Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 
Catalog link: https://jainqq.org/explore/269721/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ [PVA 373.5) evam paraparikalpitam visesanamo anudya yadi tan nirakriyate ka ivatra dosah/ . de Itar gzhan gyi kun brtags pa'i khyad par rjes su brjod nas / gal te 'gog par byed na / 'di la mi 'thad pa ci yod / anenedam api nirakstam /yad aha / bahirbhavaprasiddhatvat tenanalambana matih / kathan cal sadhyate naisa pakso hi jnayate tada 592 117817/ (See SV Niralambana 57) 'dis ni ji skad du / phyi rol dngos po med pa'i phyir // de yis dmigs pa med 'dod pa // ji Itar bsgrub bya de %D42a6% yi tshe; ; phyogs 'di shes par 'gyur ma yin II (781) zhes gang brjod pa de yang bsal ba yin no // tatha hi593 / 'di Itar / [S. 42] yathanyabodhanasakter naprasiddhe visesane 594 / paksasiddhis tathaiva syad visesanavisesane 1/782/1 (See SV Niralambana 58) dper na gzhan rtogs nus med pas // khyad par rab tu ma grub na // phyogs mi 'grub pa de bzhin du // khyad par khyad par yang 'gyur ro II (782) naprasiddhe padarthe hi vakyarthah sampratiyate / tatpurvakatvat paksas ca vakyarthah sthapayisyate 1/783|| (See SV Niralambana 59) tshig don grub pa med par ni // ngag %D42a7% don rtogs med de ni de // sngon 'gro can phyir phyogs kyang ni // ngag gi don du rnam gzhag bya // (783) matvarthasya sadhyatvam iti sthapayisyata iti / Idan pa'i don bsgrub par bya ba yin no zhes gzhag par bya'o zhe'o // sqoparaparikal pitam visesanam S; paraparikalpitavisesanam M (188b7). 59 kathan ca S; katham hi M (188b7). 592ada S, de yi tshe T; yada M (188b7). 593 As to 'tatha hi', I follow the reading of M (188b7) and T. S puts it in front of v.781. 394 visesane S; visesanam M (18867). Hisayasu Kobayashi_92 Page #2 -------------------------------------------------------------------------- ________________ tad etad asad eva / yenaiva bahyam alambanam asiddham paramarthatah $95 parena kevalam abhyupagatam $596 tata eva nisedhyate /597 bhrantinirasaya sadhanapravitter ity etat S98 pascat prati padayisyate / de ni ma yin te / gang gi phyir don dam par phyi rol gyi dmigs pa ma grub kyi gzhan gyis khas blangs pa tsam 'ba' zhig tu zad ba %D42b1% de nyid kyi phyir dgag par bya ba yin te / 'khrul pa bzlog pa'i phyir sgrub par byed pa 'jug pa yin no zhes phyis ston par 'gyur ro // pramanaprasiddhasya999 tu katham abhavah sadhyah syat / pramanasya badhanadvareneti cet / na, pramanasya pramanena badhanayam anasvasena pramanatocchedaprasangat / na viruddhavyabhicari nama sambhavatitio pratipadayisyamah / tshad mas rab tu grub pa yin na ji Itar med par sgrub par 'gyur / tshad ma la gnod pa'i sgo nas so zhe na / ma yin te / tshad ma la tshad mas gnod na %D42b2% yid brten du med pas tshad ma chad par thal ba'i phyir ro //'gal ba 'khrul pa med pa can // zhes bya ba ni yod pa ma yin no zhes bstan par bya'o // desakaladau drstasyanyatra nisedha iti cet / na, bhrantyabhavatool / gal te mthong ba yul dang dus la sogs pa gzhan du 'gog go zhe na ma yin te / 'khrul pa med pa'i phyir ro // na hi desantaradau yad drstam anyatra kalpyate / bhrantyabhavena tatrasya vithabhavaya 2 sadhanam //7841/003 yul la sogs pa %D42b3% gzhan du mthong ba ni gzhan du brtags pa ma yin te / 'khrul pa med pas der de med par sgrub pa'i don med do II (784) atha kutascic chastrad anyato va pramanabhasad004 anyatrapi oos kalpana / na hi bhrantayo na drsyante / evan tarhi / 'on te bstan bcos 'ga' zhig gam tshad ma Itar snang ba gzhan las gzhan du yang rtogs pa yin te / 'khrul pa ma mthong ba ni ma yin no zhe na / de Ita na ni 'o na ni // pramanadrste ya bhrantir desadau kvacid eva sa / nivartyate pramanena bhrantav eva tu ka 'ksama //7851/ tshad %D1204% mas mthong na 'khrul gang yin // 595M omits /. 596M omits I. 59?M omits /. 598ity etat S; iti M (189al). 599-prasiddhasya S; -siddhasya M (189al). 600sambhavatiti S; sambhaviti M (189a2). 601bhrantyabhavat M (189a2), 'khrul pa med pa'i phyir ro T; pragabhavat S. 602 vrthabhavaya M (189a2); vithabhavasya S, viksabhavasya S. 603T does not regard this passage as a verse. 604pramanabhasad M (189a3), tshad ma Itar snang ba T; pramanabhavad S. 60Sanyatrapi M (189a3), gzhan du yang T; anyatra S. Hisayasu Kobayashi_93 Page #3 -------------------------------------------------------------------------- ________________ de ni yul sogs 'ga' zhig tu // tshad mas bzlog par bya ba yin // 'khrul pa nyid ni ji ltar bzod // (785) ya hi kadacid bhrantih sa nivartyate / ya606 punar atyantam 607 sa kin na nivartayitavya / tannivartane mahan purusakarah / res 'ga' 'khrul pa gang yin pa de bzlog par bya ba yin na / gtan 'khrul pa de bzlog par bya ba ma yin nam ci / de bzlog na skyes bu'i bya ba %D42b5% chen por 'gyur ro // nanu sa 'nyatra badhakapramanopadarsanena nivartayate / yacostu sada bhrantir eva sa kathan nivartayitavya / badhakabhavac ca katham salo bhrantir ity ucyate / tad apy asat / yato badhako nama nasty eva / tatha hi / gal te de ni gzhan du gnod pa'i tshad ma nye bar bstan pa'i bzlog par bya ba yin na / rtag tu 'khrul pa nyid gang yin pa de go ji Itar bzlog par bya / gnod par byed pa med pa'i phyir de 'khrul par yang ji ltar brjod ce na / de yang ma yin te / gang gi phyir gnod par %D42b6% byed pa zhes bya ba ni med pa nyid do // 'di Itar / badhakah kin taducchedi kim va grahyasya hanikrt / grahyabhave jnapako va trayah paksah parah kutah 1/7861/ gnod par byed pa de gcod pa'am / 'on te gzung ba 'jig byed dam // gzung ba med par shes byed yin // phyogs gsum las gzhan ga la yod // (786) yadi badhako badhyapratyayabhavam karoti tadalambyasyall va / tada "12 tajjatam ajatam va/ gal te gnod par byed pa gnod par bya ba'i shes pa'am / de'i dmigs pa med %D42b7% par byed pa de'i tshe de skyes pa'am ma skyes la / ajatasya kathan tena tasyabhavo vidhiyatam / na jatu kharasongasya dhvamsah kenacid ahitah //787/1 ma skyes pa de ji ltar na / de yi dngos po med par skyed // ma skyes ri bong rva la ni // 'gas kyang 'jig par byed pa med II (787) jatasyapi na bhavasya tathabhavo vidhiyate / GOM (189a3); ins. tu S. bulatyantam S; asanti S. GO(r)kin na S, ma yin nam ci T; punar na M (189a3), kin S; 609 ya S; yada S. 61degkatham sa S; sa katham M (189a4). olltadalambyasya M (189a4); tadalambasya S. 61?tada S, de'i tshe T; om. tada M (189a4). Hisayasu Kobayashi_94 Page #4 -------------------------------------------------------------------------- ________________ tad asti hetoh tan nasti badhakad iti sahasam //788/1 de bzhin skyes pa'i dngos po yang // med pa byed pa yod ma yin // rgyu las de yod gnod byed las // de med ces bya byung %D43a1% rgyal ches II (788) [S 374; S. 431 yady ajato 'sau613 bhavah kena tasyabhavah kriyate / daivaraktah kimsukah ka etan puna614 ranjayati / gal te de mi skyes na dngos po med pa yin pas gang gis de med par byed de / rang bzhin gyis dmar ba'i king shu ka 'di yang kha bsgyur dgos pa ni ma yin no ll atha jatah karanat tatha sati yatha jatah tathasti katham tatras vinasavesah / tatha satiolo tad eva nastam tad eva sad iti mahadasamanjasam / 'on te rgyu las skyes na / de Ita yin na ji Itar skyes pa de Itar yod pas ji Itar de la 'jig pa 'jug / %D43a2% de Itar gyur na de nyid ni zhig pa yang yin la de nyid yod pa yang yin no zhes bya ba ni 'chal ba chen po yin no // atha yatha na jatas tatha vinasyate / tatha sati / 'on te ji Itar ma skyes pa de Itar 'jig na / de Ita yin na/ anyarupena jatasya yady anyena vinasyata / nilader anyapitadirupenastu vinasyata //789/1 gzhan gyi ngo bos skyes pa dag / gal te gzhan gyis 'jig na ni // sngon sogs ser po la sogs pa // gzhan gyi ngo bos%D43a3% 'jig par 'gyur // (789) na ca tasya tadrupam iti ta eva daivaraktah / tena ca rupenasauol? pascad vinasyate 'tha sarvada / de ni de'i rang bzhin ma yin pa'i phyir / de nyid ni rang bzhin gyis dmar ba yin no // de'i ngo bos kyang de phyis 'jig gam /'on te thams cad kyi tshe yadi pascad vinasyeta purvam tadrupata bhavet 1/79011 gal te phyi nas 'jig na ni / sngar de'i rang bzhin can du 'gyur / (790) 61% yady ajato 'sau M (189a5), gal te de mi skyes na T; yadi jato 'sau S. 614etan puna M (189a5); enan adhuna S. 61 Statra M (189a5), de la T; om. tatra S. 61C/sati S; M (189a6). 617rupena- M (189a6), NVV; svarupena- S. S counts the sentence beginning with the word 'svarupena-' as a half part of the verse 790. However, even if we accept the reading of S, there remains a metrical problem. Here I follow the reading of M, T and NVV and do not regard this sentence as a half verse. Hisayasu Kobayashi_95 Page #5 -------------------------------------------------------------------------- ________________ tena rupena jatasya katham pascad vinasanam/ tadaiva tena rupena jatam pascad vinasyate 1/791// de yi ngo bor skyes pa ni // ji Itar phyi nas 'jig pa yin // %D43a1% de yi ngo bo de tshe nyid // skyes pa phyi nas 'jig par 'gyur // (791) pascat tadrupanastitve daivaraktah sa kimsukah / purvam evasya nasas cet karanad eva tat tatha //792|| phyi nas ngo bo de med na // rang bzhin gyis dmar king shu ka / 'di ni sngar nyid 'jig ce na // de rgyu nyid las de Itar 'gyur // (792) nasakena param karyam kim asyeti nirupyatam / de la 'jig pos bya ba gzhan // ci yod ces ni nges par rtogs // etad alambanavinase 'pi samanam / tatha hi / 'di ni dmigs pa 'jig pa la yang %D43a5% mtshungs so // 'di Itar / yatha sa jatas tenasya rupena na vinasanam / yatha na jatas tenapi rupena nal8 vinasasnam 1/793// 'di yi ji Itar skyes pa yi // rang bzhin des ni de mi 'jig / ji Itar skyes pa ma yin pa'i // rang bzhin des kyang 'jig ma yin II (793) vyarthakatvad asakyatvat pramanenapratititah / asyarthasya kathan na syat kalpanapi sacetasam 1/794// mi nus phyir dang mi dgos phyir // tshad mas grub pa med pa'i phyir // sems dang Idan pa don 'di ni // rtog pa tsam du'ang ji ltar %D43a6% 'gyur; / (794) athalambnabhavam jnapayati badhakah / tad apy asat / 618rupena na M (189a7); na rupena S. Hisayasu Kobayashi_96 Page #6 -------------------------------------------------------------------------- ________________ 'on te gnod par byed pa dmigs pa med par shes par byed pa yin na de yang mi rung ste / yadasau drsyate bhavas tadabhavo na vidyate p19 yada na drsyate bhavo 'darsanan tasya badhakam 1/7957| gang tshe dngos de mthong gyur pa // de tshe med par rtogs pa yin // gang tshe dngos po mthong min pa / de tshe ma mthong de'i gnod byed II (795) tada bhavaprasiddhau ca nabhavah savisesanah / visesanaprasiddhau ca bodhasaktih katham tava //796// de tshe dngos po ma grub na // med pa khyad par bcas%D43a7% mi 'gyur // khyad par rab tu ma grub na // khyed la med rtogs ji Itar min II (796) visesanam athanyatra 20 siddham atranuvadavat / bhavarupam hi tat tatra nabhavasya visesanam 1/797/1 'on te gzhan du grub pa yi // khyad par rjes su rjod byed na // de dngos rang bzhin yin phyir der // , med pa yi ni khyad par min // (797) tad evanyatra nastiti yady evam pratipadyate / [S 44] tathaiva prati pannasya nisedho 'sya kimarthakah 1/798// de nyid gzhan na med do zhes // gal te de Itar sgrub byed na / de lta nyid du rtogs %D43b1% pa de'i; / 'gal ba la ni don ci yang 11 (798) anyatha prati pannasya tatha 'pi na nisedhanam / praguktam etad eveti na punah punar ucyate 1/7991/ de Itar min na rtogs yin pa // de lta na yang 'gag med 'gyur // 'dir ni sngar bshad zin pa'i phyir // yang nas yang du mi brjod do II (799) . . na drsyate yada bhavah tada na syan nisedhanam / smrtyavyakrtya tatrasya kriyate cen nisedhanam 1/800/1 gang tshe dngos po mthong med pa // de tshe 'gag par 'gyur ma yin // gal te der ni dran pa yis // bzung %D43b2% nas de ni 'gog cena // (800) 61degS, omits 795ab. 62degathanyatra S, M(189b1); athanyah (syat) S. Hisayasu Kobayashi_97 Page #7 -------------------------------------------------------------------------- ________________ smrtyanurupagrahane621 na kathancin nisedhanam / smrtya 'svarupagrahane(r)22 nabhavasya visesanam //801// dran pas rang bzhin bzung na ni // ji Ita bur yang 'gag pa med // dran pas rang bzhin min bzung na // dngos po med pa'i khyad par min / (801) atha smrtau 623 vikalpe va yad eva pratibhasate / tat tavanmatram evasti bahyarupam na vidyate 1/802// 'on te dran dang rnam rtog la // gang zhig snang bar gyur pa de // de tsam nyid du yod pa de l/ phyi yi ngo bo yod min na /(802) evam tarhi / %D43b3% de lta na ni 'di 'o na // lokapratitav anyatra yad bahyam iti bhasate / tat tavanmatram evasti na tu tat tattvam iksyate 1/8031/ 'jig rten rtogs dang gzhan dag la // phyi rol zhes byar snang ba gang // de ni de tsam nyid yod kyi // de nyid du ni rtogs pa med II (803) pratitimatram alambo na tu tad bahyam iksyate / svapnadipratyayebhyo 'sya visesagrahanam na hi //804// rtogs pa tsam nyid dmigs pa de // phyi rol du ni rtogs pa min // rmi lam la sogs rtogs pa la // 'di ni khyad par bzung ba%D43b4% med; / (804) pratitimatrakad asya vasanabalanirmitato24 / na visesapariccheda ity analambana matih //805/1 bag chags stobs kyis sbrul pa'i phyir // 'di ni rtogs pa tsam nyid las // khyad par yongs su bcad min pa // de phyir dmigs pa med par 'dod // (805) kathan tarhi badhyabadhakabhavapratitih / 'o na ji ltar gnod bya dang gnod byed kyi ngo bo grags she na / 62 svarupagrahane M (18962), rang bzhin bzung na ni T; -anurupagrahane S. 022'svarupagrahane M (189b2), rang bzhin min bzung na T; svarupagrahane S. 623smrtau S; smrto S. 624vasanabalanirmitat M (18963); vasanabalanirmitan S; vasana ca na nirmitan S. Hisayasu Kobayashi_98 Page #8 -------------------------------------------------------------------------- ________________ pratiyamanasyaikatvam bhavinaropya tatra ca/ badhakapratyayapate tanmadhye badhakasthitih 1/806/0025 rtogs bzhin par ni 'byung 'gyur dang // gcig pa nyid %D43b5% du sgro btags nas // de la gnod byed shes pa ni // de yi bar du byung gyur na // gnod par byed pas mam par gzhag / (806) badhako yadi nayam syad evam eva bhaved ayam / avicchinnas tatas chedakaranam 626 badhako matah //807|| gal te gnod byed 'di med na // rnam par chad pa med pa 'di // de bzhin kho nar 'gyur ba yin // de'i phyir chad rgyu gnod byed 'dod // (807) tatha hikalantarasthayita sakalasya2 bhavasya tatkalamadhya eva yada 'parasvarupanirupanaparah [S 375] pratyayo bhavati tada tena vicchinnam purvakam alambanam pratyayo va 'dhyavasayavisayah628 / tena sa badhako vyavasthapyate / . tathahi yady ayam2 nasyat tada 'vicchinnam eva purvakavijnanalambanam bhaved anyakalavat / tato 'nvayavyatirekabhyam badhakena vichinnam iti gamyate / evam vinasyavinasakabhava: alambyalambanabhavas ca / tatha hi / 'di Itar gang gi tshe dus %D43b6% gzhan du gnas par brtags pa'i dngos po'i de'i tshe dus kyi bar nyid du gzhan gyi rang bzhin nges par brtags pa lhur len pa'i shes pa byung ba de'i tshe sngar gyi rtogs pa'i yul des rnam par bcad pa ni gnod par zhen pa'i yul yin no ll des na de gnod par byed par rnam par gzhag go // %D13b7% 'di Itar gal te 'di ma byung na de'i tshe dus gzhan du rnam par shes pa snga ma'i yul mam par ma chad par 'gyur ba yin no // de'i phyir rjes su 'gro ba dang Idog pa dag las gnod par byed pas rnam par bcad do zhes rtogs so I gzhig bya 'jig byed dang dmigs pa'i dngos po yang de %D44a1% bzhin no // 'di Itar / parokse bhavitam arthe viniscitya ghatadike / tadakarodayajnanan(30 tadalambanatasthitih //808// Ikog gyur bum pa la sogs la // rnam nges 'byung 'gyur dngos po la // de yi ram can shes skyes na II de tshe dmigs pa nyid du 'jog /(808) 62ST translates it by spending five sections. 620chedakaranam M (18964), S, chad rgyu T; ced akaranam S. 62?dus gzhan du gnas par brtags pa'i T; kalantarashayita sakalasya S, kuraamunay aust u Ut). M may not read this as "sakalasya", though, so far, ). Mmay not read I have not reached a conclusion as to what it is. Judging from the T's reading, 'gnas par brtags pai, it should be something related to the word "kalpana va 'dhyavasayavigayah S; va vadhyavasayavisayah M (189b5). 