SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 358 प्रमाणवात्तिक-भाष्यम् 33331 यदि योगेपि सालम्बं कथं प्राप्तिस्तथैव न / अप्राप्तावपि सालम्बमिति स्यादसमञ्जसं // 658 // यदि नास्ति प्राप्तिस्तथापि सालम्बनविपरीतख्यातिरपि तहि नास्त्येवेति अभ्युपगमविरोधः। अपि च विपरीतख्यातिस्तथा सर्वमेव भवतु किमन्यथा कल्पनयेत्यादर्शितमेवैतदिति नोच्यते पुनः / बाधकप्रत्ययाभावानवमिति चेत् / बाधकप्रत्ययाभावोपि विपरीतख्यातिरेवेति न सत्या बाधकता। यत्र च कालान्यता तत्र वासनाया एव व्यापारः प्रतीयते नार्थस्य) पूर्वानुभवादेव तदाकारता नाविद्यमानार्थाकारप्रतिभासनम् / अथ क्षणिकम्विज्ञानं कथं वास्यवासकभावस्तत्र * अनुत्पन्नं न वास्येत अतीतोपि न वासकः / - सहितयोरपि परस्परमसम्बन्धान वास्यवासकभावः। तदसत् / कार्यकारणभावविशेष एव वास्यवासकभाव इति प्रतिपादनात् / क्षणिकानामेव च स विद्यते न नित्यानामिति क्षणिकत्वादिति विपरीतसाधनमेतत्। ततश्च / स्मृतौ ग्राहकभेदोन्यो न ग्राह्याकारवज्जितः / अर्थरतत्र न सत्त्वेन तत्र सन्निहितः पुरः // 659 // क्षणिकेष च चित्तेषु विनाशे च निरन्वये / वास्यवासकयोरर्थो न नित्यत्वे तु कल्प्यते // 660 // पूर्वक्षणाद्भवन्नेव विशिष्टो जायते क्षणः / ततः कालान्तरे तस्मादन्यत्कार्य विजायते // 66 // वास्यवासकभावोयं नापर, कार्यकारणात् / विनश्यता हि वास्येत पूर्वेणोत्तरमुद्भवत् / अवस्थिता न वास्यन्ते भावा भावैरवस्थितैः // 662 // नित्यस्य ह्यविकारत्वात्कार्यकारणता कुतः / अवस्थितो न पूर्वस्माद्वासनासङगमर्हति // 663 // पूर्ववद्वासना तस्य न स्यादेवाविशेषतः / भङगुरे पूर्वसादृश्याद्भिन्नत्त्वाच्चास्ति वासना // 664 // तच्चानुरूप्यमस्त्येव क्षणिकत्वेपि चेतसां / पूर्वज्ञानात्तदोत्पन्नादुत्तरस्योदयो न किं // 665 // र नेप्यते क्षण एवासौ कार्यमुत्पादयेत्परं / तेनोत्पद्य विनष्टत्वेप्यस्त्यारम्भः क्षण स्थितेः // 666 / / निरन्वयविनाशित्त्वे यानुरूप्यस्य का क्षति.। न तदीयोस्ति कश्चिच्चेद्धर्म उत्तरबुद्धिषु // 667 // न समानपरामर्शप्रत्ययादेकरूपता ।--यदि स्यादानुरूप्याच्च गोधियो वासना यदा // 668 // हस्तिबुद्धिर्भवेत्तत्र वैलक्षण्यान्न वासना / अन्यथा व्यवधानेपि वासना पूर्वदाढर्थतः // 669 / / दृढमावर्जकं ज्ञानं व्यवधानेपि कार्यकृत् / गजज्ञानाद् गजज्ञानं पूर्वबीजात्प्रवर्तते // 670 // मध्ये विलक्षणं ज्ञानं जायते वासनान्तरात् / न चैकज्ञाननाशेन विनष्टाः सर्ववासनाः // 671 // कुसुमस्य विनाशे हि राग उत्पद्यतां कुतः। बीजाङकुरादि नालादेस्तद्विलक्षणतः कथं // 672 / / तेपि तज्जनिता एव क्रमात्कार्यस्य कारकाः। महिष्यादिधियामेतत्कस्मादेव न विद्यते // 673 // तन्न सर्वाभ्य एताभ्यः साकारं समुत्थितं / ज्ञानमैकक्षणेनैव विनाशं गन्तुमर्हति // 674 / / तदाश्रयविनाशेपि शक्तेः स्यादाश्रयोपरः / न च क्षणिकताहानिः शक्तरव्यतिरेकतः // 675 / / वासनानां प्रवाहस्तु नैव ज्ञानप्रवाहवत् / इष्यते वासनाविद्भिः शक्तिरूपा हि वासना // 676 / / वासनातश्च तज्ज्ञानं भवेत्तेभ्यश्च वासना / कुर्यातां तुल्यमेवैतेऽन्योन्यन्तु सहि कदाचन // 677 // विलक्षणोपि हेतुर्यदृस्ति शक्त्यन्तरात्मकः / ततो विलक्षणादेतोः फलमन्यद्विलक्षणं // 678 // तस्मात्सम्वृतिसत्येषाव्यतिरेकेण कल्पिता / न वस्तुत्वे न तस्याः किं कार्यमन्यदसम्भवि // 679 // यस्य॑त्ववस्थितो ज्ञाता ज्ञानाभ्यासश्च सम्मतः। न तस्य वासनाधारो नाप्यसौ वासना मता // 680 / / कुसुमे बीजपूरादेः यल्लाक्षायुपसिच्यति / तद्रूपस्यैव संक्रान्तिः फले तस्येति वासना // 681 //
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy