung // gal te myong ba'i mtshan nyid yin // 25-avyablicarini M(177a3), -avyabhicarina S. 20tavata M(177a4), de tsam gyis T; bhavana- S. 27sadhano M(17704); sadhanam S. 28 vyavasthapanam M(17724), 'jog par byed pa T; vyavasthanam S. 2gcig gi tshe (D; cig gi tshe P) gcig la T; -aikadakatra S; -aikatra M(17724). Sekantah SM; ma nges pa yin no T. 31-samvedanam sarupam api M(177a5), myong ba 'dra ba yin yang T; - samyedanasarupam api S. 32 vedakam S. samvedakam M(177a5). 39samanartham vijnanam S; samanarthavijnanam M(177a5). Hisayasu Kobayashi_4 Page #74 -------------------------------------------------------------------------- ________________ don mtshungs can gyi rnam par shes // mtshungs pa de ma thag myong 'gyur II (PV III 323) yadi yata34 utpadyate sarupam ca tena tasya vedanam tada tarhy anantaravijnanam tulyavisayam visayah syat/yada purvakamnilakaram uttaram api tatah samanantarad udayavat I tada purvakasya sarupakatvad udayakaranatvac ca visayavattvam prasaktam / gal te gang las skyes pa dang %P24a5% 'dra ba de des rig pa yin no zhe na /'o na ni de'i tshe yul mtshungs pa'i shes pa de ma thag %D20a5% pa yul yin par 'gyur ro // gang gi tshe snga ma la yang sngon po'i mam pa can yin la de'i de ma thag pa las skyes pa / phyi ma yang sngon po'i %P24a6% mam pa can yin pa de'i tshe rgyu yin pa'i phyir dang / 'dra bar byed pa yin pa'i playir snga ma yul yin par 'gyur ro // [PVA 350.27-351.4) atha yata akarad utpattiman niladikah36 sa tasyakaravan visayah / samanavisayavijnane tu ya akarah sa na samanantarapratyayad? anyatha nilakarasamanantarat pitavijnanam na syat / tato 'vagamyate na bhavati 18 niladyakarah samanantarapratyayakrta iti na tasya visayatvam / apare vyacaksate / nilasamanantarad yada savikalpakam nilakaram udayam asadayati tasya sa purvako visayali syad akarakaritvat tasya / tad apy asad, isyata eva smaranasya samvedanavisayatvam evamo vijnayate ca / 'on te gang las sngon po la sogs pa'i %D20a6% mam par skye ba de (P; om. de D) mam pa de dang Idan pa'i yul yin no // yul mtshungs %P24a7% pa'i shes pa la yod pa'i ram pa gang yin pa de ni de ma thag pa las byung ba ma yin te / de Itar ma yin na sngon po'i ram pa can gyi de ma thag pa las ser por shes par mi 'gyur ro Il des na sngon po la sogs pa'i mam pa %D20a7% de ma %P24a8% thag pas byas pa'i ma yin no zhes rtogs pas de yul nyid ma yin no Il gzhan dag smra ba ni gang gi tshe sngon po'i rnam pa can gyi de ma thag pa las mam par rtog pa dang bcas pa sngon po'i ram pa can skye ba de'i snga ma yul yin %P24b1 % par 'gyur te / de ni mam pa byed pa po yin pa'i phyir ro zhes so Il %D20b1% de yang ma yin te / myong ba ni dran pa'i yul yin par 'dod pa nyid do II de Ita bu nyid du yang shes pa yin te / tatha li sakalo lokah smaranad arthavedanam / laksyate 'nusmaran nasmato saksad arthan niriksate 1/41 'di Itar / (D; om. /P) 'jig rten thams cad dran pa las // rjes su 'brang bas don myong ba // rtogs 'gyur dngos su don dag ni // rtogs par 'gyur ba ma yin no // sakalam eva smaranam arthanubhave pravartamanam upalaksyate yada na42 smrtivipramosah / tatas canubhavavisayatvam asyesyata* eva / na cabhyupagama eva dosaya / kim ca/ nirvisayam etat smaranam asya kim visayacintaya / gang gi tshe dran pa %D2002% brjed pa med pa de'i tshe dran pa thams cad don myong 34 yata S. gang las T; yad M(177a5). 35M(177a6); ins. api S, yang T. 36yata akarad utpattiman niadika M(177a6); yata utpattiman niladika akarah S, gang las sngon po la sogs pa'i mam par skye ba T. samanantarapratyayad M(177a6); samanantarad S, de ma thag pa las T. 38'vagamyate na bhavati M(177a6), ... ma yin no zhes rtogs pas...T; lagyate (?) bhavati S. 39evam M(177a7), de Ita bu nyid du T; eva S. 40'nusmaran nasmat M(177a7); anusarann asmat S. 41 This is not regarded as a verse by S. 42 yada na S, na yada M(17761). 43 asye- S, 'di ni T; om. M(17761). Hisayasu Kobayashi_5 Page #75 -------------------------------------------------------------------------- ________________ ba la 'jug par rtogs so // des na 'di ni myong ba'i yul can du 'dod pa nyid do // khas blangs pa nyid skyon du 'gyur ba ni ma yin no // gzhan yang dran pa 'di ni yul med pa yin pas 'di'i yul bsams (D; bsam P) pas ci zhig bya/ [PVA 351.4-10] atra brumah44 / yadbhavanabalad spastabham45 upajayate purvakan nilanubhavat tasya sa purvako visayali praptal / katlan tasya samanantaratvam6 iti cet / tadssasyaparasya samanajatiyasya samvedanasyantaralabhavino 'bhavat / kathan tajjanakam iti cet / dattam atrottaram / vyavahitam api janakam iti pratipaditam etat / atha va vikalpakara eva bhavanatah? spastakarajanako 'pi 48 vinayah syat / tatas tata akaran narthasya vyavastha / blavanabalad eva samanajatiyad ayam arthakaro "yajjatiya" (PV I 243) iti nyayad avatisthata iti narthaparikalpanayam nyayah /tasmat samanantaravijnanam eva visayah / 'dir brjod %D2003% pa; sngar gyi sngon po nyams su myong ba las bsgoms (D; bsgom P) pa'i stobs kyis gsal bar snang ba skyed pa gang yin pa de'i yul snga ma yin par 'gyur ro // ji Itar de de ma thag pa yin zhe na / de 'dra ba rigs mthun pa'i ruam par shes pa gzhan bar du byung ba med pa'i phyir ro // ji Itar de skyed par %D20b4% byed pa yin zhe na / 'di la lan (D; 'di Ita na P) btab zin to (D; te P) // bar du chod kyang skyed bar byed pa yin no zhes 'di ni bstan zin te (D; to P) // yang na mam par rtog pa'i ram pa nyid goms pa las gsal bar snang ba'i skyed par byed pa yin pas yul du 'gyur ro // des na mam pa de las ni don gnas pa ma %D20b5% yin no // rigs gang gang las byung ba des // zhes bya ba'i rigs pas don gyi mam pa 'di ni bsgoms (D; bsgam P) pa'i stobs kyis rigs mthun pa las yin par gnas pa'i (D; pas P) don du rtogs (D; rtog P) pa de ni mi rigs so // des na de ma thag pa'i shes pa nyid yul yin par 'gyur ro // [PVA 351.10-21] evan tarli / de Ita na ni 'ona / idam dTstam srutam vedam iti yatravasayadhih / sa tasyanubhavah saiva pratyasattir vicaryate // drsyadarsanayor yena tasya tat sadhanam matam / tayoh sambandham asritya drastur esa viniscayah // (PV III 324-325) 'di %D2006% mthong 'di thos zhes bya bar // gang la blo ni nges pa de ll de myong yin na gang gis de // de yi sgrub byed yin 'dod pa // snang dang mthong ba de dag gi // nye ba de ni dpyad bya yin // de dag 'brel pa la brten nas // Ita ba po yi nges de yin // (PV III 324-325) yadi niscayad* arthavyavastha niscayah kilanarthad anyatra/na hi samanantarapratyayad ayam iti niscayah / api tv arthavisayo 'yam mamanubhavo na samanantarapratyayavisaya iti I na hy arthanubhavam antarenartha iti niscayo yuktah / anubhavanusaritvan niscayasya / gal te don gnas pa ni %P25a1% nges pa las yin no II %D2007% nges par ni don las 44brumah M(177b1), brjod pa T; kramah S. 45bhavanabalad spastabham M(177b1), bsgoms (D; bsgom P) pa'i stobs kyis gsal bar snang ba T; bhavanabalasyesta (?) tam S. 40samanantaratvam M(17761); samanantaram S. 4?MT; ins. spastakara eva blavanatah S. 48'pi M(177b2), om. ST. 49niscayad S; niscayanad M(17763). Sarthavisayo M(17763), ... yul ni don yin T; avisayo S. Hisayasu Kobayashi_6 Page #76 -------------------------------------------------------------------------- ________________ gzhan du mi 'gyur ro zhes zer ro // 'di de ma thag pa'i rkyen las byung ngo zhes nges pa ni med de /'on kyang nga'i myong ba 'di'i yul ni don yin gyi de ma thag pa'i rkyen ni ma yin no zhes so Il don nyams su myong ba med par ni don no zhes nges par rig (D; rigs P) pa ma yin te / nges pa %D2lal% ni myong ba'i rjes su 'brang ba'i phyir ro // atrocyate / anubhavan narthavyavastha kin tarhi tadanusarino niscayad iti tad etad ayatam andha ekah panthanam na pratipadyate tenaklsyamano dvitiya iti maliadadbhutam / tatha hi / 'di la brjod pa / (D; om. /P) nyams su myong bas don ram par gnas pa (D; pas P) ni ma yin gyi / de'i rjes su 'brang ba'i nges pa las yin no zhes bya ba 'di ni long ba gcig gis ni lam mi rtogs kyi / des klirid pa'i gnyis pas yin no zhes bya ba de %D21a2% Itar 'gyur ba'i phyir shin tu ngo mtshar che'o // 'di ltar / (D; om. / P) saksadutpattiman arthat pratyayo yah sa neksate / tam artham aparas tasman nyuno 'pity atisahasam //626// dngos su don las skyes pa yi // shes pas gang zhig mi mthong ba'i // don de de las gzhan pa yi // zhen pas yin zhes gzu lums yin // (626) [PVA 351.22-32] anubhavanusari niscayas tato niscayad evavagamyatam arthanubhavo 'sau na svarupamatrasyeti / anyatha tathaiva niscayo bhaved iti cet / tad etad asat / nany anubhava eva na jnayate kasyeti katham anubhavanusaritvamo prasidhyati / kutas tarhi niscaya iti cet / abhyasad eveti pratipaditam / so 'py abhyaso 'nubhavad eveti kuto viparitaniscayah / ayam apy apariharah / yata evam sati na kasya cid viparitaniscayah syad drsyate ca / tasmad ayuktam etat / nges pa ni myong ba'i rjes su 'brang ba yin no // des 'di ni don nyams su myong ba %D21a3% yin gyi rang gi ngo bo tsam ni ma yin no zhes nges pa nyid las rtogs pa yin te / de Ita ma yin na nges pa de Ita bu nyid du mi 'gyur ro zhe na / de ni de Itar ma yin te / nyams su myong ba nyid gang gi zhes mi shes pa ma yin nam / ji Itar nyams su myong ba'i rjes su 'brang ba nyid du 'grub /'o na nges %D21a4% pa ga las she na / goms pa nyid las yin no zhes bstan zin to // goms pa de yang myong ba nyid las yin pa'i phyir ga las phyin ci (P; kyi D) log tu nges she na / 'di yang lan ma yin te / gang gi phyir de Ita yin na ni 'ga' yang phyin ci log tu nges par mi 'gyur ba zhig na mthong ba yang yin no // des na %D21a5% 'di ni mi 'thad do // nanv alocanamatram avivekakari tatoniscayad evarthanarthavivekah/yady evam niscayo 'pi na vivekakari syat / na hi dvicandrapratyaya ekacandraniscayakari / athabhiyasan4 niscayo vivekasadhanam/na/ abhyasasyahetutvat/pratiniyatanubhave hi tanniyato 'bhyasah satyatam yayat / artha ity api niscayo 'rthakriyakaritvabhipraya eva / sa carthakriya pratibhasantaram eva / na ca pratibhasat pratibhasantarasyanudayah / tasman na niscayad arthavyavastha / gal te Ita ba tsam ni rnam par 'byed par byed pa ma yin te / des na nge's pa klo nas don dang don ma yin pa mam par 'byed do zhe na/gal te de lta na ni nges pa yang mam par 'byed par byed par mi 'gyur te / zla ba gnyis su shes pa ni zla ba gcig tu nges par byed pa %P25b1% ma yin %D21a6% no // ci ste goms pa las nges pa ni bye brag tu sgrub par byed pa yin no zhe na / ma yin te / goms pa ni rgyu ma yin pa'i pliyir ro // so sor nges par nyams su myong na Sayatam S; ayatam M(177b4). andha M(17764), long ba T, artha S. Sanubhavanusaritvam S, nyams su myong ba'i rjes su 'brang ba nyid du T; anusaritvam M(17765). 