62 oyady ayam S, M (18965); ya(t) svayam S. 63degtadakarodayajnane M(189b6); tadakarodayajnanan S, tadakarodayan jnanan S. Hisayasu Kobayashi_99 Page #9 -------------------------------------------------------------------------- ________________ tatha svaccham sphatikavaj jnanam yo yas tatropaciyate031/ tam tam akaram asadya tac cakast tatha tatha 1/809/1 shes pa shel Itar rab gsal ba // de bzhin gang gang nyer gnas pa // de de'i rnam pa la brten %D44a2% nas; da de lta de Itar rab gsal ba II (809) [S 45] paroksas 32 tavad astiti kutascid agamad anumanato va 'vasitah / svacchan ca vijnanam / yadi na syad ayam arthah pariplavenaiva633 kevalam kim asti kim atra nastiti / paridrste carthatmani plavamana iva tiram asadya sthiribhavati tena tadalambanam iti vyavasthapyate / tatha hi / re zhig Ikog tu gyur pa yong ngo zhes lung 'ga' zhig gam rjes su dpag pa las nges pa yin no // rab tu gsal ba'i mam par shes par gal te 'di med par ma gyur na ni / ci 'dir yod dam /'on te med ces don de yongs su 'khyam pa 'ba' %D44a3% zhig tu 'gyur ro // don gyi bdag nyid mthong ba yin na 'khyam pa 'gram du phyin pa Itar brten par 'gyur ro // des na dmigs pa yin no zhes mam par gnas so // 'di Itar // cintavyaprtacetas kah plavamanena cetasa / idam tada drstam iti purvadTste sthiribhavet //810// sems ni yongs su phyo ba yis // sems pa'i byed pa dang ldan sems // 'di ni de tshe mthong ngo %D44a4% zhes; / sngon mthong na ni brtan par 'gyur // (810) drstasrutavismetam hi vikalpayan934 kim kim drstam tatra prapancakathayam srutam veti paryanvesanaparo yada yathasrutadikam abhimukhikaroti tadabhimukhibhute 35 sthiratvena tatra plavamanata iva030 parityaganimittam alambanataya vyavasthapayatiti lokavyavaharah / mthong ba dang thos pa brjod de rnam par rtog pa dag ci der mthong ba'am / gtam gyi spros pa thob pa ci zhig ces tshol ba la phyogs pa na gang gi tshe ji Itar thos pa la sogs pa mngon du byed pa de'i tshe brtan pa nyid du mngon du gyur pa de la 'khyam %D44a5% pa yongs su gtong ba'i rgyu mtshan gyi dmigs pa med pa nyid du rnam par 'jog par byed do zhes bya ba ni 'jig rten gyi tha snyad yin no // tattvam eva kim evam cet na bhavaty asya vastunah / 63 tatropaciyate M (18966); tatrapaciyate S. 65%paroksas M (18966), Ikog tu gyur pa T; aparoksas S. 633 pariplavetaiva S, M (18966); pariplavenaiva S. 634 vikalpayan S; kalpayan M (189b7). 635-abhimukhibhute S, M (189b7); -abhimukhikrte S. 636iva M (189b7); om. iva S. Hisayasu Kobayashi_100 Page #10 -------------------------------------------------------------------------- ________________ na pratyaksanumanabhyam apratiter avastuta //811// gal te dngos 'di'i de nyid ni // de Itar ci ste min zhe na II ma yin mngon sum rjes dpag gis // ma rtogs pas na dngos nyid min // (811) na tavat paroksasya satta pratyaksena pratiyate / tadabhavad anumanamo api neti kutah638 / sati paroksavastusadbhave639 tadalambanata pratyaksasya sidhyet / salambanatayan 640 ca pratyaksasya vastusambaddham sidhyati / tato 'numanam tatpratibaddhavastulingodayad vastu gamayati / tato 'numanaprasiddhavastuvisayatvat salambanam pratyaksam 1 tato vastusambandho 'numanasya / tato vastugatir iti cakrakam avyavasthapi 041 bhaved iti na vastupratipattisambhavah / re zhig mngon %D44a6% sum gyis ni Ikog tu gyur pa yod par rtogs pa ma yin no ll de med pa'i phyir rjes su dpag pas kyang ma yin no II ci'i phyir zhe na / Ikog tu gyur pa'i dngos po yod par grub pa yin na mngon sum de la dmigs par grub la / mngon sum dmigs pa dang bcas pa yin na yang dngos po 'i 'bral pa %D44a7% grub cing de las ni de dang 'brel pa'i rtogs kyi dngos po las skyes pa'i rjes su dpag pas dngos po go bar byed pa yin no // de'i phyir rjes su dpag pas rab tu grub pa'i dngos po yul yin pa'i phyir mngon sum dmigs pa dang bcas pa yin la / de la rjes su dpag pa'i dngos po dang %D44b1% 'brel pa yin zhing de las dngos po rtogs pa'i phyir 'khor lo lta bu gnas pa med par ram par gnas par 'gyur ba'i phoir dngos por rtogs pa srid pa ma yin no // evam apratipanne hi vastuny upagamah param/ pramanarupavijnanat purvasamvittisambhavat(r)42 1/812/1 de Itar dngos po rtogs byed pa // med par khas blangs 'ba' zhig yin // tshad ma'i rang bzhin shes pa las // sngar %D14b2% rig yod pa yin pa'i phyir // (812) tatpratityanusarena visesanavisesyata / maya prak pratyayadidam43 tadrupamarsavarjanat(r)44 1/81311 rtogs pa de yi rjes 'brangs te // khyad par khyad par can nyid yin // de yi rang bzhin ma brtags par // nga'am khyod kyis sngar rtogs pa // (813) 637tadabhavad anumanam S, de med pa'i phyir rjes su dpag pas T; tadanumanam M (190al). 638 kutah S; kramah Sq. 639 paroksavastusadbhave M (190al), Ikog tu gyur pa'i dngos po yod par T; paroksapratitau sadbhave S. 640salambanatayan S, M (190al), dmigs pa dang bcas pa yin na T, nalambanatayan S. 64lavyavasthapi S; (190amThere seems to be a discrepancy between Mand S here. However, I cannot show M's reading clearly. 642 purvasamvittisambhavat S; purvasamvitti vastu(?)sambhavat S. 643prak pratyaya- S; prakapratyaya M (190a2). 644tadrupamarsavarjanat S; tadrupam arthavammanat S. Hisayasu Kobayashi_101 Page #11 -------------------------------------------------------------------------- ________________ tvaya va punar amarse (45 katham astv asya vedanam/ evam nirupanayan cet sa tatha nasti tattvatah //8141/ de ni phyi nas ram brtags na // ji lta bur na de rig ces // gal te de Itar rnam dpyod na // de nyid du na de Itar de // (814) nasty eva tatra ko doso yatah paryanuyujyate / badhyabadhakabhavas cet pratityoh parapurvayoh //815// %D44b3% med na med nyid gang gis na // brgal zhing brtags 'gyur 'dir skyon ci // gal te snga phyi shes pa yi // gnod bya gnod byed ngo bo ni // (815) svapratitau kasya646 doso yena paryanuyujyate/ atmanam eva kim kascid anuyunjan pravedyate 1/816// rang nyid rtogs na gang gis na // brgal zhing brtag 'gyur skyon ci yod // 'ga' zhig bdag nyid kho na la II brgal zhing rtog pa rig gam ci // (816) bhrantir eva kutas tasya647 natma paryanuyogabhak 048 / bhrantitve 'vasite(r)49 tatra 65deg karananvesanena kim //817// %D4464% de yi 'khrul nyid ga las zhes // bdag la brgal brtag rten ma yin // 'khrul nyid nges pa yin na der // rgyu btsal bas ni ci zhig bya II (817) paro 'pi pratipadyeta 1 yadaivam652 suparisphutam653 / tada so 'pi na vakty eva kuto me bhrantir idnsiS4 1/818// gang tshe gzhan yang de lta bur // shin tu gsal bar rtogs byed pa // de tshe de yang nga 'di Itar // 'khrul pa ga las zhes mi smra // (818) [S. 46] yada hi bhrantisambhave svayam paramarsavatah punar asau nivartate nedam rajatam iti tada kim atmanah paryanuyogam kascit karoti ) katham aham aprati panne 645amarse S; amase(?) S. 646kasya S; kasya kasya M (190a3). 04?kutas tasya S; kutas tatasya M (190a3), kramas tasman S. 648natma paryanuyogabhak S, M (190a3); natmopamatvayogabhak S. 64% vasite S, M (190a4); vasite S 65degtatra M (190a4), der T; tv atra S. 651pratipadyeta S, M (190a4); prati padyaita S. 6S2yadaivam S; yadaiva S. 653 suparisphutam S; svaparisphutam S. 652(r)drsi S; idrsi M (190a4). Hisayasu Kobayashi_102 Page #12 -------------------------------------------------------------------------- ________________ rajate tadvisesanam abhavam pratipadye i visesane caprasiddhe kathan 655 tadvisesanam paroksam janiyam / yena mama paksadoso na bhavet / parapratipadane 'py evam eva / gang %D4405% gi tshe 'khrul pa srid pa na rang nyid ram par rtog pa dang Idan pas 'di ni dngul ma yin zhes de slar log pa de'i tshe / gang gis nga'i phyogs skyon med par 'gyur ba ji ltar na dngul ma rtogs par de'i khyad par can dngos po med pa rtogs par 'gyur ba'i khyad par rab tu ma grub na yang de'i khyad %D44b6% par can Ikog tu gyur pa ji ltar shes pa yin/ shes pa bdag nyid brgol zhing rtog par byed pa 'ga' yang yod dam ci / gzhan la sgrub pa na yang de bzhin no // nanu tatra satyarajatadarsane sambhavati bhrantih / iha punar na kincid drstam iti kuto bhrantih / etad uttaratra pratipadayisyamah/ gal te der ni bden pa'i dngul mthong bas 'khrul pa srid na / 'di na 'ga' yang mthong ba med pa'i phyir gang las 'khrul %D44b7% par 'gyur zhe na/ 'di ni 'og nas bstan par bya'o // apica / bhrantis cet paramarthena kathancid avagata kim idanim bhrantikarananvesanaprayasena /yadi karanam nasti bhrantir eva na bhavet656 / gzhan yang gal te don dam par 'khrul pa mnam pa ci zhig Itar rtogs na nga 'khrul pa'i rgyu tshol ba'i ngal bas ci zhig bya / gal te rgyu med na 'khrul pa nyid du med 'gyur ro zhe na [S 376] naitad asti / de ni med de karane sati na bhantih paramarthe 'pi karanam / sakaranatvad bhrantis cet tavapistam vihanyate //819/1958 rgyu yod pas na 'khrul pa min // don dam%D45a1% pa la 'ang rgyu yod nyid // gal te rgyur bcas phyir 'khrul na // khyed kyi 'dod palang nyams par 'gyur // (819) na karanam astity eva bhantih / anyatha sarva bhaved bhavato bhrantih / abhrantav api paryanuyogena bhavitavyam eva kuta iyam659 bhrantih / tathapratiter iti cet / bhrantav api samanam "1 etat / abhrantipurvika bhrantis cet 1 yadi kathancid abhrantir nama nasty eva karanabhavat kin nu062 bhrantya bhavitavyam / bhavatu katham pratyetavya / abhrantiviparyayena hi bhrantir iti vyavasthapyate / samanam itaratrapi bhrantiviparyayenapy 65 kathan M (190a5); kathan tadvisesane caprasiddhe kathan S. 650bhavet S; bhavati M (190a6). 