54atha- S, ci ste T; anyatha- M(17766). 55-ahetutvat M(17766), rgyu ma yin pa'i phyir ro T; -ahetukatvat S. Hisayasu Kobayashi_7 Page #77 -------------------------------------------------------------------------- ________________ nges pa de goms pa la 'gyur pa yin no Il don zhes nges pa yang don bya ba byed pa 'dod pa yin na / don byed pa de ni snang ba %D21a7% gzhan nyid do // snang ba las snang ba gzhan mi skye ba yang ma yin no // des na nges pa las don gnas pa ma yin no // [PVA 352.1-14) yad apy uktam / "atha so 'nubhavah kvasyeti (PV III 321a) / tatrapy ucyate / ci ste nyams su myong ba de gang la yin zhes gang brjod pa de la yang brjod pa ni / atma sa tasyanubhavah sa ca nanyasya kasya cit / pratyaksaprativedyatvam api tasya tadatmata // (PV III 326) de yi myong de bdag nyid de 11 de gzhan 'ga' zhig gi ma yin // mngon sum so sor %D2161% rig bya yang // de yi de ni bdag nyid yin // (PV III 326) svarupasya hi padarthanam karanam antarena notpattir iti karanaprasno yuktiman / kuta" etad iti / kvayam iti tu kah prasnarthah / tatha hi / don mams kyi rang bzhin ni rgyu med par mi skye ba'i phyir 'di ga las zhes rgyu 'dri ba ni rigs kyi / 'di gang la yin zhes 'dri ba'i don de go gang zhig / 'di Itar / (D; om. /P) kutranubhavaity ukte yada pratyucyate punali / arthe tada 'pi prasnah syat so 'rthah kvety anavasthitih 1/627/1 myong 'di gang la zhes brjod la // gang tshe don la slar bzlog pa // de tshe don %D2102% 'di gang la zhes // 'dri ba thug pa med par 'gyur // (627) kridanakaprasna evamvidha iti cet / kasmat, paryavasanasya darsanat / tatha hi so 'rthah kva bhumau/sa kva evam eva drsyate iti na punah paryanuyogah/yady evam arthasyadarsanad anubhavo 'pi svarupe 'vasthita evam eva drsyatam iti kim adharakalpanaya ! anena sasthyarthaparyanuyogo 'pi pratyuktah /tad aha / "sa ca nanyasya kasya cit' /(PV III 326b) rnam pa 'di Ita bu'i dri ba ni rtsed (D; rtse P) mo yin no Il ci'i pliyir zhe na / mthar thug pa ma mthong ba'i phyir ro // 'di Itar don de gang las yin / de gang la de Ita bu nyid du mthong ba'i phyir / yang brgal zhing brtag pa med do zhe na / gal te de Ita na ni %D21b3% don mthong ba med pa'i phyir / myong ba yang rang gi ngo bo nyid la gnas pa yin te / de lta bu nyid du mthong ba'i pliyir / gzhi (D; bzli P) brtags pas ci zhig bya / 'dis ni drug pa'i don la brgal zhing brtags (D; brtag P) pa yang spangs pa yin te/ de brjod pa ni / de gzhan 'ga' zhig gi ma yin (PV III 326b) te (D; ins. /P) zhes bya ba yin no // katham tarli pratyaksaprativedyo 'rtho nirakartum sakyah / tatha hi / pratyaksena nilam pasyanti tadvantah/ na, arthasyadarsanad ity uktam" / %D21D4%'o na ji ltar mngon sum du so sor rig par bya ba'i don dgag par nus /(D; om. /P) 'di Itar de dang Idan pa mngon sum gyis sngon po mthong ba yin no zhe na/ (P; om. / D) ma yin te / don mthong ba med pa'i phyir ro (D; ins. // P) zhes bshad zin to // tadakarataiva pratyaksavedya na vyatirikto 'rthah ! 50kuta M(178al), gang las T; tata S. skutranubhava M(178al); kvayam anubhava S, myong 'di gang la T. Suktam S; uktah (M178a2). Hisayasu Kobayashi 8 Page #78 -------------------------------------------------------------------------- ________________ tadakara evas nila iti vyavahriyate nanyah/ mungon sum rig bya de yi ni // rnam pa nyid yin don gzhan min // mam %D2105% pa de la sngon po zhes // tha snyad 'dogs CP26a1% kyi gzhan ma yin // tasman nilatiako 'nubhavo nilanubhavali silaputrakasyasariram iti yatha / na hi sasthyartha ity eva bhedah / yathakathancid asya bhavat / de'i phyir sngon po'i bdag nyid can gyi myong ba ni sngon po myong ba ste / dper na mchi gu'i lus zhes bya ba bzhin no // drug pa'i don zhes bya ba tsam gyis ni tha dad pa ma yin no // 'di ni mam pa ji ltar yang 'gyur ba'i phyir ro // [PVA 352.14-19] atha va sa katham pratyakso 'nubhavo yadi tasyaparo 'nubhavo nasti / na, svarupagatenaivanubhavena sutaram pratyaksata / pararupe pratyaksata 'yogat / na hi tadrupam anyasya/ tatha cet / anya eva na o bhavet / yang na %D2166% gal te de la myong ba gzhan med na de mngon sum du nyams su myong bar (D; mngon sum myong ba P) ji Itar 'gyur zhe na / ma yin te / (D; om. / P) rang gi ngo bor gyur pa'i myong ba nyid kyis gsal bar mngon sum du 'gyur te / gzhan gyi rang bzhin gyi mngon sum du mi 'thad pa'i phyir ro Il de'i ngo bo ni gzhan gyir mi 'gyur te / de Ita yin %D21b7% na gzhan nyid du mi 'gyur ro // atba va paroksamol vijnanam yasyanubhavah so'rtho bhavisyati / yady evam 'atma sa tasyanubhavah' (PV III 326a) / anyatravedyamanatvat / yang na mam par shes ba Ikog tu gyur pas na gang zhig myong ba de ni don yin par 'gyur ro zhe na / gal te de Ita na de'i myong ba de bdag nyid yin par 'gyur te / gzhan la rig par bya ba med pa'i phyir ro // bhavatu ko dosa iti cet / 'sa ca nanyasya' /(PV III 326b') yady atma 'rthasya syad anyasyapi tathaiva bhaved iti sarvas taddarsi bhavet / na canyasya tatha / gyur mod ci skyon zhe na / de gzhan 'ga' zhig gi ma yin // (D; / P) (PV III 326b') %D22a1% gal te don gyi bdag nyid yin na gzhan la yang de Itar 'gyur ba'i phyir thams cad de mthong bar 'gyur na / gzhan la ni de Ita ma yin no // [PVA 352.20-23] nanu pratyaksena vedyate natmana / na / tad eva rupam prthagvyavasthapya kalpanaya62 tatha vyapadesah 1 tasmad ananyasamvedyo63 niladyatmaivanubhavah / gal te mngon sum gyis (D; gyi P) rig (D; rigs P) par bya ba yin gyi / bdag nyid kyis ni ma yin no zhe na / ma yin te / gal te (D; om. gal te P) de'i rang bzhin nyid %D22a2% rtogs pas tha dad par ram par bzhag nas de Itar tha snyad byed pa yin no // de'i phyir sngon po la sogs pa gzhan gyis rig par bya ba ni ma yin te / bdag nyid kho na myong ba yin no // s'eva M(178a2), evam S. 6MT; om. na S. Olikog tu gyur pas na ... (= paroksam) T; 'paroksam S. 62 ST; ins, ca M(1784). Pananyasamvedyo M(178a4-5), gzhan gyis rig par bya ba ni ma yin te T; anyasamvedyo S. Hisayasu Kobayashi_9 Page #79 -------------------------------------------------------------------------- ________________ atha va yady artho nanubhuyate kim idam bahirdesasambaddhataya 'nubhavagocarah / atmaivanubhuyate / cittam evanubhuyate / katham balirdesata / "sa ca nanyasya'/(PV III 326b') tato 'sau kuto bahirbhutah / yang na gal te don myong ba med na phyi rol gyi yul phyogs dang (D; ins. / P) 'brel par spyod yul du 'gyur ba 'di ji Itar bya %D22a3% zle na / bdag nyid myong ba yin te / sems nyid myong ba yin no // ji ltar phyi rol gyi yul yin // (D; om. // P) de yang gzhan gyi (D; gyis P) ma yin te // (D; /P) (PV III 326b') de'i phyir 'di ji Itar phyi rol du gyur pa yin/ [PVA 352.23-27] atha va 'tma sa atmaivedam sarvam4 iti bhavato 'py abhyupagamat / tasya canubhavah 'sa ca nanyasya' (PV III 326b') api tv atmana evaos, tadvyatiriktasyabhavat / yang na de bdag nyid yin te / 'di thams cad ni bdag kho na yin no zhes khyed kyis kyang khas blangs pa'i phyir ro // de %D22a4% yang myong ba yin no // de yang gzhan gyi (D; gyis P) ni ma yin gyi 'on kyang bdag kho na'i yin te / de las tha dad pa med pa'i phyir %P26b1% ro // arthavadali sa iti cet 1 na 1 pratyaksaprativedyatvat 1 yatas tadatmanaiva pratyaksaprativedyatvam nanyatha / de ni brjod (D; rjod P) pa yin no zhe na ma yin te/ mingon sum du (D; om. du P) so sor rig par bya ba yin pa'i phyir ro // gang gi phyir de mngon sum du rig par bya ba nyid ni bdag nyid kho nas yin gyi gzlian %D22a5% du ni ma yin no // nanvatmavadah prasaktah, na / citrakarasamvedanato? | avidyavasenotpatteho8 samvedanam eva tat / natmavada upayogi / niratmakatvan tu" ragadiprasamanukulam iti na dosah / gal te bdag tu sira bar thal lo zhe na/ (P; om. / D) ma yin te / mam pa sna tshogs pa myong ba'i phyir ro // ma rig pa'i dbang gis bskyed pa'i phyir de ni myong ba kho na'o // bdag tu smra ba ni nye bar mkho ba ma yin te / 'dod chags la sogs pa rab tu zli ba dang / rjes su mthun pa ni bdag med %D22a6% pa nyid yin pa'i phyir skyon med do // [PVA 352.27-353.2] etado evottarena darsayati / 'di nyid 'og nas ston pa ni // 64 sarvam M(178a5), thams cad T; artham S. Satmana eva S, bdag klo na'i T; atmana eva (?) M(178a5). tarthavadah sa M(178a6), de ni brjod (D; rjod P) pa yin no T; atha va tat sa S. Quoted by Ratnakirti at the end of his Santanantaradusana. See RNA 149: citrakurasambhavamatrerapi ca vedantadhvantapasaro bhasyakarena darsitah / tatha ca "atma sa tasyinubhavah sa ca nun yasya kasyacit" (PV III 326ab) ityadivartikavyakhyanabhasyam /ammavadas tarhi prasakta iti cet / na citrukurasamvedanar itvadi dvesacikalusasesa eva tusakaro 'pi vedantasiddhanta ity alaksita tadgranthanutthapa yanti santanantarapeksaya pathitavatity avastha (?) sarva samvitisatyuntah putini hy evapaititi sakalam anakulam iti // 68-otpatteh M(178a6), bskyed pa'i phyir T; -otpattih S. MT; ins. va S. 70etad S, 'di T; tad M(178a6). Hisayasu Kobayashi_10 Page #80 -------------------------------------------------------------------------- ________________ nanyo 'nubhavyas tenasti tasyananubhavo parah / tasyapi tulyacodyatvat svayam saiva prakasate II (PV III 327) des na nyams myong bya gzhan med // de la 'ang myong ba gzhan yod min // der yang brtsad pa mtshungs phyir te // de ni rang nyid gsal ba yin // (PV III 327) buddhya yo 'nubhuyate sa?? nasti parah / yathanyo 'nubhavyo nasti?3 tatha niveditam / tasyas tarhi paro 'nubhavo 'nubhavabuddher'4 astu / na / tatrapi grahyagrahakalaksanabhavah / param hi samvedanasvarupe 'vasthitam katham parasyanubhavali/ saksatkaranadikam pratyakhyatam / tatsamvedananupravese ca tayor ekatvam eva syat / tatha ca svayam saiva prakasates>> (PV III 327d) na tatah para iti sthitam / blos nyams su myong ba gang yin pa de ni gzlian ma yin te / ji Itar myong bar bya ba %D22a7% med par de Itar brjod zin to //'o na de myong bar byed pa gzhan myong ba'i blor 'gyur ro zhe na/ma yin te / de (D; der P) yang gzung ba dang 'dzin pa'i mtshan nyid med pa'i phyir ro // myong ba gzhan ni rang gi ngo bo nyid la gnas pa'i phyir / ji ltar gzhan gyi myong ba yin /mngon du byed pa la sogs pa (D; ins. ni P) spangs pa %D22b1% yin no ll de myong bar rjes su zhugs (D; zhug P) na yang de dag gcig nyid du 'gyur la / de Ita yin dang rang nyid kho na gsal ba yin (PV III 3270) gyi de las gzhan ni med do zhes gnas so II kathan tarhi yoginam paracittapratipattih / etad uttaratra pratividhasyate / tasmat svayam eva svarupaprakasatvat' tatha bhavati / 'o na mal 'byor pa mams kyis (D; kyi P) gzhan gyi sems rtogs pa ji Itar zhe na / 'di ni 'og nas 'chad par 'gyur ro // de'i phyir rang %D22b2% nyid rang gi ngo bo gsal bar byed pa'i phyir de ltar 'gyur ba yin no II [PVA 353.2-12] evan tarhi svarupanubhava ity astu katham nilanubhava iti?? khyatih / atraha / de Ita na 'o na rang gi ngo bo myong ba zhes bya bar 'gyur gyi / ji ltar sngon po myong ba zhes brjod ce na /'dir bshad pa/(D; om./P) niladirupas tasyasau svabhavo 'nubhavas ca sah / niladyanubhavah78 khyatah svarupanubhavo 'pi san // (PV III 328) de yi dngos te sngo sogs kyi // rang bzhin nyams su myong ba'ang de // rang gi ngo bo myong gyur kyang // sngo sogs (D; stsogs P) %D2263% myong bar snang ba yin II (PV III 328) nilarupatvan nilanubhavo na tu nilasyaparo80 'nubhavah / suddhasyanubhavasyabhavat ?ltasya S; tasya M(178a6). 72sa S; so M(178a7). Pnasti S; na bhavati M(178a7). 74'nubljavabuddher M(178a7), myong ba'i blor T; buddher S. prakasate S; prasate M(178a7-61). "o-prakasatvat M(17861); -prakasakatvat S. Piti S, zhes T; om. M(178b1). 78niladyanubhal M(17861), Miyasaka; niladyanubhavat S. 7'nilanubhavo M(178b1); nilanubhava S. Hisayasu Kobayashi_11 Page #81 -------------------------------------------------------------------------- ________________ /yo hi yadavyatiriktahl sa tadrupenaiva vyavaharavisayah / sngon po'i rang bzhin yin pa'i phyir sngon po'i myong ba yin gyi / sngon po gzhan myong ba %P27a1% ni ma yin te / 'ba' zlig myong ba med pa'i pliyir ro // gang zhig gang las tha dad pa de ni de'i rang bzhin gyis tha snyad kyi yul du 'gyur ba yin no // tatha hi$2 yadi suddhah syat tathaivadhyavasiyate / vyatirekah svarupe 'pi drsyate na tatas tatha //628// 'di Itar gal te 'ba' zhig ni // de %D22b4% Ita bur ni nges par 'gyur // Idog pa rang gi ngo bo la'ang // mthong ba de phyir de Ita min // (628) nilanubhava iti yatha khyatis tathaivasau nilasvarupataya 'nubhavarupataya bhavatiti yuktam/na ca vyatirekavyapadesamatrakad eva bhedah/vyatirekavyapadeso hi yathakathancid vasanabalad api bhavann upalabhyata iti prak pratipaditam / ji Itar sngon po myong ba zhes brjod pa de kho na Itar 'di myong ba sngon po'i rang bzhin yin no zhes rigs so // tha dad par bsnyad pa tsam gyis ni tha dad pa ma yin te / tha dad pa'i tha snyad ni rnam pa 'ga' zhig %D22b5% Itar bag chags kyi stobs las kyang diigs pa yin no zles sngar bstan zin to // [PVA 353.13-22]namu nilam katham atmarupam prakasayati / na hi prakasya ghatadayah pradipadina svaprakasakal / svatmani ca 4 kriya virudhyate / na hi saivasidhara tayaiva vicchidyate85/ atra pariharah/ ji ltar sngon po'i rang gi ngo bo gsal bar byed / sgron ma la sogs pas gsal bar bya ba bum pa la sogs pa dag ni rang nyid gsal bar byed pa ma yin no // bdag nyid la ni byed par 'gal ba yang yin %D2216% te / ral gri'i so de nyid kyis gcod pa ni med do zle na / 'di la lan/ prakasamanas tadatmyat svarupasya prakasakah / yatha prakaso 'bhimatas tatha dhiratmavedini /(PV III 329) ji Itar de yi bdag nyid phyir // gsal byed rab tu gsal ba na // rang gi ngo bo gsal byed 'dod // de Itar blo bdag rig can yin II (PV III 329) svatmani kriyavirodha iti kutah pramanad avagatam / na hi drstantamatrad arthasya prasiddhih samihitasya viparyaye 'pi drstantasya pradipasya sambhavat /yadi ghatali pradipena balyatmana prakasyate / pradipo 'pi tathabhutenaparepeti na paryanuyogah / na ca ghato 'pi pradipena prakasyate / api tu tathabhutasyaiva tata utpattih bdag nyid la byed pa 'gal ba zhes tshad ma gang las nges / dpe tsam gyis ni 'dod pa'i don %D22b7% mi 'grub ste / bzlog pa la (P; las D) yang sgron ma dper yod pa'i phyir ro // gal te bum pa phyi rol gyi bdag nyid du gyur pa'i sgron mas gsal bar bya ba yin na / sgron ma yang de Ita bu gzhan gyis gsal bar bya ba yin no zhes brgal zhing brtag pa ni ma yin no // sonilasyaparo S: nilasya paro M(17861). 8'yadavyatiriktah SM; gang las tha dad pa (=yadvyatiriktah) T. 82M's scribe seems to amend after inserting double danda. See M(17812). 8.svatmani M(17813); atmani S. 84ca M(17863), ... yang... T; om. S. Ssvicchidyate M(178b3); cchidyate S. 80MT; ins. avedyavedakakara (PV III 330c) S. $?This sentence is quoted in Nyayabhusana (NBhu) of Bhasarvajna. See NBhu 138.9-10: vat punar uktam --- "na ca ghato 'pi pradipena prakusyate, api tu tathabhutasyaiva tuta [M(B); om, tata NBhu] utpattir." iti. See Yamakami (1999: 228.8-11; Hisayasu Kobayashi_12 Page #82 -------------------------------------------------------------------------- ________________ bum pa yang sgron mas gsal bar %D23al% ni byas pa ma yin te /'on kyang de las de Itar skyes pa yin no // [PVA 353.22-27) atha pradipo 'py S8 aparena caksuradina prakasyate / na / caksuradeh sakalaghatadisadharanatvat / yatha caksusi saty api89 pradipam apeksate prakasakam ghatas tatha pradipo 'pi syat / atha ghata utpadyata eva tathaprakasanan tu tasya caksuradibhih / evan tarhi / ci ste sgron ma yang mig la sogs pa gzhan gyis gsal ba yin no zhe na /ma yin te / mig la sogs pa ni bum pa la sogs pa thams cad la thun mong ba yin pa'i phyir ro // 'di Itar mig yod kyang %D23a2% bum pa gsal bar byed pa sgron ma la Itos (D; bltos P) pa de bzhin du sgron ma yang %P27b1% 'gyur ro //'on te bum (D; 'um P) pa de Itar skye ba nyid de / de'i gsal bar byed pa ni mig la sogs pa yin no zhe na / de Ita na ni 'o na / aprakase 'pi balye 'rthe yatha dipat prakasanam / vyapadesasya visayas caksurader apisyatam //6291/ ji Itar sgron mas phyi rol don // gsal bar byas pa yin min yang // gsal byed tha snyad %D23a3% yul yin ltar // mig la sogs pa 'ang 'dod par bya // (629) yatha tatas tathabhutarupotpattav apio pradipabhivyakto ghata iti vyapadesah / tatha caksuradikad api tathotpattyaiva vyapadesah / dper na de las de Ita bu'i ngo bor skyes pa yin yang / sgron ma la sogs pas bum pa gsal bar byas so zhes tha snyad du byed pa de bzhin du mig la sogs pa las kyang de Itar skyes pas tha snyad du byed pa yin no // [PVA 353.27-32] "atha dvayam api prakasakam ghatadeh, pradipades tv ekam eva / evan tarhi / ci ste bun pa la %D23a4% sogs pa la ni gnyi ga gsal byed yin la / sgron ma la sogs pa la ni gcig nyid do zhe na / de lta na'o na / ekam kasya cid anyasya dvayam eva prakasakam / yathasambhavato 'nyasya naikam apy astu ka ksatih //630/1 ji ltar srid pa 'ga' zhig la II gsal byed gcig yin gzhan dag la // 284,nn. 262-3] (in Japanese). 38'py S, yang T; om. M(17865). 89-sadharanatvat / yatha caksusi saty api M(178b5), thun mong ba yin pa'i phyir ro // 'di ltar mig yod kyang T; -sadharanatve 'pi caksusi ca saty api S. FOT; ins. pradipabhivyakto M(17866), ins. pradipat S. 9This part (PVA 353.27-32) is quoted in NBhu. See NBhu 138.15-139.5: atha ghatasya dva wam prakasakam pradipas caksus ca, pradipasya tu caksur eveti, evam tarhi, ekam kasya cid an yisya dva yim eva prakasakam / vathasambhavato 'n yasyai naikam apy astu ka ksatih // atyantam asaktasya dvawam, aparasyaikam,an yasya naikam apiti vastusvabhava esa iti / kaivatra ksatih? atha svatmani kriyavirodha ity ucvate, tad a yuktam ity aha wida svarupam tat taswi tada kaiva virodhita / svarupena virodhe hi sarvam eva praliyate II See Yamakami (1999: 228.26-229.14; 284.n. 270]. The last verse is also quoted in Nya yuvinisca vivivarana (NVV) of Vadiraja Suri. See NVV Hisayasu Kobayashi_13 Page #83 -------------------------------------------------------------------------- ________________ gnyis ni (D; na P) gzhan pa dag la ni // gcig kyang med na ci zhig chad II (630) atyantam asaktasya dvayam aparasyaikam anyasya naikam apiti vastusvabhava esa iti kaivatra ksatih / shin tu nus pa med pa la ni gnyis %D23a5% yin la gzhan la gcig yin zhing / gzhan dag la ni gcig kyang med do zhes bya ba 'di dngos po mams kyi rang bzhin yin pa'i pliyir 'di la chad pa ci yod atha svatmani kriyavirodha ity ucyate | ci ste rang gi bdag nyid la byed pa 'gal ba'i phyir ro zhes brjod na / yada svarupan tat tasya tada kaiva virodhita / svarupena virodhe hi sarvam eva praliyate 1/631//95 gang. tshe de yi rang bzhin ni // de yin de tshe ci zhig 'gal // rang gi %D23a6% ngo bo 'gal na ni // 'di kun thams cad nyams par 'gyur / (631) [PVA 354.1-3] na hi svenaiva rupena kasya cid virodhah, tatha cet, na kincid bhavet svena rupeneti sakalam astamgatam bhavet / chedas tu punar visistotpadanam na ca tenaiva tasyotpadanam/ayam evarthal svatmani kriyavirodha iti / svaprakasarupan tu tasya svarupam na tenaiva virudhyate / rang gi ngo bo dang 'gal ba ni 'ga' yang med do // de lta yin na ni 'ga' (D; 'gal P) yang rang gi ngo bor mi 'gyur bas thams cad 'jig par 'gyur ro // chad pa ni khyad par can du skyed pa yin pas de nyid kyis de nyid skyed pa ma yin te / don nyid %D23a7% don rang gi bdag nyid la byed pa 'gal pa'i phyir ro // rang gsal bar byed pa'i rang bzhin ni / de'i rang gi ngo bo yin pas de nyid dang 'gal ba ma yin no // [PVA 354.3-6] kutas tad iti vaktavya / svahetos tathabhutad iti /% yadio? hetur nasti tada 'yuktam bhavet" nanyatheti nyayah / tata idam parena vaktavyam svaprakasakatvam eva na drsyate / tatta cottaram uktan eva sarvasya svarupena prakasanad iti / de dag las zhes brjod par bya ba yin na / de lta bur gyur pa'i rang gi rgyu las yin no // gal te rgyu med pa de'i tshe mi 'thad par 'gyur gyi gzhan %D23b1% du ni ma yin no zhes bya bar rigs so // des na gzhan gyis 'di skad ces rang gsal bar byed pa nyid ni ma %P28a1% mthong ngo zhes brjod par bya ba yin la / de la ni thams cad du rang gi ngo bos gsal ba yin pa'i phyir ro zhes lan btab zin pa nyid do // IPVA 354.6-10] punar apy ucyate/ yang brjod pa / I 216.18-19. kaivatra ksatih M(17867), NBhu, 'di la chad pa ci yod T; ka vatra ksatih S. ity ucyate S, ity ucyate tad ayuktam ity ala NBhu, zhes brjod na T; iti cet M(17817). Seva S, NBhu; iva M(17867). "SThis verse is quoted in Nyayaviniscayavivarana (NVV) of Vadiraja Suri. See NVV I 216.18-19. kutas tad iti vaktavyam/svahetos tathabhutad iti M(179al); de dag las zhes brjod par bya ba yin na / de lta bur gyur pa'i rang gi rgyu las yin no T. S omits I. 9?MT; ins. sa S. Hisayasu Kobayashi_14 Page #84 -------------------------------------------------------------------------- ________________ tasyas carthantare vedye durghatau vedyavedakau / (PV III 330ab) de yi rig bya don gzhan na II tshor bya tshor %D23b2% byed 'thad par dka' // (PV III 330ab) arthantarabhuta buddhih svaprakasanyatha va bhavet / yadi svaprakasa svarupena prakasate tato 'nyo 'rthas taya prakasyata iti s naprakase tasmin vyapadesas tatha bhavet ! prakasate cet/ so 'pi tathaiva prakasate tadaiveti katham tasya parena prakasanam / na hi tada visesal prakasyaprakasakayoh / don gzhau du gyur pa'i blo rang nyid gsal ba'am / de Ita ma yin par 'gyur / gal te rang nyid gsal ba yin na rang gi ngo bos gsal ba yin no // des na de ma gsal bar des (P; des na D) don gzhan gsal lo zhes bya ba'i tha snyad de Itar mi 'gyur ro // gal te gsal na ni de yang %D23b3% de Ita bu nyid du de'i tshe gsal ba yin pa'i phyir ji Itar de gzhan gyi gsal ba yin/ de'i tshe ni gsal bya dang gsal byed dag khyad par yod pa ma yin no II [PVA 354.11-14] kramena tadvyaparat pratipattivisesas 100 tasyeti cet / tatha hi / gal te de'i byed pa las (P; la D) rim gyis (D; rims kyis P) rtogs pa'i khyad par yod pa yin te / 'di Itar / (D; om. /P) dhaukyamane pradipadau visesas tasya gamyate / tatas tayor dvayos tattvam tathotpado na kim matah //632|| sgron ma la sogs nye ba na // de yi khyad par rtogs pa yin // des %D23b4% na de gnyis de nyid yin II (D; om. 632c P) de Itar skyes par cis mi 'dod // (632) visesah prakasata iti svenaiva rupena tasya prakasanam tatah svarupasyaiva tatha prakasanam / tatah svaprakasanam evante 'pi / khyad par gsal ba zhes bya ba ni de rang gi ngo bo nyid kyis gsal ba yin no // des na rang gi ngo bo nyid de Itar gsal ba yin pa de'i phiyir mthar yang rang nyid gsal ba klo na yin no // [PVA 354.14-17] atha svayam prakasata iti na pratiyate / vyavahara evambhuto na bhavati tata evaml01 ucyate / nanv anubhavanurupo vyavaharah pramanayitavyo na sarvah / atha sarva eva vyavaharah pramanam tatha sati na kincit prativadibodhanaya vaktavyam/ tasmad yatha pratiyate tathabhyupagamah/ 'on te rang nyid gsal ba zles grags pa med do zhe na / tha snyad de %D2305% Ita bur gyur pa ma yin no // des na 'di skad brjod pa yin no zhe na / nyams su myong ba dang mthun pa'i tha snyad tshad mar bya ba yin gyi thams cad ni ma yin nam ci ste tha snyad thams cad tshad ma yin na / de Itar gyur na phyi rol ba khong du chud par bya ba'i phyir 'ga' yang brjod par mi bya bar 'gyur ro // de'i phyir %D2306% ji ltar rtogs pa de Itar klas blang ngo // 09 98mi 'thad par 'gyur T; tada yuktam bhavet S. gal te rang nyid gsal ba yin na rang gi ngo bos gsal ba yin no // des na de ma gsal bar des don gzhan gsal lo zhes bya ba'i tha snyad de Itar mi 'gyur ro T; yadi svaprakasa svarupena prakasate tato 'nyo 'rthas taya prakasyata iti / naprakase tasmin vyapadesas tatha bhavet S, yadi svaprakasa svarupena prakasate tato 'nyo 'rthas taya prakasyate naprakase tasmin vyapadesas tatha bhavet M(179a2). 100pratipattivisesas S, rtogs pa'i khyad par yod pa T; pratipatipattir visesas M(179a2). 101evam M(179a3), 'di skad T; eva S. Hisayasu Kobayashi_15 Page #85 -------------------------------------------------------------------------- ________________ [PVA 354.18-22] nanu samvedanam102 nama na paroksam yuktam tathal03 samvedyam na sarvada tatheti nyayah / samvedyasya paroksatapi yukta / yadi tu sarvada04 samviditam eva, jnanarthayor bhedo na gamyeta105 / tad ayuktam / gal te rig par byed pa zhes bya ba ni Ikog tu gyur pa ma yin par 'thad kyi rig par bya ba ni de Itar thams cad kyi tshe 'gyur ba ma yin no zhes bya bar rigs so // rig (D; rigs P) par bya ba ni Ikog tu gyur pa la (D; om. la P) yang yod par 'thad do // gal te rig pa kho na yin na ni shes pa dang %D23b7% shes bya %P2861% khyad par med par 'gyur ro zle na / de ni mi 'thad do II samvedyatatirekena na nladi pratiyate / asamvedye pratitis cet tadabhave katham bhavet //633// rig bya las ni ma gtogs pa // sngon po la sogs rtogs pa med // rig (D; rigs P) bya min pa rtogs she na // de med par ni ji ltar 'gyur // (633) asamvedyam eva pratipannam iti vyahatam/tatha106 cayam arthah syadapratitam pratitam iti / rig (D; rigs P) par bya ba ma yin pa nyid rtogs so zlies bya bar ni 'gal lo ll de Ita na yang don 'dir 'gyur te/%D24al% ma rtogs pa rtogs so zhes so Il IPVA 354.23-24] athapratiyamanam pratyaksenanumanena pratiyate / tad apy 107 asat / pratiyamanatavgatirekena narthah para iti pakso na tu pratyaksapratitataiveti / anumanapratitir api svarupe pratyaksapratitir eva grahye/ 'on te mngon sum gyis ma rtogs pa rjes su dpag pas rtogs pa yin na de yang mi rung ste / rtogs pa las tha dad pa'i don gzhan med do zhes bya ba'i phyogs yin gyi / mngon sum gyis rtogs pa nyid yin no zhes bya ba ni ma yin no // rjes %D24a2% su dpag pas rtogs pa yang gzung ba'i rang bzhin mngon sum nyid du rtogs pa yin no // [PVA 354.25-29] nanu tatah paro 'pi tatrartho 'sti parena drsyamano 'nyatha va / na / pratityabhavad apratiyamanam astiti kuta etat / anumanenaiva pratiyata iti cet / anumanataiva tarhi na syad arthasya saksatkaranat / asaksatkaraneneti cet / kim idam tac ca nasti tac castititos yuktam / asaksatkaranam pratitir iti ko 'rthah / svarupam cet pratipannam tad eva saksatkrtamlo na ced apratipannam 10 eveti nyayah / gal te de la gzhan gyis mthong ba 'am de Ita ma yin pa de las gzhan pa'i don yang yod pa ma yin nam zhe na /(P; om. / D) ma yin te / rtogs pa med pa'i playir ro // ma rtogs pa yod do zhes bya ba 'di ga las yin / rjes su %D24a3% dpag pa nyid kyis rtogs so zhe na /'o na rjes su dpag pa nyid du mi 'gyur te / don mngon du byed pa'i phyir ro // mngon du byed pas ni ma yin no zhe na / de yod pa yang yin la de med pa yang yin no zhes bya ba 'di rigs sam ci /(D; // P) mngon du byed pa med par rtogs so zhes bya ba'i don ci yin / rang gi ngo bo %D24a4% rtogs so zle na ni / de nyid mngon du byed pa yin la / ma yin no zle na ni ma rtogs pa nyid do zhes bya bar rigs so ll 102 samvedanam M(179a4); samvedana S. 103tatha SM; om. T. 104 sarvada SM; om. T. 109na gamyeta M(179a4), med par 'gyur ro T; na gamyate S. 106tatha S, de lta na T; tada M(179a5). 107 apy S, yang T; om. M(179a5). 108tac ca nasti tac castiti S; tad vasti tad va pastiti M(179a6). 10%aksatkrtam M(179a6); saksatkaranam S 11degapratipannam M(179a6-7); apratitam S. Hisayasu Kobayashi_16 Page #86 -------------------------------------------------------------------------- ________________ [PVA 354.30-355.6] 11tsvarupena pratitan cet saksatkaranam eva tat/ svarupenapratitan cet sarvathasyapratitata //634// rang gi ngo bos rtogs na ni // de nyid mngon du byas pa yin // rang gi (D; gis P) ngo DOS na togs sau // de ni mam kun ma rtogs nyid // (634) svarupena pratite 'pi tad asaksatkrtam yadi / nilarupasya samvitter bhedas tarhi katham12 bhavet //635/1 rang gi ngo bos rtogs kyang de // gal te mngon du byas min na // %D24a5%'o na myong las sngon po yi // rang bzhin ji ltar tha dad 'gyur // (635) pratitibhedad bhedo hi nilader ekarupata / bhinne 'nyasmin katham bledas tadanyasya pramanvitah 1/636/ rtogs pa'i dbye bas tha dad pa // sngo sogs rang bzhin gcig pa nyid // gzhan tha dad pas de las %P29a1% gzhan // tha dad ji Itar tshad can yin // (636) tatsamsargat tathatvan ced aparoksah kuto bhavet / tadekataprapannasya tato bhedah kuto matah //637/1 de dang 'brel pas de nyid na // don gzhan yod par ga la 'gyur // de dang gcig tu gyur ba %D24a6% ni // de las gzhan par ga las 'dod // (637) ni anvayavyatirekabhyam bhedo 'poddhariko na sat na hi pratyaksasamvittir anvayavyatirekayoh //638// rjes 'gro Idog pa dag las ni // tha dad rtogs pa ma yin te ll rjes su 'gro dang Idog pa dag/ mingon sum gyis ni rig (D; rigs P) ma yin // (638) anumanat pratitis cen nanuma 'dhyaksapurvika / tadabhave 'numabhave bhaved andhaparamparal13 1/639// rjes su dpag pas rtogs na min // rjes dpag mngon sum sngon 'gro can // de med rjes dpag med pas na // long ba %D24a7% brgyud par 'gyur ba yin // (639) atha vyapyasya sadbhavo vyapakena vina katham /114 apratitam kathan nama tadalis vyapakam ucyate 1/640/1 11lThese verses (vv.634-637) are quoted in NVVI 295.26-296.6. 112 katham S, ji Itar T; kuto M(179a7). 11 andhaparampara M(17961), long ba brgyud par T; adhaparampara S. 114atha vyapyasya sadbhavo vyapakena vina katham M(179b1), gal te khyab byed med par ni khyab bya yod par ji ltar 'gyur T; vyapyapi hi tadbhavo vyapakena vina katliam S. | 11Stada SM; de yi (= tasya) T. Hisayasu Kobayashi_17 Page #87 -------------------------------------------------------------------------- ________________ gal te khyab byed med par ni // khyab bya yod par ji ltar 'gyur // ma rtogs par ni ji Itar na // de yi khyab par byed par brjod // (640) [PVA 355.7-9) yadi bi tada pratiyate pratityantargatam 116 eva katham arthata / atha na pratiyate katham. vyapakatapratitih | vyapakatvena prak pratitam iti cet / kim idanim anumanena / etatkalata na pratipanna18 tato 'numanam na vyarthamn 119 / katham tarhi pragle vyapakatapratitih / gal te de'i tshe rtogs na rtogs pa'i nang du chud pa nyid las ji Itar don yin / 'on te ma rtogs na ji ltar khyab par byed pa nyid du rtogs / %D24b1% khyab par byed pa nyid du sngar rtogs pa'i phyir ro zhe na / rjes su dpag pas ci zhig (D; om. zhig P) bya // 'di'i dus su ma rtogs pa de'i phyir rjes su dpag pa don med pa ma yi no zhe na /'o na sngar khyab par byed pa nyid du ji Itar rtogs / [PVA 355.10-11] prag idanim pratitir na katham vyapakatagatih 21 / pratitimatrakan tac cet katham vyaptan tad ucyate 1/641// sngon dang da ltar shes pa nyid (D; ni P) // tha dad kliyab byed ji ltar rtogs // de ni rtogs %D2462% pa tsam zhe na // khyab pa de ni ji Itar brjod // (641) 'dhumakara pratitir hi na vina pavakam yadi / pavakapratyayo 'py esa vina pavakam isyate 122 1/642// gal te du ba'i mam par ni // rtogs pa me med mi 'byung na // me yi mam pa 'di yang ni // me med par ni 'dod ma yinr // (642) asat! [PVA 355.12-15] pavakakaryo dhumah katham pratitimatramy tad tatha hi / me'i 'bras bu du ba ji Itar rtogs pa tsam yin zhe na /'di ni ma yin te / 'di Itar sati pavakakaryatve dhumader balyarupata / baliyatvena prasiddhe123 syat tasya pavakakaryata //6431/ me'i (D; me yi P) 'bras bu nyid yin na / dud sogs %D24b3% phyi rol ngo bo nyid // de ni me yi 'bras bur yang 11 phyir nyid du ba grub na gyur // (643) 110pratityantargatam M(179b1), rtogs pa'i nang du chud pa T; pratityam tadgatam S. 1?pratitam S; pratipannam M(17962). 