6?tavapistam M (190a6), khyed kyi 'dod pa'ang T; tadapistam S. 658M omits // here. It is rare in M to end a verse without II. 659iyam S, M (190a6); iva S. 000-pratiter S, rtogs pa'i phyir ro T; -pratitir M (190a6). 661samanam S, M (190a7); na manam S. 662 kin nu S; kin na S, M (190a7). Hisayasu Kobayashi_103 660 Page #13 -------------------------------------------------------------------------- ________________ abhrantir iti / rgyu yod do zhes bya ba de tsam gyis ni 'khrul pa ma yin te / de lta ma yin na khyed cag gi thams cad 'khrul par 'gyur ro // ma 'khrul pa 'di ga las zhes%D45a2% ma 'khrul pa la yang brgal zhing brtag par bya ba nyid yin na // de ltar rtogs pa'i phyir ro zhe na / 'di ni 'khrul pa la yang mtshungs so // 'khrul pa ni ma 'khrul pa sngon du 'gro ba can yin no zhe na / gal te rgyu med pa'i phyir mam pa ci zhig Itar ma 'khrul pa zhes bya ba med pa nyid las ci'i %D45a3% 'khrul pa med par 'gyur ram/yod mod ji ltar rtogs bya ste / 'khrul pa ni ma 'khrul pa las bzlog pas mam par gzhag par bya ba ma yin no zhe na / gzhan la yang mtshungs te / ma 'khrul pa yang 'khrul pa las bzlog pa yin pa'i phyir ro // atha vidhirupenabhrantir 3 na tu bhrantiviparyayena / bhrantis tu badhake sati / tato viparyayad evabhranter bhrantir 64iti / tad ayuktams / gal te ma 'khrul pa ni sgrub pa'i %D45a4% tshul nyid kyis yin te / 'khrul pa las bzlog pa ni ma yin te / 'khrul pa ni gnod par byed pa yod na yin no II des 'khrul pa ni ma 'khrul pa las bzlog pa kho nas yin no zhe na / de yang mi rung ste / vidhirupena yad drstam tat tad eva666 tathesyate 667 / na bahye vidhir astiti bhrantis tatreti niscayah /1820/1 sgrub pa'i tshul du mthong ba gang // de nyid de Itar rtogs pa yin II phyi la sgrub pa yod %D45a5% min pa // de phyir de la 'khrul par nges // (820) atha yatra karanam sa bhrantir iti nocyate / ya bhrantih sa karanam vina na bhavatiti. / evan tarhi savisesano hetuh / 'on te gang la rgyu yod pa de 'khrul pa yin no zhes ni mi smra ste / 'khrul pa gang yin pa de'i ni rgyu med par mi gyur ro zhes brjod do zhe na / de Ita na ni 'o na khyad par dang bcas pa rgyu yin par 'gyur ro // bhrantikaranasadbhavad bhrantir bhavati nanyatha / jnate ca bhrantarupatve tatkaranaviniscayah /821/1 'khrul pa'i rgyu ni yod pa las // 'khrul 'gyur D45a6% de lta min par min // 'khrul pa'i rang bzhin shes na yang // de rgyu rnam par nges pa yin // (821) 66&vidhirupenabhrantir M (190a7), ma 'khrul pa ni sgrub pa'i tshul nyid kyis T; vidhirupena bhrantir S. 664-abhranter bhrantir S; -abhrantir S. 66 tad ayuktam M (190a7), de yang mi rung ste T; tad apy asat S. 666tat tad eva S; u n tad eva S. From the metrical point of view. there should be 4 vowels here like Sand probably M. However, I cannot read the last word 667tathesyate M (190b1); tatheyate S. Here T translates isyate as rtogs pa yin. 66&bahye vidhir S; bahyavidhir S. Hisayasu Kobayashi_104 Page #14 -------------------------------------------------------------------------- ________________ arthasaMvedanacintA] pratyakSam 349 ekattvAropeNa pravartata iti| tadanurodhAtkriyAkArakavyavasthA na prmaarthtH| evamAkAropi na phlaadhigtivyaapkH| adhigatistu sklaakaarvyaapikaa| tato bhedavyavasthA prmitiprmaannyoH| paramArthatastvAkAra eva prakAzamAnaH prmitiH| tasmAdAkAraH pramANamarthasamvedanaM phalamavyatiriktameva phalaM pramANAtato vA prmaannmiti| tathA coktN| savyApAra pratItattvAtpramANaM phalameva sat / 2. svasaMvedanaphalam athavA svasamvittiH phlnycaatr| ubhayAbhAsasya vijJAnasya svasaMvedanameva phlN| nanvarthasamvedanaM phalamarthArthI loka iti| atrocyte| lokasyArthAthitA'yuktA yadAnArthasya vedanaM / na jAtu cidadRSTerthe lokasyArthitvasambhavaH // 625 / / zruto hi paramparayA dRSTa eva / 9. vijJaptimAtratA (1) arthasaMvedanacintA (ka) arthasaMvidnanu nIlAdirarthaH samvedyata ev| kthmsmvidrthsy| atra prynuyogH| kArtha saMmviH yadevedaM pratyakSa prativedanam / tadarthavedanaM kena,tAdrUpyAd vyabhicAri tat // 321 // yadi pratiniyatamvedana pratividitamvA tadA sAkArajJAnamevArthavedanamiti vyapadezamAtrame kevlN| natvarthasya vedanaM sidhyati / atha tAdrUpyAdevArthasya vedanantayAbhUtamarthamantareNa tAdUpyasyAbhAvAt / n| vyabhicArAt kezamazakAdiSu / / atha sonumavaH kvAsya tadevedaM vicaaryte| yadyaryasambandho nAsti tadA kosAvanubhavaH, anubhUyamAnaniSThatvAdanubhavasya / kathaM . kezAdyanubhavastaimirikasya / nanu kazcidarthaniSTha eva dRshyte| tdevedmbicaaryte| dRzyatAmarthasyati ca na dRshyte| arthasyAdarzanAt (1) yadi codayamAtrAdarthasamvedanaM cakSuSopi vedanaM taditi prAptaM tata utpatteH2 (0)ma tathaivAnumAnAtkAryadarzanAdanumIyaterthastathA cakSurapitadvedanaM tadeva tadAkAraM kalpyatAM / bahirdezA * B. Ti-pratiniyataM vedanaM pratividitamvA vedanaM viditayormadhyapadalopAH / * B. Ti-anenAsmAkaM mate'rthasyajJAnaM nAsti bhinnaakaaraajnyaanaadrthaanumaanaa| B. Ti-tathA kAryAt cakSurapi kAraNamanumIyate yasyAkAraH tasya kAraNasyAnumAna- miti cet cakSurapi nIlAkAraM k...| - ( - Page #15 -------------------------------------------------------------------------- ________________ 350 pramANavAttika-bhASyam [ 3 / 324 kAreNa bahireva kalpyata iti cet| kindarpaNamukhAkAreNa taddezasya mukhasya klpnaa| tataH sakalamevAtmasthaM mukhavatprativimbarUpeNa pratibhAtIti kalpanIyaM / TH __sarUpayanti tat kena sthUlAbhAMsazca teNavaH // 322 // aNava eva yadi viSayastataH sthUlAbhAsavijJAnamiti sArUpyAbhAvAtkathambiSayo vijJAnasya / vRkSAdipiNDagrahaNavad bhrAntame (va) bhavet / varNAkAratayA sarUpayantIti cet| n| varNavyatirekeNa saMsthAnAbhAvAt / varNAtmakasaMsthAnavattve sthUlatava praaptaa| atha sthUlatA grhnndhrmH| varNastu graahydhrmH| bahuSu gRharamANeSu sthUlamiti bhavati vypdeshH| na sa pratyekaM prmaannussu| nIlAditA tu pratyekamato'sau graahydhrmH| yadyevantathA saantraannaamnntrtvgrhaannbhraantirev| nAviSayatayAntarasyAmi pratibhAsanAditi cet / yadyevaM sarvasAmopAkhyAvirahalakSaNaM nirupAkhyamiti bhAva evaantrsy| tato nirantarameva vastu priklpniiyN| nirantarasyAyogAditi cet / nahi vastu sAvayavaM yuktaM / vijJAnavat niravayavameva vastviti prmaannuprsiddhiH| n| prtibndhaabhaavaat| pratyakSabAdhitotvAcca pratijJAyA etdyukt| pratyakSamantareNa caanumaanaabhaavaat| sthUlaM sUkSmopacayarUpameveti cet / datamatrottaraM prAgiti na punrucyte| nde tannArtharUpatA tasya sttyaavybhicaarinnii| tatsaMvedanabhAvasya na samarthA prasAdhane // 323 // . . artharUpatA satyapi vyabhicAriNI |tto na bhAvanArthasamvedanamiti sidhyti| nahi vyabhicaraneva saadhytyvybhicaaraarthtvaatsaadhnaarthsy| vyabhicAriNopi sAdhanatve sarvaH sarvasya sAdhanambhavet / astitvena vyavasthAnaM sAdhanaM / vyabhicArastu kadAcidasau nAstyapIti nAstitvaM paakssikmaakssipti| tadidamastittvamitaraccaikadaikatra viruddhN| tasmAnnIlAdirUpatA mAtrAdeva vijJAnasyArthasAdhanatA netykaantH| api ca samvedanAnAmarthAnAJca sArUpyA - teSAM parasparaM smvednbhaavH| na hi santAnAntarasamvedanasarUpamapi vedakaM vedymvaa| tatsAruSyatadutpattI yadi saMvedyalakSaNaM / saMvedyaM syAtsamAnArthe vijJAnaM samanantaraM // 324 // yadi yata utpadyate sarUpaM ca tena tasya vedanaM tadA tahi anantaravijJAnaM tulyaviSayaM viSayaH ." syAt / yadA pUrvakamapi nIlAkAramuttaramapi tataH samanantarAdudayavat / tadA pUrvakasya sarUpakatvA'dudayakAraNatvAcca viSayavattvaM prsktN| atha yata utpattimAnIlAdika AkAraH sa tasyAkAravAn vissyH| samAnaviSayavijJAne tu ya AkAraH sa na samanantarAdanyathA nIlAkArasamanantarAtpItavijJAnaM na syAt / tato lagyate (?)bhavati nIlAdyAkAraH samanantarapratyayakRta iti na tasya . viSayatvaM / / apare vyaacksste| nIlasamanantarAdya dA savikalpakaM nIlAkAramudayamAsAdayati tasya sa pUrvako viSayaH syaadaakaarkaaritvaattsy| tadapyasaviSyata eva smaraNasya