118pratipanna S; pratita M(179b2). 11degvyartham; vyartha S, vyarthyam M(179b2). 120prag M(179b2), sngar T; om. S. 12 na katham vyapakatagatih SM; tha dad kliyab byed ji ltar rtogs T. 122isyate SM; 'dod ma yin (=nesyate) T. 123balyatvena prasiddhe M(179b3); balyatve ca prasiddhe S, phyir nyid du ba grub na Hisayasu Kobayashi_18 Page #88 -------------------------------------------------------------------------- ________________ tad idam itaretarasrayanam avyavasthitavastukam"24 anupanyasaniyam eva/ de'i phyir phan tshun rten pa dngos por rnam par gnas pa can ma yin pa 'di ni nye bar dgod par mi bya ba nyid do // [PVA 355.15-18] anena pratyabhijnajnanam avajnatam / ya aha / pratyabhijnabalad eva vijnanamatrata nirakriyates / tatha hi / 'dis ni ngo shes pa yang khyad du bsad pa yin te / ji skad du ngo shes pa'i stobs nyid kyis rnam %D24b4% par shes pa (D; pa'i P) tsam bzlog pa yin no zhes 'dzer te / 'di Itar / yadi samvedanantarsthah2 pratyabhijna 27 kim arthika / athasamvedano128 'rthatma katham vijnaptimatrata //644// gal te %P29b1% myong ba'i nang gnas na // ngo shes pa yi don ci yin // gal te myong min don bdag na // mnam rig tsam du ji ltar 'gyur // (644) na hi madhyasatta 'rthasya pratyabhijnaya pratiyamana samvedanantargatal29 paroksataya 130 pratiter iti /31 bar na yod pa'i don ngo shes pas rtogs par 'gyur ba ni myong ba'i nang du 'dus pa ma yin te / %D2465% Ikog tu gyur pa nyid du rtogs pa'i phyir ro zhes so // [PVA 355.19-22] tad asat/132 tatba hi / 'di Itar / eva vastunal paroksatayapi pratitih pratityantargatatvam pratityanantargatasyapratiter 33 iti caitat134 pratipaditam /135 Ikog tu gyur par rtogs pa ni // rtogs par 'dus pa dngos nyid ni // rtogs par ma chud (D; ins. // P) rtogs min zhes // (D; om. // P) bya ba 'di yang bstan zin to II apratitamadhyasattam 136 antarena katham pratyabhijneti cet 1 purvaparayoh 137. samanajatiyatvapratitimatrakad eva drsta, tatlaiva bhavisyati kim aparena, lunapunarjatakesanakhapratyabhi jnavat / 124itaretarasrayanam avyavasthitavastukam M(17963), phan tshun rten pa dngos por mam par gnas pa can ma yin pa T; itiretarasrayapavyavasthitavastukam S. 125nirakriyate S; nirakriyeta? M(17963). 120corr. -antarsthal; -antarstha (or -antarstha) M(179b3), -antasthal S. 127M's scribe inserts pratyabhijna in the top margin. 128 atha- M(17963), gal te T; artha- S. 12 samvedanantargata M(17964), myong ba'i nang du 'dus pa T; samvedanan tadgata 13kog tu gyur pa nyid du (=paroksataya) T; -aparoksataya S. 13 pratiter iti / S, rtogs pa'i phyir ro zhes so II T; pratitir iti cet M(179b4). 132tad asat / SM; om. T. 133 pratityanantargatasya- M(179b4); pratityantargatasya- S, rtogs par ma chud T. 134iti caitat M(17964), zhes bya ba 'di yang T; iti cet S. 135This sentence is regarded as a verse by T. 136 apratitamadhyasattam M(17914), ma rtogs pa bar na yod pa T; apratitya madhyasattam S. 137purvaparayol M(17964); purva parayoh S. Hisayasu Kobayashi_19 Page #89 -------------------------------------------------------------------------- ________________ ma rtogs pa bar na yod pa med na / ji Itar (D; Ita P) ngo shes par 'gyur zhe na / snga ma dang phyi ma %D2466% rigs mithun pa nyid rtogs pa tsam kho na las yin par mthong bas / de klo na Itar 'gyur mod / gzhan gyis ci zhig bya ste / bregs pa'i playir sogs (D; sobs P) pa'i skra dang (D; ins. / P) sen mo ngo shes pa bzhin no // [PVA 355.22-23] atha tatra jatyadivisayah pratyabhijnapratyayah 138 / jatir evaiketi pratiyatam tato vyakter ekata na sidhyati / 'on te der ngo shes pa'i shes pa ni spyi la sogs pa'i yul can yin no (D; om. no P) zhe na / spyi nyid gcig yin no zhes (P; ins. /D) %D24b7% ngo shes pa des na gsal ba gcig nyid du mi 'grub po // (D; om. // P) [PVA355.23-25]na ca jatir api madhye vidyate/pramanabhavat /pratyabhijna pramanam iti cet/na/ svarupamatram eva purvaparam pratyabhijnaya nibandlianam iti tad evalambanam pratyabhijnayah 1 na ca tad eva pratyabhijnajnanan 139 madhyarupalanbanam ! madhyarupasyavedanat140 / spyi yang bar na yod pa ma yin te/tshad ma med pa'i phyir ro // ngo shes pa nyid tshad ma yin no zle na ma yin te / snga ma dang phyi ma'i rang bzhin tsam zhig ngo shes pa'i rgyu * mtshan yin pa'i phyir de nyid ngo shes pa'i dmigs pa yin no Il ngo shes pa'i de nyid %D25al% ni bar gyi rang bzhin la diigs pa ma yin te / bar gyi rang bzhin rig pa med pa'i phyir ro // . [PVA 355.25-29]na khalu paroksam adrstam141 alambyate/drstatve ca 142 tadaparoksatvad vijnanam eva/nanu paroksam cet katham vijnanam/yasyam avasthayam asti tasyam aparoksam eva/idanim atitataya paroksatve 'pi na vijnanatvahanih143 / yadi syad arthasyapy arthatvahanih syat / arthasyapy atitatve 'rthatvahanih samasty eveti cet / na tarhi madhyasattayam arthatvam/ tasya apy144 atitatvat / . Ikog tu gyur pa ma mthong ba ni dmigs pa ma yin la/mthong ba na ni Ikog tu gyur pa ma yin pa'i pliyir de shes pa nyid yin no // gal te Ikog tu gyur na ji Itar shes pa yin / gnas %D25a2% skabs gang la (D; na P) yod pa de'i tshe/Ikog tu ma gyur pa nyid do // da Itar 'das pas Ikog tu gyur kyang shes pa nyid ni mi nyams so Il gal te nyams na don gyi don nyid kyang nyams par 'gyur ro // gal te don kyang 'das na don nyid las nyams par 'gyur ba yin no zle na /'o na bar na yod pa de don nyid ma %D25a3% yin te / de ni 'das%P30al% pa'i phyir ro // [PVA 355.29-34] atitatve 'pi paroksatayam apyl45 arthatvam napaiti virodhabhavat / samvedanatvam tv asamviditasyal46 katham iti cet / arthatvam api tarbi katham anarthakriyakarinah / na hy asamviditam arthakriyakaranasamartham / anumanena tasya vedanam!7 pratyakhyatam Ianyena madhye vedane tad eva vijnapatvam / na 138 pratyabhijnapratyayah S, ngo shes pa'i shes pa T; pratyabhi jnadipratyayah M(17965). 13degpratyabhijnajnanam S; pratyabhijnanam M(17966). 149-avedanat S; -asamvedanat M(17966). 141adrstam S; adrstam M(17916). 142 drstatve ca S; drstan ced/M(17966). 143vijnanatvahanih S; jnanatvahanih M(17966). 144apy SM; om. T. 145atitatve 'pi paroksatayam apy SM; 'das pa lkog tu gyur pa yin yang T. 140asamviditasya S; aviditasya M(179b7). 14? vedanam S; samvedanam M(179b7). 140 Hisayasu Kobayashi_20 Page #90 -------------------------------------------------------------------------- ________________ canyena viditatvam pratyabhijnayate / tatas tena sahaikata nasti | pratyabhijnata ekatvaprasiddheh / anumanakaras ca vasanabalad utpatter148 eka eva vijnanatmana / tato vasanata eva sakala akarab parisplutapratibhaso 'pi / 'das pa lkog tu gyur pa yin yang don nyid gtong ba ni ma yin te /'gal ba med pa'i phyir ro Il myong ba med pa ni myong ba yin par ji (D; zi P) Itar 'gyur zhe na / 'o na don byed pa med pa yang don nyid du ji ltar 'gyur / myong ba med pa ni don bya ba byed nus pa ma yin no || %D25a4% de rjes su dpag pas rig pa ni spang zin to // gzhan gyis bar rig na de nyid kyi shes pa yin no // gzhan gyis rig pa nyid ni ngo shes pa yang ma yin te / des na (P; om. na D) de dang lhan cig gcig pa nyid med pas ngo shes pa rgyu nyid du mi 'grub po // rjes su dpag pa'i rnam pa ni shes pa gcig gi (D; gis P) bdag nyid du bag %D25a5% chags kyi stobs las skyes pa yin no // de'i phyir gsal bar snang ba'i mam pa mtha' dag kyang bag chags kyang stobs nyid la yin no // [PVA 356.1-7] nanu vasanaya ekarupatvad akarabhedo vijnananam katham / vasanabhedad bheda iti cet | yadivasana nilapitadyanantabheda vijnanasya janika tadakarataya bahyarthasyasyas 149 ca ko bhedah 'vasaneti hi namamatrakam 150 eva / tad asat / gal te bag chags ngo bo gcig yin pa'i phyir mam par shes pa mnams kyi mam par tha dad par ji ltar 'gyur / bag chags tha dad pa'i phyir tha dad do zhe na / %D25a6% gal te sngon po dang ser po la sogs pa dbye ba mtha' yas pa'i mam par shes pa de'i mam pa can du skyed par byed pa'i bag chags yin na de'i tshe de dang phyi rol gyi don tha dad pa ci yod de bag chags zhes ming tsam du zad do zhe na /(P; om. / D) de ni ma yin te/ vasana purvavijnanakrtika saktir ucyate / tasya amurtatabhavat katham arthasamanata //645/1 ram shes snga mas byas pa yi // nus pa bag chags %D25a7% yin par brjod // de ni lus med yin pa'i phyir // ji ltar don dang mtshungs pa yin // (645) 15lvasaneti bi purvavijnanajanitam saktim amaanti vasanasvarupavidah 152 | arthas tu punar murtarupah sadopadravadayi / bag chags zhes bya ba ni mam par shes pa snga mas bskyed pa'i nus pa yin par bag chags kyi rang bzhin rig pa dag gis rtogs so Il don ni lus can gyi rang bzhin rtag tu nye bar 'tshe ba byed pa yin no // [PVA 356.8-14] nany artho 'pi samviditavasthayam evopadrutinetur na sada / tato vasanabalad udayabhavi pratibhasa upadrutihetur artho veti ko 'nayor bhedali / tad asat / gal %D25b1% te don rig pa nyid kyi gnas skabs na nye bar 'tshe ba'i rgyu yin gyi rtag tu ni ma yin no // des na bag chags kyi stobs las byung ba'i snang ba'am / don nye bar 'tshe ba'i rgyu yin %P30b1% yang rung ste / 'di gnyis la khyad par ci yod ce na / de ni ma yin te / avisese 'pi balyasya spastatvader visesatah / 148utpatter M(17968); utpattar S. 15degcorr, namamatrakam; namamatram S; namamatrakamatrakam M(180al). 15 This sentence is quoted in NBhu. See NBhu 153.7-8: nanu ca uktam --- vasaneti purvajnanajanitam saktim amnanti vasanavida iti/ See Yamakami [1999: 262.11-12; 291.n. 406) 152vasanasvarupavidah SM; vasanavida[b] NBhu. 152 vasanta Hisayasu Kobayashi_21 Page #91 -------------------------------------------------------------------------- ________________ bhavanaya visesena narthasya pratibhasanam //646// phyi rol khyad par yod min yang // bsgoms pa yin ni kliyad par %D2562% gyi // gsal ba la sogs khyad 'gyur phyir // snang ba don gyi ngo bo min // (646) bhavanabalayatatve hi viparitavasanavinivrttau svabliistavasanasamagamasamaye153 'nabhistavinivrttir istasya ca praptir iti mahan esa bhedah / tato buddhirupavasanakrta eva sakalo bhedavabhasah / bsgoms pa'i stobs las byung ba phyin ci log gi bag chags log cing 'dod pa'i bag chags 'byor bar gyur na/ mi 'dod pa Idog cing 'dod pa 'os (D; thob P) pa'i playir 'di ni kliyad che'o // des na tha dad par snang ba mtha' dag ni blo'i ngo bo %D25b3% bag chags kyis byas pa nyid do // [PVA 356.15-23] nanu 154 vasanaya ekavijnanatmabhutatvat prabodhake sati sakalavasanaprabodhad anantapratibhasavijnanodayah syad iti mahad asamanjasam / balyarthabhyupagamelstu na dosah /yaeva sannihito'rthah sa eva drsyate/na/asannilitasyapi darsanabhayupagamat / tatha hi / gal te bag chags mam par shes pa gcig gi bdag nyid du gyur pa yin pa'i phyir sad par byed pa yod na bag chags thams cad sad par 'gyur ba'i phyir mtha' yas par snang ba can gyi mam par shes pa skye bar 'gyur bas 'chol (D; 'thol P) ba chen por 'gyur ro Il phyi %D2514% rol gyi don khas len na ni skyon med de / nye ba'i don gang yin pa de nyid mthong ba yin no zhe na ma yin te / nye ba ma yin pa yang mthong bar khas blangs pa'i phyir ro / 'di Itar / (D; om./P) vipramosali smrter istah kaiscit tu viparitavit156 / asatkhyatih parair anyaih sarvain sarvatra vidyate //647// dran pa (D; par P) brjed par 'dod pa dang // * gas ni log (D; logs P) par rig pa ste // gzhian dag med snang gzhan dag ni // thams cad %D25b5% thams cad la yod 'dod // (647) yesan tavat sarvam sarvatra vidyate tesam samana eva dosah / asatkhyatav api sakalasatpratibhasanaprasangal157 / yasya tu smrtivipramosali tasyapi / re zhig thams cad thams cad la yod pa de dag la ni skyon mtshungs pa nyid do // med pa snang ba la yang med pa thams cad snang bar thal lo // dran pa brjed pa gang yin pa de la yang anekadarsanam purvam kasman nanekadarsanam / samanam etad vijnanavade 'piti na dosavan //158 sngar du ma mthong bas ci'i phyir du ma ma (D; om. ma P) mthong / mam par shes par smra ba la yang de mtshungs%D2566% pa'i phyir nye bar yod pa ma yin no // vijnanam va purvavettam smaryetartho veti ko bhedah59 / viparitakhyatir 153sv(a)bhista- S; svabhista M(180a2). 154nanu S; nanu ca M(180a3). 155bahyartha- M(180a3), plyi rol gyi don T; baliya- S. 15degviparitavit M(180a3), log par rig pa T; viparitacit S. 15?sakalasatpratibhasana- M(180a4), med pa thams cad snang bar T; sakalasapratibhasana S. 15&This is not regarded as a verse by ST. I follow M. 15bhedal S, khyad par T; dosah M(180a4). Hisayasu Kobayashi_22 Page #92 -------------------------------------------------------------------------- ________________ api purvadrste pravartatam anyatha va kin na sarvatreti samanah paryanuyogah / punar api tatra sa eva vasananiyamo vaktavya iti samanam / sngar zhugs pa'i rnam par shes pa dran nam / don yang rung ste / khyad par ci yod / phyin ci log tu snang ba yang (D; ins. // P) sngar mthong ba la 'jug gam gzhan du yang rung ste / ci ste thams cad la ma yin zhes brgal zhing brtag pa mtshungs so // slar yang der bag chags de nyid %D2567% nges par %P31a1% brjod dgos par mtshungs so // [PVA 356.23-28] na ca 160 samanantaravijnanatmabhuta vasanesyate / de ma thag pa'i shes pa'i bdag nyid du gyur pa nyid ni bag chags yin te / patuprakasah purvatmapratibhaso hi vasana /61 tathabhutatmasamvittijanakatvad vina kutah // snga ma'i bdag nyid snang ba ni II gsal zling 'dod (P; dod D) pa bag chags yin // skyed byed myong ba de Ita'i bdag / yin phyir med par ga la 'gyur // prabodliakasyal62 sadbhave dhiyam janma yathayatham/ nilapitadinirbhasasangatanam itiksyate //648// sad byed yod par gyur na blo II sngon po %D26al% dang ni ser po la // sogs pa'i snang ba dang 'brel pa // ji Ita ji Itar skye bar mthong // (648) idam evatreksyate103 purvavijnanam 104 abhimatetarapratibhasam patavadiprakaradhisthitam tatas 165 tadanantaram 160 kalantare va tathabhutam vijnanam udayavat I jagraddrstam svapnapratibhasa janayati 17 yatha / mam par shes pa snga ma mngon par 'dod pa dang gzhan du snang ba la / g-yer (P; ser D) ba la sogs pa'i shes pa snga ma gnas pa dang 'brel te las de'i mod dam dus gzhan du de Itar snang ba'i mam %D26a2% par shes pa skye ste / sad pa'i mthong bas rmi lam gyi snang ba bskyed pa bzhin no !! PVA 356.28-357.1] vyavabitat katham utpattir iti cet/drstali smrtisvapnavijnanadayo168 vyavahitad apiti na drste 'nistan nama / nanu nasau janayaty api tu 169 pranidhanades tad eva pratibhati / na / atitasya pratibhasayogat 170 / atitam api pratibhasamanam drstam iti cet / asatpratibhasata iti ko 'rthah / tadakara pratitir ity ayam eva / tasmad anubhavat smrtir udayamasadayanti tasyaiva Saktivisesam avedayati / sa saktiviseso vasaneti vyapadesyah / 16degna ca SM; om. T. 10 This sentence is not regarded as ab of a verse by S. I follow MT. 162 prabodhakasya M(180a5); prabodhaka ya S. 163idam evatreksyate M(180a6); ididam ... S, om. T. 164 purvavijnanam S; purvam vijnanam M(180a6). 10patavadiprakaradhisthitan tatas M(180a6); patavadiprakaradhistitam tatas S, 8-yer (P; ser D) ba la sogs pa'i shes pa snga ma gnas pa dang 'brel te las T.: 100tadantaram M(180a6); datanantaram S. 107 janayati M(180a6); janayita S. 108smrtisvapnavijnanadayo M(180a6), dran pa dang rmi lam gyi shes pa la sogs pa T; smrtih svapnavijnanadayo S. 169api tu M(180a6), 'on kyang T; atha S. 170-ayogat M(180a7); -abhavat S, med pa'i phyir ro T. Hisayasu Kobayashi_23 Page #93 -------------------------------------------------------------------------- ________________ chod palas ji ltar skye zhe na/dran pa dangrmi lam gyi shes pa la sogs pa(????????P)171 chos (D; chod P) pa las kyang mthong ste / mthong ba mi 'dod ngo zhes bya ba ni ma yin no // gal te de skyed par byed pa ni ma yin te /'on kyang smon pa la sogs%D26a3% pas de nyid snang ba yin no zhe na ma yin te / 'das pa la snang ba med pa'i phyir ro // 'das pa yang snang bar mthong ngo zhe na / med pa snang ngo zhes bya ba pa'i don ci yin / de'i ruam par rtog pa zhes bya ba 'di nyid yin no // de'i phyir nyams su myong ba las de la dran pa skyed par byed la de ni de nyid kyi nus pa'i %D26a4% khyad par 'jog pa yin la nus pa'i khyad par de ni bag chags zhes tha snyad du byed pa yin no // [PVA 357.1-3]ayan ca karyakaranabhava evambhuta upalabdha eva/tato na vasanastitve purvavijnanabhede ca pramanabhavah a nadivasanabhavasya padarthanaditavad!72 eva siddheh / rgyu dang 'bras bu'i dngos po 'di ni 'di kho na ltar dmigs pa nyid do // de'i phyir bag chags yod pa nyid dang / ram shes snga ma'i bye brag la tshad ma med pa ma yin te / thog ma med pa'i bag chags kyi dngos po %D26a5% ni don thog ma med pa'i rgyun can bzhin du grub pa'i phyir ro // karyakaranasantano 'nadir baliyo173 yathiodital / tatha vijnanasantano 'nadih kim iti nesyate //649/1 ji ltar phyi rol rgyu 'bras rgyun // skye ba thog ma med pa ltar // de bzhin rnam par shes pa'i rgyun // thog ma med par cis mi 'dod // (649) [PVA 357.4-7]vasanabhede kin nimittam iti cet / tad asat / bag chags kyi dbye ba la rgyu ci yod cena / de ni ma yin te / asty eva vasanabhedas tannimittasya sambhavat / jnanabhedo nimittam hi tasya bhedas tatah punah //650/7174 de yi rgyu mtshan yod pa'i pliyir // bag chags dbye %D26a6% pa yod pa nyid // rgyu mtshan shes pa'i bye brag ste // de yi dbye ba'ang de las yin // (650) purvapravrttajnanabheda eva vasanabhedanibandhanam, jnanabhedo 'pi tata eva vasanabhedad iti ko dosali sngar zhugs pa'i shes pa'i bye brag nyid bag chags sad pa'i rgyu yin la / shes pa'i dbye ba yang bag chags kyi kliyad par de nyid las yin pa'i phyir skyon ci yod! [PVA 357.7-10] nanv evam itaretarasrayanadosah / tad asad / yatah/ de Ita na phan tshun rten pa'i skyon du 'gyur ro zhe na / de ni%D26a7% ma yin te / 'di Itar na saiva vasana tena janya tasyaiva karanam / 171PUITP31b8 (D45a213AS. padarthanaditavad S, don thog ma med pa'i rgyun can bzhin du T; padarthadina tavad M(18061). . 173'nadir baliyo; 'nadir vahyo S, 'nadibahyo M(18061). 174Cf. SV Niralambanavada 178: na casti vasanabhedo nimittasambhavat tava/ jnanabhedo nimittam cet tasya bhedah katham punah // Hisayasu Kobayashi_24 Page #94 -------------------------------------------------------------------------- ________________ jnanasya yena doso 'yam itaretarasamsrayah175 /1651// gang gi phan tshim rten pa yin // nyes pa 'dir ni thal 'gyur ba // nges bskyed bag chags de nyid ni // shes te nyid kyi rgyu ma yin II (651) api tv anya vasana 'nyavijnanabhedaletur anyah pratyayo 'nyavasanaletuh purvavasanabheda janitah / tato netaretarasrayadosah / 'on kyang mam par shes pa'i bye brag gzhan gyi rgyu bag chags gzhan yin la / sngar gyi bag chags kyi dbye bas bskyed pa'i mam par shes pa gzhan ni bag %D26b1% chags gzhan gyi rgyu yin no ll des na phan tshun rten pa'i skyon med do // [PVA 357.10-14] anyatha 'rthadarsane 'pi samanam etat / tatha hi / de Ita ma yin na / don mthong ba la yang 'di mtshungs so // 'di Itar arthabhedo1? nimittam cet tasya bhedah katham punah / jnanabhedena bhede 'pi 17 prapad anyonyasamsrayah 17' 1/6521/180 don gyi bye brag rgyu yin na II de yi dbye ba 'ang ji Itar yin // shes pa'i dbye bas dbye zhe na // phan tshu rten par 'gyur ba yin // (652) na klaly arthabhedo 'py animitta eva jnanabhedanibandhanan 131 tasyayogat / jnanabhedo nimittam ititaretarasrayadosah / arthabheda evarthabhedasya nimittam 182 iti sutaram asangatam * | athanyo 'rthabhedo 'nyasyarthabhedasya nibandhanam iti so 'py anyasyeti vasanayam api samanam etat / don gyi dbye ba yang rgyu mtshan med %D2662% pa klo nar shes pa tha dad pa'i rgyu ma yin te / de mi 'thad pa'i phyir ro // shes pa'i dbye ba las yin na phan tshun rten pa'i skyon yod do Il don nyid kyi dbye ba'i rgyu mtshan yin no zhes bya ba'i shin tu gsal par ma 'brel pa nyid do // 'on te don gyi dbye ba gzhan gyi rgyu mtshan ni don gyi dbye ba gzhan yin la / de'i %D2663% yang gzhan yin la 'di ni bag chags la yang mtshungs so // [PVA 357.15-22] nanv arthabhedah pratibhasamano bhinatti 183 vijnanam iti yuktam etat / vasana tu katham iti kah pariharah / yadi vasanapi pratibhasate184 'rthavad artha eva seti namainatrakam eva bhidyate / tatralas vasana grahake vyapriyamana186 grahakabhedam eva janayet / na tu gralyasya / tatha hy anubhavad utpanna vasana smrtimatram eva janayanti 17 Sitaretarasamsrayah S; itaretare samsrayah M(180b2). S is better in terms of meter. 