samvedana - B. satyAmvA vybhicaarinnii| 2 B. Ti-santAnAntaravartinAmarthAnAM sajAtIya paTAnAM na ca teSAM parasparaM samvedanamasti / jJAnAnAM sAdRzyepi na vedanaM tadevAha nahIti / Page #16 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA ] ... pratyakSam 351 viSayattvameva vijJAyate c| tathA hi sakalo lokaH1 smaraNAdarthavedanaM lakSyate / anusaranasmAtsAkSAdAnirIkSate/ sakalameva smaraNamarthAnubhave pravarttamAnamupalakSyate yadA na smRtiviprmossH| tatazcAnubhavaviSayattvamasyaSyata ev| na cAbhyupagama eva dossaay| kiM ca / niviSayametatsmaraNamasya kiM vissycintyaa| atra kramaH / yadbhAvanAbalAsyeSTA (?) tamupajAyate pUrvakAnnIlAnubhavAttasya sa pUrvako viSayaH praaptH|| kathantasya samanantaramiti cet| tAdRzasyAparasya samAnajAtIyasya smvednsyaantraalbhaavino'bhaavaat| kathantajjanakamiti cet / dttmtrottrN| vyavahitamapi janakamiti pratipAditametat / athavA vikalpAkAra eva bhAvanAtaH spaSTAkAra eva bhAvanAtaH spaSTAkArajanako viSayaH syaat| tatastata AkArAnnArthasya vyvsthaa| bhAvanAbalAdeva samAnajAtIyAdayamAkAro yajjAtIya iti nyAyAdavatiSThata iti nArthaparikalpanAyAM nyAyaH tasmAtsamananta (vijJAnameva vissyH| evantarhi / (kha) dRzyadarzane pratyAsattivicAraH idaM dRSTaM zrutaM vedamiti yatrAvasAyadhIH / sa tasyAnubhavaH, saiva pratyAsattivicAryate // 325 // dRzyadarzanayoryena tasya tatsAdhanammataM / tayoH sambandhamAzritya draSTureSa vinizcayaH // 326 // yadi nizcayAdarthavyavasthA nizcayaH kila naarthaadnytr| nahi samanantarapratyayAdayamiti nizca yH)| api tvaviSayo'yaM mamAnubhavo na samanantarapratyayaviSaya iti| na yarthAnubhavamantareNArtha iti nizcayo yuktH| anubhvaanusaaritvaannishcysy| ' __ atrocyte| anubhavAnnArthavyavasthA kintahi tadanusAriNo nishcyaaditi| tadetadAyAtamartha ekaH panyAnaM na prtipdyte| tenAkRSyamANo dvitIya iti mhddbhutN| tathA hi| sAkSAdutpattimAnarthAtpratyayo yaH sa nekSate / tamarthamaparastasmAnnyUnopItyatisAhasaM // 626 / / anubhavAnusArI nizcayastato nizcayAdevAvagamyatAmarthAnubhavosau na svarUpamAtrasyeti / anyathA tathaiva nizcayo bhavediti cet / tdetdst| nanvanubhava eva na jJAyate kasyeti kathamanubhavAnusAritvaM prasidhyati / kutastahi nizcaya iti cet| abhyAsAdeveti pratipAditaM / / sopyabhyAso'nubhavAdeveti kuto vipriitnishcyH|| aympyprihaarH| yata evaM sati na kasyacidviparItanizcayaH syAd dRzyate c| tasmAdayuktametat / nanvAlocanamAtramavivekakAri tato nishcyaadevaarthaanrthvivekH| yadyevaM nizcayopi na vivekakArI syaat| nahi dvicandrapratyaya ekcndrnishcykaarii| athAbhyAsAnizcayo viveksaadhnN| na(1)abhyAsasyAhetukatvAt / pratiniyatAnubhave hi tanniyato'bhyAsaH satyatAM yAyAt (?) / artha ityapi nizcayorthakriyAkAritvAbhiprAya eva / sA cArthakriyA prtibhaasaantrmev| na ca prtibhaasaatprtibhaasaantrsyaanudyH| tasmAnna nishcyaadrthvyvsthaa| ' idaM vAkyaM ca bhottbhaassaantre| tad darzanaM matam 4 Page #17 -------------------------------------------------------------------------- ________________ 352 pramANavAttika-bhASyam . [ 3 / 328 ..... ydpyuktN| atha "so'nubhavaH kvaasyeti| tatrApyucyate / AtmA sa tasyAnubhavaH sa ca nAnyasya kasya cit / - pratyakSaprativedyattvamapi tasya tadAtmatA // 327 // . svarUpasya hi padArthAnAM kAraNamantareNa notpattiriti kAraNaprazno yuktimaan| tata etditi| kvApamiti tu kaH prshnaarthH| tathA hi| kvAyamanubhava ityukte yadA pratyucyate punaH / arthetadApi praznaHsyAt sorthaH kvetyanavasthitiH / / 627 / / krIDanakaprazna evamvidha iti cet / kasmAtparyavasAnasya drshnaat| tathA hi sorthaH kvA bhUmau / sA kvAevameva dRzyate iti na punaH prynuyogH| yadyevamarthasyAdarzanAdanubhavopi svarUpevasthita evameva dRzyatAmiti kimaadhaarklpnyaa| anena SaSThyarthaparyanuyogopi prtyuktH| tadAha / "sa ca nAnyasya kasyacit / " kathaM tahi pratyakSaprativedyooM nirAkartuM shkyH| tathA hi| pratyakSeNa nIlaM pazyanti tdvntH|| naarthsyaadrshnaadityuktN| tadAkArataiva pratyakSavedyA na vytiriktorthH| tadAkAra evaM nIla iti vyavahriyate nAnyaH / tasmAnnIlAtmako'nubhavo nIlAnubhavaH zilAputrakasyazarIramiti ythaa| na hi SaSThyartha ityeva bhedH| yathAkathaJcidasya bhAvAt / / athavA sa kathaM pratyakSonubhavo yadi tasyAparonubhavo nAsti / na svarUpagatenaivAnubhavena sutarAM prtyksstaa| pararUpe pratyakSatA'yogAt / nahi tdruupmnysy| tathA cet| anya eva bhavet / athavA'parokSaM vijJAnaM yasyAnubhavaH so'rtho bhaviSyati / yadyevamAtmA sa tasyAnubhavaH / anytraavedymaantvaat| bhavatu ko doSa iti cet| "sa ca nAnyasya / " yadyAtmA'rthasya syAdanyasyApi tathaiva bhavediti sarvvastaddI bhvet| na cAnyasya tthaa| nanu pratyakSeNa vedyate naatmnaa| na / tadeva rUpaM pRthagvyavasthApya kalpanayA tathA vypdeshH| tasmAdananyasamvedyo nIlAdyAtmavAnuH vH|| athavA yadyartho nAnubhUyate phimidaM bhirdeshsmbddhtyaa'nubhvgocrH| aatmaivaanubhuuyte| cittmevaanubhuuyte| kathaM bahirdezatA / ' sa ca naanysy| tatosau kuto bhirbhuutH|| athavA''tmA sa Atmaivedamarthamiti bhavatopyabhyupagamAt / tasya cAnubhavaH sa ca nAnyasya api tvAtmana eva tadvayatiriktasyAbhAvAt / (athavA tatsa iti cet / n| prtykssprtivedytvaat| yatastadAtmanaiva pratyakSaprativedyatvaM naanythaa| bAra nanvAtmavAdaH prsktH| na (1) citraakaarsmvednaat| avidyAvazenotpattiH samvedanameva * tt| nAtmavAda upyogii| nirAtmakattvantu vA rAgAdiprazamAnukUlamiti na dossH| etadevottareNa drshyti| RACK..in / nAnyonubhAvyastenAsti tasyA nAnubhavo prH| 13 tasyApi tulyacodyatvAtsvayaM saiva prakAzate // 328 // buddhayA yonubhUyate sa nAsti prH| yathAnyonubhAvyo nAsti tathA niveditaM / tsyaa| stahi paro'nubhavo buddhrstu| na(1) tatrApi grAhayagrAhakalakSaNAbhAvaH / paraM hi samvedanasvarUpe'ra vasthitaM kathaM prsyaanubhvH| sAkSAtkaraNAdikaM prtyaakhyaatN| tatsamvedanAnupraveze ca tayo__ rekatvameva syaat| tathA ca svayaM saiva prakAzate na tataH para iti sthitaM / .. 15-i-MAR . .. Page #18 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA] pratyakSam 353 kathantahi yoginAM prcittprtipttiH| etaduttaratra prtividhaasyte| tasmAtsvayameva. svarUpaprakAzakatvAttathA bhvti| evantahi svarUpAnubhava ityastu kathaM nIlAnubhava iti khyaatiH| atraah| (ga) nIlAdyanubhavaprasiddhiH nIlAdirUpastasyAsau svabhAvonubhavazca sH| nIlAdyanubhavAt khyAtaH svarUpAnubhavopi san // 329 // nIlarUpatvAnnIlAnubhava na tu niilsyaapronubhvH| shuddhsyaanubhvsyaabhaavaat| yo hi yadavyatiriktaH sa tadrUpeNaiva vyvhaarvissyH| tathA hi yadi zuddhaH syAttathaivAdhyavasIyate / vyatirekaH svarUpepi dRzyate na tatastathA // 628 // . nIlAnubhava iti yathA khyAtistathaivAsau nIlasvarUpatayA'nubhavarUpatayA bhavatIti yuktaM / na ca vyatirekavyapadezamAtrakAdeva bhedaH / vyatirekavyapadezo hi yathA kathaJcidvAsanAbalAdati bhavannupalabhyata iti praakprtipaaditN| nanu nIlaM kathamAtmarUpaM prkaashyti| nahi prakAzyA ghaTAdayaH pradIpAdinAM svprkaashkaaH| Atmani kriyA virudhyte| na hi saivAsidhArA tayaiva cchidyte| atra prihaarH| prakAzamAnastAdAtmyAtsvarUpasya prakAzakaH / yathA prakAzobhimatastathA dhIrAtmavedinI // 330 // (avedyavedakAkArA svAtmani kriyAvirodha iti kutaH prmaannaadvgtN| nahi dRSTAntamAtrAdarthasya prsiddhiH| samIhitasya viparyayepi dRSTAntasya pradIpasya smbhvaat| yadi ghaTaH pradIpena bAhayAtmanA prkaashyte| pradIpopi tathAbhUtenApareNeti na prynuyogH| na ca ghaTopi pradIpena prkaashyte| api tu tathAbhUtasyaiva tata utpttiH| atha pradIpopyapareNa cakSurAdinA prkaashyte| na / cakSarAdeH sakalaghaTAdisAdhAraNatvepi cakSuSi masAtyapi pradIpamapekSate prakAzakaM ghaTastathA pradIpopi syaat| atha ghaTa utpadyata eva tathA prakAzanantu tasya ckssuraadibhiH| evantahi / aprakAzepi bAhayethe yathA dIpAtprakAzanaM / vyapadezasya viSayazcakSurAderapISyatAM // 629 / / yathA tatastathAbhUtarUpotpattAvapi pradIpAtpradIpAbhivyakto ghaTa iti vypdeshH| tathA cakSurAdikAdapi tathotpattyaiva vypdeshH|| atha dvayamapi prakAzakaM ghaTAdeH, pradIpAdestvekameva / evnthi| ekaM kasyacidanyasya dvayameva prakAzakaM / yathA sambhavatonyasya naikamapyastu kA kSatiH // 630 // atyantamazaktasya dvayamaparasyakamanyasya naikamapIti vastusvabhAva eSa iti ko vAtra ksstiH| atha svAtmani kriyAviroSa ityucyte| yadA svarUpantattasya tadA kaiva virodhitA / svarUpeNa virodhe hi sarvameva pralIyate // 631 / / 45 Page #19 -------------------------------------------------------------------------- ________________ pramANavAttika-bhASyam [ 3 // 331 nahi svenaiva rUpeNa kasyacidvirodhaH, tathA cet na kiJcid bhavet svena rUpeNeti sakala. mastaMgataM bhvet| chedastu punaviziSTotpAdanaM na ca tenaiva tsyotpaadnN| ayamevArthaH svAtmani kriyAvirodha iti| svaprakAzarUpantu tasya svarUpaM na tenaiva virudhyte| kutastaditi vaktavyaM svhetostthaabhuutaaditi| yadi sa heturnAsti tadA yuktambhavet nAnyatheti nyaayH| tata idampareNa vaktavyaM svaprakAzakattvameva na dRshyte| tatra cottaramuktameva sarvasya svarUpeNa prkaashnaaditi| punrpyucyte| tasyAzcArthAntare vedya durghaTau vedyvedko| ... arthAntarabhUtA buddhiH svaprakAzAnyathA vA bhvet| yadi svaprakAzA svarUpeNa prakAzate, / tatonyorthastayA prakAzyata iti* nAprakAze tasmin vyapadezastathA bhavet / prakAzate cetsopi tathaiva prakAzate tadaiveti kathaM tasya pareNa prkaashnN| nahi tadA vizeSaH prakAzyaprakAzakayoH / krameNa tadvayApArAtpratipattivizeSastasyeti cet| tathA hi| . DhaukyamAne pradIpAdau vizeSastasya gmyte| tatastayoIyostattvaM tathotpAdo na kimmtH||632|| vizeSaH prakAzata iti / / svenaiva rUpeNa tasya prakAzanaM tataH svarUpasyaiva tathA prakAzanaM / tataH svaprakAzanamevAntepi / atha svayaM prakAzata 'iti na prtiiyte| vyavahAra evambhUto na bhavati tata evaM, ucyte| nanvanubhavAnurUpo vyavahAraH pramANayitavyo na srvH|| atha sarva eva vyavahAraH pramANaM tathA sati na kiJcitprativAdibodhanAya vaktavyaM / tasmAdyathA pratIyate tthaabhyupgmH| . nanu samvedana-nAma na parokSaM yuktaM tathA samvedyaM na sarvadA tatheti' nyaayH| samvedyasya parokSatApi yuktaa| yadi tu sarvadA samvivitameva, jJAnArthayorbhedo na gmyte| tdyukt| samvedyatAtirekeNa na nIlAdi pratIyate / asamvedye pratItizcettadabhAve kathambhavet // 633 // asamvedyameva pratipannamiti vyaahtN| tayA~ cAyamarthaH syAdapratItaM pratItamiti / athApratIyamAnaM pratyakSeNAnumAnena prtiiyte| tdpyst| pratIyamAnatAvyatirekeNa naarthH| para iti pakSo na tu prtykssprtiittveti| anumAnapratItirapi svarUpe pratyakSapratItireva praa|| nanu tataH paropi tatrArthosti pareNa dRzyamAno'nyathA vaa| n| pratItyabhAvAda' pratIyamAnamastIti kuta ett| anumAnenaiva pratIyata iti cet| anumAnatava tahi na syAdarthasya saakssaatkrnnaat| asAkSAtkaraNeneti cet| kimidaM tacca nAsti taccAstIti yuktaM / asAkSAtkaraNaM pratItiriti korthH| svarUpaM cetpratipannaM tadeva sAkSAtkaraNaM na cedapratItameveti nyaayH| kRta tipaya svarUpeNa pratItaJcetsAkSAtkaraNameva tt| svarUpeNApratItaJcetsarvathAsyApratItatA // 634 / / . B Ti-samviditaM 2 B Ti-anumAnaviSayAtire (ke)Na nArthaH bAhyaH / athavA nArtha iti pratyakSapratItirevAsti nArtha iti nAdaro viSayaH 3 B Ti-pazcAdAtmanApi dRzyate Page #20 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA ] pratyakSam kato 355 svarUpeNa pratItepi tadasAkSAtkRtaM ydi| nIlarUpasya samvitterbhedastahi kathambhavet // 635 / / pratItibhedAd bhedo hi nIlA derekruuptaa| bhinnenyasminkathambhedastadanyasya pramAnvitaH // 636 / / tatsaMsargAttathAtvaJcedaparokSaH kuto bhavet / tadekatAprapannasya tato bhedaH kuto mataH // 637 / / anvayavyatirekAbhyAM bhedopoddhAriko na san / na hi pratyakSasamvittiranvayavyatirekayoH // 638 // anumaanaatprtiitishcennaanumaadhyksspuuvikaa| tadabhAvenumAbhAve bhaveda dhaparamparA // 639 / / 4 vyApyasyApi hi tadbhAvo vyApakena vinA kathaM / apratItaM kathannAma tadA vyApakamucyate // 640 // .. yadi hi tadA pratIyate pratItyatargatameva kthmrthtaa| atha naM pratIyate kathaM vyaapktaaprtiitiH| vyApakatvena prAk pratItamiti cet / kimidaaniimnumaanen| etatkAlatA na pratipannA, tatonumAna na vyarthe / kathantahi vyApakatApratItiH / prAgidAnI pratItirna kathaM vyaapktaagtiH| pratItimAtrakantaccetkathaM vyAptantaducyate // 641 / / dhUmAkArA pratItihi na vinA pAvakaM yadi / pAvakapratyayoppeSa vinA pAvakamiSyate // 642 / / pAvakakAryo dhUmaH kathaM prtiitimaatr| tdst| tathA hi| sati pAvakakAryatve dhuumaaderbaahyruuti|| bAhyatve ca prasiddha syAttasya pAvakakAryatA // 643 // tadidamitiretarAzrayaNavyavasthitavastukamanupanyasanIyameva / anena pratyabhijJAjJAnamave. jnyaatN| ya Aha pratyabhijJAbalAdeva vijJAnamAtratA niraakriyte| tathA hi| yadi samvedanAntasthaH pratyabhijJA kimarthikA / athAsamvedanorthAtmA kathaM vijJaptimAtratA // 644 / / nahi madhyasattArthasya pratyabhijJayA pratIyamAnA samvedanAntargatAparokSatayA pratIteriti / tdst| tathA hi| parokSatayApi pratItiH pratItyantargatattvameva vastunaH pratItyantargatasyApratIteriti cet prtipaaditN| apratItya madhyasattAmantareNa kathaM pratyabhijJeti cet / pUrvaparayoH samAnajAtIyatvapratItimAtrakAdeva dRSTA, tathaiva bhaviSyati hiNAreNa, lUnapunarjAlakezanakhapratyabhijJAvat / atha tatra jAtyAdiviSayaH pratyabhijJApratyayaH jAtirevaiketi pratIyatAM tato vyaktarekatA na sidhyati / na ca jAtirapi madhye vidyte| pramANAbhAghAMt / pratyabhijJA pramANamiti cet / n| svarUpamAtrameva pUrvAparaM pratyabhijJAyA nibandhanamiti tadevAlambanaM prtybhijnyaayaaH| na ca tadeva pratyabhijJAjJAnaM madhyarUpAlambanaM, madhyarUpasyAvedanAt / na khalu prokssmdRssttmaalmvyte| dRSTatve ca tadaparokSattvAdvijJAnameva / nanu parokSaM cetka vijJAnaM| yasyAmavasthAyAmasti tsyaamprokssmeNv| idAnImatItatayA parokSatvepi na vijJAnatvahAniH / yadi syAvarthasyApyarthatvahAniH syAt / * arthasyApyatItatverthatvahAniH samastyeveti cet / na tahi madhyasattAyAmarthatvaM tasyA apyatItattvAt / / atItatvepi parokSatAyAmapyarthatvaM nApati virodhaabhaavaat| samvedanatvaM tvasambiditasya kathamiti cet / arthatvamapi tahi kthmnrthkriyaakaarinnH| na hayasambiditamarthakriyAkaraNasamartha / anumAnena tasya vedanaM pratyAkhyAtaM / anyena madhye vedane tadeva vijJAnatvaM na cAnyena viditatvaM prtybhijnyaayte| tatastena sahakatA naasti|| pratyabhijJAta ektvaaprsiddhH| anumAnAkArazca vAsanAbalAdutpattareka eva vijJAnAtmanA tato vAsanAta eva sakala AkAraH prisphuttprtibhaasopi| 1 B Ti-pratItibhedAd yadi na bheda ekatA nIlAdeH Page #21 -------------------------------------------------------------------------- ________________ sAtha 356 pramANavAttika-bhASyam [ 33331 nanu vAsanAyA ekarUpatvAdAkArabhedo vijJAnAnAM kathaM / vAsanAbhedAd bheda iti cet| yadi vAsanA nIlapItAdyanantabhedA vijJAnasya janikA tadAkAratAyA; bAhAsyAsyAzca ko bhedH| vAsaneti hi nAmamAtrameva / tdst| vA sa nA pUrvavijJAnakRtikA zaktirucyate / tarayA amUrtatAbhAvAt kathamarthasamAnatA // 645 / / vAsaneti hi pUrva vijJAnajanitAM zaktimAmananti vAsanAsvarUpavidaH / arthastu punarmurtarUpaH sdopdrvdaayo| nanvarthopi sambiditAvasthAyAmevopadrutihetuna sdaa| tato vAsanAbalAdudayabhAvI pratibhAsa upadrutiheturartho veti konyorbhedH| tadasat / avizeSepi vAya-ya spaSTatvAdevizeSataH / bhAvanAyA vizeSeNa nArthasya pratibhAsanaM // 646 / / bhAvanAbalAyAtattve hi viparItavAsanAvinivRttau sva()bhISTavAsanAsamAgamasamaye'nabhISTavinivRttiriSTasya ca prAptiriti mahAneSa bhedH| tato buddhirUpavAsanAkRta eva sakalo bhedAvabhAsaH / nanu vAsanAyA ekavijJAnAtmabhUtatvAtprabodhake sati sakalavAsanAprabodhAdanantapratibhAsavijJAnodayaH syAditi mhdsmnyjsN| bAhayAbhyupagame tu na dossH| ya eva sannihito'rthaH sa eva dRshyte| n| asannihitasyApi darzanAbhyupagamAt / tathA hi| vipramoSaH smRteriSTa: kaizcittu viparItacit / asatkhyAtiH parairanyaiH savvaM sarvatra vidyate // 647 / / yeSAntAvatsavvaM sarvatra vidyate teSAM samAna eva dossH| asatkhyAtAvapi sklaasttprtibhaasnprsngg| yasya tu smRtivipramoSaH tasyApyanekadarzanaM pUvaM kasmAnAnekadarzanaM samAnametadvijJAnavAdepIti na doSavAn / vijJAnaM vA pUrvavRttaM smaryetArtho veti ko bhedH|' viparItakhyAtirapi pUrvadRSTe pravarttatAmanyathA vA kinna sarvatreti samAnaH paryanuyogaHpunarapi tatra sa eva vAsanAniyamo vaktavya iti samAnaM / na ca samanantaravijJAnAtmabhUtA vaasnessyte| (paTuprakAzaH pUrvAtmapratibhAso hi vAsanA (1) tathAbhUtAtmasamvittijanakatvAdvinA kutaH / / prabodhaka ya sadbhAve dhiyAM janma yathAyathaM / nIlapItAdinirbhA (sa) saGagatAnAmitIkSyate // 648 / / ididamevAtrekSyate pUrva vijJAnamabhimatetarapratibhAsaM pATavAdiprakArAdhiSThitaM tatasdatenantaraM kAlAntare vA tathA bhuutmvijnyaanmudyvt| jAgradRSTaM svapnapratibhAsaM janayIta yathA / va hitAtkathamutpattiriti cet / dRSTAH smRti svapnavijJAnAdayo vyavahitAdapIti na dRSTe 'nissttnaam| nanu nAsau janAya tyatha praNidhAnAdestadeva pratibhAti / n| atItasya pratibhAsA, bhaavaat| atItamapi pratibhAsamAnaM dRSTamiti cet / asatpratibhAsata iti korthH| tadAkArA prtiitirityymev| tasmAdanubhavAtsmRtirudayamAsAdayantI tasyaiva shktivishessmaavedyti| sa C. 33a6-34a3 pRSThayoH moTagranthe pramAdato labdho mAgotra 45-46 pRSThayorupalabhyate / Page #22 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA] pratyakSam 357 zaktivizaSo vAsaneti vyapadezyaH / ayaJca kAryakAraNabhAva evambhUta upalabdha eva / tato na vAsanAstitve pUrvavijJAnabhede ca pramANAbhAvo'nAdivAsanAbhAvasya padArthAnAditAvadeva siddhH| kAryakAraNasantAno nAdihiyo yathoditaH / tathAvijJAnasantAno,nAdiH kimiti neSyate // 649 / / __. vAsanAbhede kinnimittamiti cet / tadasat / astyeva vAsanAbhedastannimittasya sambhavAt / jJAnabhedo nimittaM hi tasya bhedastataH punaH // 650 // pUrvapravRttajJAnabheda eva vAsanAbhedanibandhanaM, jJAnabhedopi tata eva vAsanAbhedAditi ko dossH| nanvevamitaretarAzrayaNadoSAtadasavataH _ ,ya na saiva vAmanA tena janyA tasyaiva kAraNaM / jJAnasya yena doSoyamitaretarasaMzrayaH // 651 // api tvanyA vAsanAnyavijJAnabhedaheturanyaH pratyayonyavAsanAhetuH pUrvavAsanAbhedajanitaH / tato netretraashrydossH| anyathArthadarzanepi samAnametat / tathA hi| arthabhedo nimittaM cet tasya bhedaH kathaM punaH / jJAnabhedena bhede hi prApadanyonyasaMzrayaH // 652 // ince na khalvarthabhedopyanimitta eva | jJAnabhedanibandhanantasyAyogAt / jJAnabhedo nimitta / ' mitiitretraashrydossH| arthabheda evArthabhedasya nimittamiti sutarAmasaGagataM / athAnyorthabhedonyasyArtha (bhedasya nibandhanamiti sopyanyasyeti vAsanAyAmapi samAnametat / / nanvarthabhedaH pratibhAsamAno bhinna natti vijJAnamiti yuktametat / vAsanA tu kathamiti kaH prihaarH| yadi vAsanApi pratibhAsateyaMvadartha eva seti nAmamAtrakameva bhidyate tatra vAsanAmAtragrAhake vyApriyamANA grAhakabhedameva jnyt| na tu graahcsy| tathA hayanubhavAdutpannA vAsanA smRtimAtrameva janayantI dRzyate / / atra prihaarH| pUrvavijJAnamevAtra vAsanetyuditaM purA / tattadAkAravijJAnaM janayebhedakaM na kiM // 653 // yathA hi zRGakhalAbandhaH styanitAM gatimAdavat / abhAvepyAtmano dRSTastadrUpagatikAraNam // 654 // vAsanAbhedato bhedo grAhayAkArepi dRzyate / abhAvepi padArthAnAM kAmazokabhayAdiSu / / 655 / / ___ atha tatrApi dezakAlAnyathAtmakaM bAhyamevAlambanaM, sarvavijJAnAnAM sAlambanattvAt / yadyapi tadA tatra na prApyate tadaiva tatraiva mAbhUdanyavAnyatra tu nAstIti kimatra prmaannN| tathA hi ghaTo yatra yadA nopalabhyate tadA tatra nAsti na tu sarvatra / / atrocyate / ihopalabhyamAnasya kathaM dezAdinAnyatA / nIlAditvena dRzyasya kimanyAkAratAsti vaH // 656 // yadyanyadezopyanyadezatayopalabhyate nIlAkAropi tatheti samAnametat / anyAkAre pramANAbhAvAdanyathA neti parihArenyadezonyatheti samAnaH prihaarH| AkAre nAsti bAdhanaM deze tu bAghAtina sa eva dezayogI nAsti na tvaakaarH| tatra tarhi nirAlambanAMtataH savvaM sAlambanamityasiddhaM / ... nana sAlambanatvaM tatrApi ytH| .. . dezAdheyAtirekeNa na yogaH kazcidIkSyate / tayorAlambanatve ca jJAnAnAlambatA kathaM // 657 / / ___dezatadAdheyAkAra eva tatra pratibhAti tayozca sattve kimanAlambanaM rUpaM / nahi yogo parastayoriti sAlambanameva sakalamvijJAnamiti / Page #23 -------------------------------------------------------------------------- ________________ 358 pramANavAttika-bhASyam 33331 yadi yogepi sAlambaM kathaM prAptistathaiva na / aprAptAvapi sAlambamiti syAdasamaJjasaM // 658 // yadi nAsti prAptistathApi sAlambanaviparItakhyAtirapi tahi nAstyeveti abhyupgmvirodhH| api ca viparItakhyAtistathA sarvameva bhavatu kimanyathA kalpanayetyAdarzitamevaitaditi nocyate punaH / bAdhakapratyayAbhAvAnavamiti cet / bAdhakapratyayAbhAvopi viparItakhyAtireveti na satyA baadhktaa| yatra ca kAlAnyatA tatra vAsanAyA eva vyApAraH pratIyate nArthasya) pUrvAnubhavAdeva tadAkAratA nAvidyamAnArthAkArapratibhAsanam / atha kSaNikamvijJAnaM kathaM vAsyavAsakabhAvastatra * anutpannaM na vAsyeta atItopi na vAsakaH / - sahitayorapi parasparamasambandhAna vaasyvaaskbhaavH| tadasat / kAryakAraNabhAvavizeSa eva vAsyavAsakabhAva iti pratipAdanAt / kSaNikAnAmeva ca sa vidyate na nityAnAmiti kSaNikatvAditi vipriitsaadhnmett| tatazca / smRtau grAhakabhedonyo na grAhyAkAravajjitaH / artharatatra na sattvena tatra sannihitaH puraH // 659 // kSaNikeSa ca citteSu vinAze ca niranvaye / vAsyavAsakayorartho na nityatve tu kalpyate // 660 // pUrvakSaNAdbhavanneva viziSTo jAyate kSaNaH / tataH kAlAntare tasmAdanyatkArya vijAyate // 66 // vAsyavAsakabhAvoyaM nApara, kAryakAraNAt / vinazyatA hi vAsyeta pUrveNottaramudbhavat / avasthitA na vAsyante bhAvA bhAvairavasthitaiH // 662 // nityasya hyavikAratvAtkAryakAraNatA kutaH / avasthito na pUrvasmAdvAsanAsaGagamarhati // 663 // pUrvavadvAsanA tasya na syAdevAvizeSataH / bhaGagure pUrvasAdRzyAdbhinnattvAccAsti vAsanA // 664 // taccAnurUpyamastyeva kSaNikatvepi cetasAM / pUrvajJAnAttadotpannAduttarasyodayo na kiM // 665 // ra nepyate kSaNa evAsau kAryamutpAdayetparaM / tenotpadya vinaSTatvepyastyArambhaH kSaNa sthiteH // 666 / / niranvayavinAzittve yAnurUpyasya kA kssti.| na tadIyosti kazcicceddharma uttarabuddhiSu // 667 // na samAnaparAmarzapratyayAdekarUpatA |--ydi syAdAnurUpyAcca godhiyo vAsanA yadA // 668 // hastibuddhirbhavettatra vailakSaNyAnna vAsanA / anyathA vyavadhAnepi vAsanA pUrvadADharthataH // 669 / / dRDhamAvarjakaM jJAnaM vyavadhAnepi kAryakRt / gajajJAnAd gajajJAnaM pUrvabIjAtpravartate // 670 // madhye vilakSaNaM jJAnaM jAyate vAsanAntarAt / na caikajJAnanAzena vinaSTAH sarvavAsanAH // 671 // kusumasya vinAze hi rAga utpadyatAM kutH| bIjAGakurAdi nAlAdestadvilakSaNataH kathaM // 672 / / tepi tajjanitA eva kramAtkAryasya kaarkaaH| mahiSyAdidhiyAmetatkasmAdeva na vidyate // 673 // tanna sarvAbhya etAbhyaH sAkAraM samutthitaM / jJAnamaikakSaNenaiva vinAzaM gantumarhati // 674 / / tadAzrayavinAzepi zakteH syAdAzrayoparaH / na ca kSaNikatAhAniH zaktaravyatirekataH // 675 / / vAsanAnAM pravAhastu naiva jJAnapravAhavat / iSyate vAsanAvidbhiH zaktirUpA hi vAsanA // 676 / / vAsanAtazca tajjJAnaM bhavettebhyazca vAsanA / kuryAtAM tulyamevaite'nyonyantu sahi kadAcana // 677 // vilakSaNopi heturyadRsti zaktyantarAtmakaH / tato vilakSaNAdetoH phalamanyadvilakSaNaM // 678 // tasmAtsamvRtisatyeSAvyatirekeNa kalpitA / na vastutve na tasyAH kiM kAryamanyadasambhavi // 679 // yasya'tvavasthito jJAtA jJAnAbhyAsazca smmtH| na tasya vAsanAdhAro nApyasau vAsanA matA // 680 / / kusume bIjapUrAdeH yallAkSAyupasicyati / tadrUpasyaiva saMkrAntiH phale tasyeti vAsanA // 681 // Page #24 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA ] pratyakSam 359 yuktyopapannAM hi satI prakalpya yadvAsanAmarthanirAkriyeyaM / tathApi bAhayAbhiniveza eSa jagad grahagrastamidaM samastaM // 682 // tasmAdvibhakta AkAraH sakalo vAsanAbalAt / bahirarthasvarahitastato 'nAlambanA mtiH||683|| ata eva sarve pratyayA anAlambanAH pratyayatvAtvampratyayavaditi pramANasya parizuddhiH / tathA hIdamevAnAlambanatvaM yadAtmAkAravedanatvaM / nanu sakalapratyayapakSIkaraNe na dRSTAnta iti kathamanumAnaM / na (1) arthAparijJAnAt (1) pramANaphalametaddhi pramANApekSasAdhane / dRSTAntasya yataH siddheH sarca' ityAdiyuktimat // 684 / / ___vivAdAspadIbhUtajAgratpratyayA eva pkssiikRtaaH| svapnapratyayAnAntu bhAvanAnvayavyatirekAnuvidhAnAtsiddhameva nirAlambanatvaM dRSTAntIkriyate / kathaM vyAptisiddhiH / yajjAtIyo yataH siddha iti nyaayaat| anyathA sakalakAryakAraNabhAvAbhAva eva bhvetprmaannaabhaavaat| anvayavyatirekAnuvidhAnameva hetuphalayostattvamAcakSate tdvidH| AdarAbhyAsasaMsargi jAgradRSTaM hi dRshyte| svapne tato, paraM jJAnaM tathaiveti pratIyatAM // 685 // nanu na pratyayatvAdanAlambanatvaM svapnapratyayAnAmapi tu bAdhakasadbhAvAt / tathA hi| svapnadRSTaM punarjAgradarzanena na dRzyate / tenAnyadA tadaivAnyaistadanAlambanaM tataH // 686 / / bAdhakapratyayastasyAlambanamvinivArayan / nAnAlambanatAjJAnaM karotyatra sunizcitaM // 687 / / gha:| na caivaM svapnajJAnavadvAdhako jaagrtprtyye| tatkathaM tadRSTAntaH / naitdsti| bAdhakapratyayo hi kathantasya vissyaaphaarkssmH| nahi jJAnasyArthApanayanaM vyaapaaro'ngkuraadiinaamiv| ksthi| jJApanavyApAra ev| tathA ca nAsya viSayostIti pareNa jJApayitavyaM / abhAvaJcAnupalabdhireva jJApayati / 'ekaH pratiSedhaheturiti vcnaat| virodhasyApyanupalabdhyava sAdhanAt / tatastatprameyazUnyatAvaboSa eva bAghakena