176-asrayadosah S; -asrayanadosah M(180b2). 17arthabhedo S; arthe bhedo M(18012). 178 pi M(180b3); hi S. 19 anyonyasamsrayah S; anyonye samsrayahh M(18063). 18degCf. SV Niralambanavada 178cd-179ab: jnanabhedo nimittam cet tasya bhedah katham punah // vasanabhedatas cet syat praptam an yon yasamsrayam / 181-nibandhanan S; -nimittan M(180b3). 182-arthabhedasya nimittam S; -arthabhedanibandhanam M(18063). 183bhinatti M(180b4); bhinna(?na)tti S. 184 pratibhasate S, snang ba yin T; pravartate M(18014). 18tatra S, de la T; nanu M(18014). 180vasana grahake vyapriyamana M(18064), bag chags 'dzin pa la byed pa yod pa ni T; vasanamatragrahake vyapriyamana S. Hisayasu Kobayashi_25 Page #95 -------------------------------------------------------------------------- ________________ drsyate /187 atra pariharah / gal te don gyi bye brag ni snang ba yin pas mam par shes pa tha dad par byed do zhes bya ba 'di rigs kyi / bag chags go ji Itar yin na ci zhig lan du 'gyur / gal te don bzhin du bag chags kyang snang ba yin na / de ni don nyid yin %D2604% bas ming tsam zhig tha dad par zad do II de la bag chags 'dzin pa la byed pa yod pa ni 'dzin pa tha dad pa nyid skyed par 'gyur gyi gzung ba ni ma yin no II de Ita bu'i gzung ba myong ba las byung ba'i bag chags ni dran pa tsam skyed par mthong ba yin no zle na /'di la lan / purvavijnanam evatra vasanety uditam pura / tat tadakaravijnanam janayed bhedakam188 na kim 11653// 'dir ni mam shes snga ma nyid // %D26b5% bag chags yin zhes sngar brjod zin // de yi mnam can shes skyed de // ji ltar tha dad byed ma yin // (653) yatha hi srkhalabandhah skhalitam 189 gatim adavat / abhave 'py atmano drstas tadrupagatikaranah190 11654// dper na lcags sgrog gis bcings pas // 'kliyor po yi ni 'gros byed pa // bdag nyid med kyang de Ita buli // tshul du 'gro ba'i rgyu yin bzhin // (654) vasanabhedato bledo gralyakare 'pi drsyate / abhave 'pi tadarthanamol kamasokabhayadisu //655// 'dod 'jigs mya ngan la sogs la // don de %D2666% dag ni yod min yang // bag chags dbye bas gzung ba yi // mnam pa yang ni tha dad mthong // (655) [PVA 357.23-28] atha tatrapi desakalanyathatmakam bahyam evalambanam sarvavijnananam salambanatvato / yady api tada tatra na prapyate tadaiva tatraiva ma bhud anyadanyatra tu nastiti kim atra pramanan / tatha hi ghato yatra yada nopalabhyate tada tatra nasti na tu sarvatra / atrocyate / ci ste der yang yul dang dus gzhan gyi bdag nyid can plyi rol nyid diigs pa yin te / mam par shes pa thams cad dmigs pa dang bcas pa yin pa'i phyir ro // gal te de'i tshe der thob pa med pas de'i tshe %D26b7% nyid de nyid du med mod / gzhan gyi tshe gzhan na med do zhes bya ba 'di la go tshad ma ci yod / 'di Itar bum pa gang na gang gi tshe ma dmigs pa de'i tshe/ de na med kyi thams cad du ni ma yin no zhe na / 'dir smras pa / ihopalabhyamanasya katham desadinanyata / niladitvena drsyasya kim anyakaratasti vah //656/1 'dir dmigs yul la sogs pa yis // gzhan nyid yin par ji ltar 'gyur // 187See SV Niralambanavada 180-181ab: pramanam vasanastitve bhede vapi na vidwite / kurpid grahakabhedam su grahyabhedas tu kim krtah // samvitt yri ja yamana hi smrtimatram karoty asau / 19 janayed bhedakan M(18065); janayad abhedakam S. 189skhalitam M(18065), 'khyor po yi ni T; styanitam S. 190tadrupagatikaranah M(18065), de Ita bu'i tshul du 'gro ba'i rgyu yin T; tadrupagatikaranam S. 19tadarthanam M(18065); padarthanam S, don de dag ni T. 19 See SV Niralambanavada 108ab: sarvatralambanam bahyim Hisayasu Kobayashi_26 Page #96 -------------------------------------------------------------------------- ________________ sngo %D27al% stsogs nyid du mthong ba la // mam gzhan yod la yod dam ci // (656) : yady anyadeso 'py anyadesatayopalabhyate nilakaro 'pi tatheti samanam etat /193 gal te yul gzhan pa dag kyang // yul gzhan par ni dmigs yin na // sngon po yi ni rnam pa yang // de ltar yin phyir 'di mtshungs so II anyakaratve194 pramanabhavad anyatha neti parihare "nyadeso 'nyatheti samanal pariharah! mam pa gzhan la tshad ma med pa'i phyir gzhan du ma yin %D27a2% no zhes lan 'debs na /yul gzhan du ma yin no zhes lan mtshungs so // [PVA 357.28-30] akare nasti badhanam dese tu badha tena sa eva desayogolo nasti na tv akarah / tatra tarhi niralambanam / tatah sarvam salambanam ity asiddham / mam pa la ni gnod par byed pa med la / yul la gnod pa yod pa des na yul dang 'brel pa de nyid med kyi rnam pa ni ma yin no zhe na /'o na de la dmigs pa med pa des na shes pa thams cad dmigs pa dang bcas pa %D27a3% ma grub po // [PVA 357.31-358.4] nanu salambanatvam tatrapi / yatah / gal te de la yang dmigs pa dang bcas pa nyid de / 'di Itar / desadheyatirekena na yogah kascid iksyate/ tayor alambanatve197 ca jnananalambata katham //657/1 yul dang brten pa ma gtogs par // 'brel pa 'ga' yang mthong ba med // de gnyis diigs na shes pa ni // dmigs pa med par ji ltar 'gyur // (657) desatadadheyakara eva tatra pratibhati tayos ca satyatve 198 kim analambanam rupam / na hi yogo 'paras tayor iti salambanam eva sakalam vijnanam iti 199 / der ni yul dang de la brten pa nyid snang la de gnyis kyang %D27a4% bden pa'i pliyir. dmigs pa med pa'i rang bzhin du ji ltar 'gyur / 'brel pa ni de dag las gzhan ma yin no // des na mam par shes pa thams cad dmigs pa dang bcas pa nyid do zhe na / yadi yoge200 'pi salambam katham praptis tathaiva na / apraptav api salambam iti syad asamanjasam 1/658// gal te / 'brel pa la yang dmigs bcas na // de lta nyid ni cis ma thob // thob pa med kyang diigs %D27a6% bcas zhes // bya ba 'di ni cal col yin // (658) desakalan yathatmakam/ 19This sentence is regarded as a verse by T. 194 anyakaratve M(18067); anyakare S, mam pa gzhan la T. 195desayogo M(180b7), yul dang 'brel pa T; desayogi S. 190tatah S, des na T; tat M(18067). 197alambanatve S; alanatve M(18017). 198 satyatve M(181al), bden pa'i phyir T; sattve S. 199iti S, zhe na T; om. M(181al). Hisayasu Kobayashi_27 Page #97 -------------------------------------------------------------------------- ________________ yadi nasti praptis tatha 'pi salambanam viparitakhyatir api tarhi nasty eveti ablyupagamavirodhah / api ca yatha21 viparitakliyatis tatha sarvam eva bhavatu kim anyatha kalpanayety202 adarsitam evaitad iti nocyate punah203 / gal te thob pa med pa de Ita na yang dmigs pa dang bcas pa yin na 'o na log par snang ba yang med pa'i phyir khas blang dang 'gal lo // gzhan yang ji ltar log par snang ba de bzhin du thams cad 'gyur ba'i playir gzhan du brtags pas ci bya zhes bya %D27a6% ba 'di ni bstan zin pa'i phyir yang mi brjod do // [PVA 358.4-6] badhakapratyayabhavan naivam iti cet / badhakapratyayabhavo 'pi viparitakhyatir eveti na satya badhakata / yatra ca204 kalanyata tatra vasanaya eva205 vyaparah pratiyate narthasya206 / purvanubhavad eva tadakarata navidyamanarthakarapratibhasanam/ gnod par byed pa'i shes (: shas D) pa med pa'i phyir de Ita ma yin no zle na / gnod (: gnad D) par byed pa'i shes pa med kyang log par snang ba yin pa'i phyir gnod pa byed pa bden pa nyid ma yin no ll gang du dus gzhan du gyur pa der ni bag chags nyid kyi byed pa rtogs kyi %D27a7% don gyis ni ma yin no // de'i mam pa ni nyams su myong ba snga ma nyid las yin gyi yod pa ma yin pa'i don gyi mam pa snang ba ni ma yin no // [PVA 358.6-11] atha ksanikam vijnanam katham vasyavasakabhavas tatra 1207 anutpannam na vasyetatito208 'pi na vasakah 1209 sahitayor api parasparam asambandhan210 na vasyavasakabhavah / tad asat karyakaranabhavavisesa eva vasyavasakabhava iti pratipadanat / ksamikanam eva ca sa vidyate na nityanam iti ksanikatvad iti viparitasadhanam etat / ci ste shes pa skad cig ma byed pa'i dngos po yin no // de la ma skyes pa ni bsgo bar bya ba ma yin la 'das pa'i don ni sgo bar byed pa ma yin no // phan tshun 'brel pa med %D27b1% pa lhan cig pa dag kyang bsgo bar bya ba dang/ sgo bar byed pa'i dngos po ma yin no zhe na / de ni ma yin te / bago bar bya ba dang / sgo bar byed pa'i dngos po ni rgyu 'bras kyi khyad par nyid yin no zhes bstan zin to // de ni skad cig ma dag kho na la yod kyi 'rtag pa la ni ma yin pa'i playir skad cig ma yin %D2762% pa'i phyir zhes bya ba'i gtan tshigs 'di ni bzlog pa sgrub par byed pa yin no II [PVA 358.11-12] tatas ca / smrtau grahakabhedo 'nyo na grahyakaravarjjitah / arthas tatra na sattvena tatra sannihitah purah //6591/ des na dran la 'dzin dbye yod // gzung ba'i rnam pa spangs gzhan min // de ni don ni yod min pas // 200 yoge S, 'brel pa la T; yogo M(181al). 201yatha M(181al), ji Itar T; om. S. 202 kalpanaye- S; kalpane- M(181al). 203punah S, yang T; punah punah M(181a2). 204ca S; om. M(181a2). 20Svasanaya eva S, bag chags nyid kyi T; vasanaya eva M(181a2). 206-arthasya SM; don gyis T. 20'T omits danda and inserts it before de la (= tatra). 208vasyetatito M(181a2); vasyeta atito S. 209This sentence is regarded as a half verse only by S. I follow MT for the following reasons: (1) M does not have double danda before the sentence, (2) M's reading has a metrical problem, and (3) this sentence is connected with the next one contextually. 21degparasparam asambandhan S; parasparasambandhan M(181a2). Hisayasu Kobayashi_28 210 Page #98 -------------------------------------------------------------------------- ________________ de lam mdun du nye ba nyid // (659) [PVA 358.13-15) ksanikesu ca cittesu vinase ca niranvaye 1 vasyavasakayor artho na nityatve tu kalpyate 1/6601/ purvaksanad bhavann eva visisto jayate ksanah P12 rjes 'gro med par 'jig na yang // skad cig ma yi sems dag la // bag %D27b3% chags bsgo bya sgo byed kyi // don 'thad rtag pa la ma yin // (660) kliyad par can gyi skad cig na // skad cig snga ma las skye nyid // tatah kalantare tasmad anyat karyam vijayate 1/661// vasyavasakabhavo 'yam naparah213 karyakaranat / 14 des na de las dus gzhan du // 'bras bu gzhan dag rab tu skye II (661) bsgo bya sgo byed dngos po 'di // rgyu dang 'bras bu las gzhan min // [PVA 358.16-18] vinasyata hi vasyeta purvenottaram udbhavat / avasthita na vasyante bhava bhavair avasthitaih //6621815 'jig pa snga mas phyi ma ni // %D27b4% skyed par byed tshe bsgos 'gyur gyi // brtan pa'i dngos la brtan dngos kyis // bag chags sgo bar byed pa med // (662) nityasya hy avikaratvat karyakaranata kutah / rtag pa 'gyur ba med pa'i phyir // rgyu dang 'bras bu ga la yod // avasthito na purvasmad vasanasangam arhati //663// purvavad vasana tasya na syad evavisesatah2? | bhangure purvasadrsyad bhinnatvac casti vasana //664//18 brtan par gnas pa snga ma la // bag chags dang 'brel 'thad ma yin // (663) snga bzlin de la bag chags ni // 21leva S, kho na T; api M(181a3). 2/Cf. SV Niralabamavada 181cd-182: ksanike su ca citte se take ca nivatlieu ve // Vusyavusakayos caivam asahityan na vasana / purvaksanair anutpanno vasyate nottarah ksanah / 213-aparah M(18124); -aparam S. 214M regards this half verse as the first half of the verse. The dislocation continues up to v.679. 215Cf. SV Niralambanavada 184-185ab: ksanikatvad dvayasypi vyaparo na parasparam / vinusvuc ca katham vastu puspate 'n yena nasyatii // avasthita hi vasyante bhava bhavail avasthitaih/ 210nityasya hy avikaratvat S; nityasya cavikaryatvat M(18184). 217-avisesatah M(181a5); -avisasatah S. 218Cf. SV Niralambanavada 185cd-186: avasthito hi prvasmad bhidvate nottaro vadi // purvavad vasana tatra na spad evuvisesatah/ bharigure purvasudrsvad bhinnatvac custi We Hisayasu Kobayashi_29 Page #99 -------------------------------------------------------------------------- ________________ mi 'gyur %D27b5% khyad par med phyir ro // snga ma dang 'dra tha dad phyir // 'jig pa la ni bag chags yod // (664) [PVA 358.19-20] tac canurupyam asty eva ksamikatve 'pi cetasam / purvajnanat tadotpannad uttarasyodayo na kim 1/6651/19 skad cig yin yang sems la ni // de dang rjes mthun yod pa nyid // mnam shes snga mas de bskyed phyir // plyi ma'i blo Itar skye ma yin // (665) nispattiksana220 evasau karyam utpadayet param221 / tenotpadya vinastatve 'py asty arambhah ksanah sthiteh //6661/22 skyes pa'i skad cig de nyid ni !! 'bras bu gzhan dag skyed par byed // %D2766% des na skyes nas zhig na yang // skad cig gnas phyir 'bras bu rtsom // (666) [PVA 358.21-22] niranvayavinasitve 'py223 anurupyasya ka ksatih / na tadiyo 'sti kascic ced dharma uttarabuddhisu //667/1 na samanaparamarsapratyayad ekarupata 824 rjes 'gro med pa zliig gyur kyang !! rjes su mthun la ci zhig gnod // phyi ma'i blo la de tshe ba'i // chos 'ga' yod pa min zhe na // (667) ma yin mtshungs par 'dzin pa yi // shes las rang bzhin gcig pa nyid II yadr syad anurupyac ca godhiyo vasana yada //668// hastibuddhir225 bhavet tatra vailaksanyan na vasana -26 gal te ba %D27617% lang blo yi ni // bag chags rjes mthun de yi tshe // (668) mi mthun phyir na glang po yi // blo 'dir bag chags ma yin 'gyur // visana // 21degCf. SV Niralambanavada 187: naitad asty anurupam tu ksamikate dhivim tava / purvajnanam tv anutpannam karyam narabhate kvacit // 229nispattiksana M(181a5), skyes pa'i skad cig T; nesyate ksana S. 22 para S, gzhan T; ksanam M(181a5). 222Cf. SV Niralambanavada 188: na vinastam na tasyisti nispannasya ksanam sthitih / tenot pannavinustatvan nastyarambhaksano 'pi hi // 223.py M(181a6), kyang T; ya- S. 224Cf. SV Niralambanavada 189-190ab: niranvawavinastatvad anurupwam kutah punah / na tadi yo 'sti kascic ca dharma uttarabuddhisu // samanadharmatum muktva nanurupyam ca vidyate/ 22 hastibuddhir M(181a6); hastibuddhim S. 220Cf. SV Niralambanavada 190cd-191ab: vidi syad anurupyuc ca vasana godhiyo Hisayasu Kobayashi_30 Page #100 -------------------------------------------------------------------------- ________________ [PVA 358.23-25] anyatha vyavadhane 'pi vasana purvadardhyatah /1669/ drdlam avarjakam jnanam vyavadhane 'pi karyakrt / gzhan gyis bar du chod na yang // bag chags suga mas brtan pa'i phyir // (669) brtan pa sgrub byed shes pa ni // bar du chod kyang 'bras bu byed // gajajnanad gajajnanam purvabijat227 pravartate 1/670/1 madhye vilaksanam jnanam jayate vasanantarat / glang po'i shes pas snga ma %D28a1% yi // bag chags las ni mam shes 'jug /(670) bar du mi mthum shes pa ni // bag chags gzhan las rab tu skye // na caikajuananasena vinastah sarvavasanah I/671f228 shes pa gcig ni zhig pa yis // bag chags thams cad 'jig pa min // (671) [PVA 358.26-27] kusumasya vinase hi raga utpadyatam kutah / bijankuradi nalades tadvilaksanatah katham //67211 me tog zhig par gyur na yang // dmar po skye ba ga las yin || %D28a2% sa bon myug sogs chu ba sogs // de dang mi mthun las ji Itar // (672) te 'pi tajjanita eva kramat karyasya karaka" / malisyadidhiyam etat kasmad evamo na vidyate 1/673/1 de las skyes pa de dag kyang !! rim gyis 'bras bu'i byed po nyid // 'di ni ma he la sogs kyi // blo la ci phyir yod ma yin // (673) [PVA 358.28-29] tan na sarvabliya etabliyali sarvakaram samutthitam / jnanam ekaksanenaiva vinasam gantum arhati //674/130 de phyir 'di dag thams cad las // ruam pa kun Idan skye ba yi // shes pa skad cig %D28a3% gcig nyid kyis // 'jig par 'gyur ba 'thad ma yin // (674) tadasrayavinase 'pi sakteh syad asrayo 'parah / na ca ksanikatahanih sakter avyatirekatah 1/675/131 wada // hastibuddhir bhavet tatra vailaksan wun na vasana / 22?purvabijat M(181a6); snga ma yi bag chags las T, purvabajat S. 228Cf. SV Niralambanavada 194ab: tatraiva jnananasena vinastuh sarvavisanuh/ 22'evam M(181a7); eva S. 230Cf. SV Niralambanavada 194cd-195ab: tena saivabhya etabh vah sarvukuram padutthitam // jnanam ekaksanenaiva vinasam gantum arhati/ Hisayasu Kobayashi_31 Page #101 -------------------------------------------------------------------------- ________________ de rten zhig par gyur na yang // gzhan dag nus pa'i rten du 'gyur // nus.pa tha dad ma yin phyir // skad cig nyid ni nyams mi 'gyur // (675) [PVA 358.30-31] vasananam pravalas tu naiva jnanapravaliavat 432 isyate vasanavidbhih saktirupa hi vasana //676/1 bag chags Idan mams bag chags kyi // rgyun ni rnam par shes pa yi // rgyun bzhin %D28a4% 'dod pa ma yin te II bag chags nus pa'i rang bzhin yin // (676) vasanatas ca tajjnanam bhavet teblyas ca vasana 1233 kuryatam tulyam evaite 'nyonyan tu hi234 kadacana 11677|| bag chags las de'i shes skye zhing // de dag kyang ni bag chags yin // de dag phan tshun mnyam par ni // mtshungs pa nyid ni bye ma yin // (677) [PVA 358.32-331 vilaksano'pi hetur yad asti saktyantaratmakah 435 tato vilaksanad dhetoh phalam anyad vilaksanam //678// nus pa'i bdag nyid can gyi rgyu // gang yin mi mthun pa yang yod // %D28a5% de phyir mi mthun rgyu las ni // mi thun 'bras bu gzham 'byung 'gyur 11 (678) tasmat samvrtisaty esa vyatirekena kalpita / na vastutvena 30 tasyah kim karyam anyad asambhavi //6791/237 de phyir Idog par brtags pa 'di // kun rdzob yod yin dngos por ni // ma yin de yi 'bras bu ni // gzhan pa ci playir srid ma yin // (679) [PVA 358.34) yasya tv avasthito jnata jnanabhyasas238 ca sammatah/ na tasya vasanadharo napy asau vasana mata //680/239 231Cf. SV Niralambanavada 195cd-196ab: wady usrayavinase 'pi sakryanaso 'bh yupeyate // ksunikatvam ca hiyeta na carambho 'n watha bhavet / 232Cf. SV Niralambanavada 196cd: vasanunam pravuho 'pi yadi janapravahavat // 233Cf. SV Niralambanavada 197ab: vasanatas tato jiunam na syat tasmac ca vusana / 234(hi) S; om. M(18161). 235Cf. SV Niralambanavada 198ab: nanyo vilaksano hetur yenanyadrk phalam bhavet 236 dngos por (=vastutvena) T; vastutve na S. 237Cf. SV Niralambanavada 198cd-199ab: tusmat samvytisatyaisa kulpita nusti tativatah // na cedrsena bhavena kurwim utpad waite kva cit/ 238 jnanabhyasas M(18162), shes pa goms T; jnanabhasas S. 23degCf. SV Niralambanavada 199cd-200ab: wisya tv avasthito jnata janabh pusena Hisayasu Kobayashi_32 Page #102 -------------------------------------------------------------------------- ________________ gang dag shes phyir brtan pa dang // shes pa goms 'dod pa de yi // bag %D28a6% chags 'dzin par byed min zhing // bag chags su yang de 'dod min // (680) [PVA 358.35) kusume bijapuradeh yal laksady upasicyate240/ tadrupasyaiva samkrantih phale tasyeti vasana 1/681//241 me tog ma du lung ga stsogs // rgya skyegs stsogs kyis bsgyur gang yang // de yi rang bzhin de 'bras la II 'pho ba'i phyir na bag chags nyid // (681) [PVA 359.1-2] yuktyopapannam bi satim prakalpya yad vasanam arthanirakriyeyam / tatha 'pi bahyabhinivesa esa jagad grahagrastam idam samastam //6821242 rigs pas 'thad pa'i bag chags gang yin 'di // rab tu brtags%D28a7% te phyi rol don bzlog pa // de lta na yang phyi rol mngon zhen pa'i // gdon gyis 'gro ba 'di dag thams cad zin // (682) (PVA 359.3] tasmad vibhakta akarah sakalo vasanabalat / bahirarthatvaralitas tato 'nalambana matih //683// de phyir rnam pa'i rnam dbye ba // mtha' dag bag chags stobs las yin // phyi rol don med de yi phyir // blo ni dmigs pa med pa nyid II (683) 24upasicyate M(181b2), SV; upasicyati S. 241Cf. SV Niralambanavada 200cdef: kusume bijapurader val laksady upasicvate II tadrupusvaiva sankruntih pale tasyety avasana // 242Cf. SV Niralambanavada 201: yukt vinupetam asatim prakalpya yad vasanum arthani rukrivevamlusthanivittyartham avadi bauddhair grahamgatas tatra kathan cid anye Hisayasu Kobayashi_33