krnniiyH| tadabhAvazcAnya. .bhAva eveti tadanyAlambanatava bAdhakatvaM / tacca jAgratpratyayepi' saMkalaM sambhavi / nanu jAnatpratyayenaivaM bhavati naitadevamiti, tatkathaM sa bAdhitaH / 'nanu naitadevametadevamiti phalamasamvedanetarayoH tataH kathaM phalato vyavasthA na samvedanAt / phalena hi vyavasthA prmaannaabhaavaatsmvRtisdev| samvedanamantareNa kathaM phalamiti cet| ma samvedana, smvednaat| tataH phalamivArthasambedanamapi svsmvednmaatrmev| tatastatraivArthasamvedanamiti vyvsthaa| tathA hi| arthasamvedane jJAte tadanantarato bhavat / phalantasya bhavedevaM gamakannAnyathA tu tat // 688 // tasmAdidameva tasya bAdhaka yadanyarUpagrAhakatvaM tacca sarvapratyayApekSayA pratyayAntarANAM / nanu jApratpratyayArthaH samvAdI ttkyntsyaanynaagrhnnN| svapnapratyayAnAmapi tatsvapnadazinA tavanyasvapnapratyayagrahaNAdavisambAvanameva / tatkathaM bAdhyatvaM / jApratpratyayena bAdhyatvAditi ' B. Ti-divAvijJAnasya dhArakatvaM svpnvijnyaanvissyaalmbktvaat| tacca jAgratpratyayepi svapnapratyayasya viSayAntarAlambanA sambhavati / paTajJAnasya ghttjnyaanmvaa| eva Page #25 -------------------------------------------------------------------------- ________________ 360 pramANavAttika-bhASyam [ 3 / 331 cet| jAgratpratyayopi teneti samAnametat / nidropahate manasi tasya bhAva iti na bAdhakatvaM / yathopahate cakSuSi na kezAdidarzanaM tadviparyayasya baadhkmiti| tadasat / siddhenopahataM cetaH kenedaM saMpratIyatAM / na tAvattadavasthAyAmidamevaM pratIyate // 689 / / svapan pratyeti vyutthito vA / nanu svapnepi vidyate srvmett| tathA hi (1) svapantamAtmAnaM pratyeti prabuddhaM punareti c| svapnepi tatkena kRto vibhAgo bhavatoditaH // 690 / / svapnepi prabodhAdivyavahAro dRshyte| tato'yamapi prabodhAdivyavahAro'lakSaNatvenekSaNAt kathaM saMpratyayakRt / atha saMpratyayasamvedanAdevaM,svapnepyevamiti samAnametat / atha svapnepi svapna eSa iti kadAcitsaMpratyayastato naivN| sattyametaditi kiM na sNprtyyosti| tataH satyatA bhvtu| ata evAnavasthitaH svapna iti cet / ayamapyanavasthita evaishvryaadiinaamnvsthaanaadev| sahetukamihAnavasthAnaM ahetukaM svapna iti cet| tathA hi| jhaTityeva svapnadRSTaM nshyti| vAsanAdADhaZmetannatvartha evaM sAdhayituM shkyH| tathA hi / ne) priyAdidRSTiratrApi jhaTityeva vinazyati / tatsvapnepi bhavatyeva dinaM saMtatadarzanaM / / 691 // nanu svapnAsvapnapratyayayovivekasAdhanaM jJAnaM pramANamapramANamveti dvayI klpnaa| yadi pramANaM tadA sAlambanaM taditi tenaanaikaantH| atha na pramANantadA na pakSadRSTAntaprasiddhiriti kthmnumaanaavtaarH| kathaM niraalmbntvprsiddhiH| / tdst| pramANameva taditi na dossH| na ca sAlambanaM sakalaM pramANamanumAnasya saalmbntvaabhaavaat| anAlambanatvepIha vyavahArAvisamvAdApekSayA prmaanntvaat| bhedazca yadyapi tayoH siddhaH svapnetaravijJAnayostathApi na tatsAdhakaM pramANaM sAlambanamiti na srvsaalmbntvprsnggH| yo laukikapratipattyaiva tale bhaide prasAdhite / sAdhyadRSTAntacinteyaM pratibhAsasamAzrayAt // 692 // . loke tAvadidaM svapnavijJAnamidaM jAgrata iti vibhAgaH pratIyate / tatastadAzrayeNa saadhysaadhnvyvhaarH| tataH pazcAdyadi parAmRzato na kiJcidatra vibhAgakaraNamupalakSyata iti sAdhayatyabhedaM tathA sati kaH parasya dossH| yadi ca doSa evaM syAt vedaprAmANyasAdhanepi doSo bhvet| tathA hi| ... vedo mI kathantasya laukikAdvacanAdviveka iti paryanuyuktena kimvaktavyaM / yadyapramANaM laukikavacanasadRzamiti kathantasya vivekena dhmitvN| atha pramANatvaM prasAdhya vivekaM kathayet tathA sati ki sAdhanopanyAsasya phlN| tata etaccodyaM kathaM pariharttavyaM / namAnyata evasvaravarNAnupUrvIvizeSAdvedasya prbndhbhedsiddhiH| nAnyeSAmapi parasparasya tathA bhedsiddhH| athAsti tAvadeSa prabandhaH kimayamveda uta neti vicAryamANo yadi pramANaM bhaviSyati veda evAnyathA nAnena prayojanamiti pritykssyaamH| evaM tahi samAnamidamiti pritykssyaamH| evantarhi samAnamidamatrApi prtyystaavdiikssyte| svapnaprasiddhirasmAtkiM bhinnA no veti kalpane yA vA bhaviSyati paraM tathA drakSyAma ityapi // 693 // .. B. tatsvapnadarzanA-iti bahiHpaMkti pAThaH / . Page #26 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA ] pratyakSam yadi pazcAdvicAryamANaM svapnajJAnumanyadvA parasparaM paramArthato bhinnamabhinnamveti bhavettathA grhiissyaamH| tatra yadi parAma SyamANa bhede pramANaM kimapyastItyabhedaM prtiptsyaamhe| tataH ka ivAtra virodhH| pUrva bhedagrAhakamapramANamiti cet / bhavatu ko dossH| pakSAdipravibhAgo na bhavediti cet| mA bhUdidAnI kiM no vighttitN| idameva yadapramANattvamabhedasAdhanasya / evaM thi| yatsAdhAraNadharmitvapratipattistathA sati / pramANanna bhavedanyadapyevaM dvArakaM paraM // 694 // vedalakSaNapramANApramANasAdhAraNamipratipattirapramANameva syAtpazcAtpramANatvasAdhanena nivrtnaat| tato dharmisAdhanasyApramANatvAttadvAreNa prAmANyasAdhanamapyapramANaM bhavediti na vedpraamaannyprsiddhiH| tataH sakala eva sAdhyasAdhanavyavahAro vizoryeta / atha dharmiNaH sAdhAraNasya grahaNepi na tadgrAhakamapramANaM prAmANyasyAdhikasya tatraiva saadhnaat| yadi tatprameyonmamanana pareNa syAt syAdaprAmANyaM / tadapyasat / ytH| pramANatvaM hi tasyaiva svarUpaM dharmiNo yadA / tasya tatparihAreNa grahaNepi kathaM prmaa||695|| pramANasvarUpaM hi vedavacanaM tasya tadviparyayagrahaNe tadviparyayaprameyonmUlane pareNa kRte kathamapramANatA na bhvet| nahi svarUpeNaiva ksycidaadhikyN| agRhIte tadAdhikyavyavahAra iti cet| agrahaNe kathaM pramANatA (1) kasyacidrUpasya grahaNAditi cet| n| bhedAbhAvAt / vytiriktdhrmaabhyupgmaanvnycet| n| anavasthAprasaGagAt / vyatirikto yadA dharmas tena yogaH paro bhavet / tena yogaH punastenetyananto dharmaviplavaH // 696 // tadyuktaravaM tayoreva svarUpaM yadi sammataM / pramANatvaM tathA prAptamasmAkaM kA virodhitA // 697 // bhedenApi gRhItasya samAropasya bhAvataH / parAmarzAdabhedasya pratipattiH kimprmaa||698|| athApi syAd bhavato'bhedaM pratiyataH kathaM vivekena pakSIkaraNAdivibhAgena sAdhanapravartanaM / tadasat / parapratyayApekSayedamanuvAdamAtrakaM svayamapi pUrvAbhyAsena sAdhanaprayoga iti na kinycidvaa| mamApyevamAsIditi paraH prtipaadyte| svapnAdibAghadhIvaccet sakalaH pratyayo na kiM / sAlamvanaH prasAdhyeta pratyayatvAtparairapi // 699 // . yathA nirAlambanAH sarvapratyayAH pratyayattvAtsvapnapratyayavaditi tathA sAlambanAH sarvapratyayAH svpnbaadhkprtyyvdev| atrocyte| pratyayatvAvizeSeNa svapnapratyayataH paraH / pratyayonyo nirAlamba iti kiM pratisAdhanaM / / 700 // yathA svapnapratyayattvAvizeSAdvAdhakapramANaparinizcitanirAlambanatvapratibandhAdanAlambanatvasAdhanaM tathA yadi sAlambanatvamapi tato virudvAvyabhicArIti naikasyApi prasiddhiriti tadeva nirAlambanatvaM / na ca sAlambanatve sAdhye prtibndhH| anupalabdhyA tudvayorapi nirAlambanatvaM / tathA hi| .. adi me yathAsvarUpavinmAtrAdaparasyApravedanaM / svapnAdipratyaye jAgratpratyayepi tatheyate // 701 // ___ nahi jAnatpratibhAsasambiditamapi pareNa vedyte| pratyayAntarasyaiva tathA vedanAdityukta Page #27 -------------------------------------------------------------------------- ________________ 362 pramANavAttika-bhASyam [ 3 / 331 meva tt| tatrApyAlambanamastyeveti cet / tasmAdarthakriyA na bhavati / yadi nAmArthakriyAkAri na bhavati pratIyamAnaM tvstyev| na hayekasyAbhAve'paraM na bhavati / nahi dhUmAbhAvAdagnirna bhavati / sarvadA' 'bhAvAtkizukarAzivanna bhavatyeveti cet / evantarhi tadarthakriyAkAri na bhavati kiNshukraashivt| svenruupennaastu| kiMzukarAziH svena rUpeNArthakriyAkArI bhavatu na svpnoplbdhH| nahi svapnabhuktaM pussttikRt| atha rUpameva tattathAvidhaM tena neti cet| n| svarUpasamvedanAdvijJAnameva taditi sUktaM / / atha sarUpatve ko virodhH| vAsanAbalabhAvitvaM svapratItattvaJca / artha eva tAdRzo bhaviSyatIti cet| naamkrnnmaatrkmett| bhavatopi kinneti cet / (na(apajarakAraNAdhInasya prtipaadnaat| tena jJAnameva tt| tathA c| tasyAzcArthAntare vedya durghaTau vedyavedakau // tathA malAI nahi tadarthAntaraM tasyA eva bhavati rUpaM / tato'praveze na vednN| praveze naarthaantrN| nanu yadi buddhisvarUpameva tattasya svasambiditena nIlAdinA bhavitavyaM / kathaM pareNApi vedanaM (0) n| bhrAntireSA taimirikdvydvicndrdrshnvt| tatrApyartha eveti cet| tathA hi / abhrAntaH pratyayo yadvadarthAnAM vedako mataH / sAdhAraNAnAM bhrAntopi tathArthasyaiva vedakaH // 702 // yathA sAdhAraNatvena pratIyamAno, bhraantaabhimtprtyyaarthstthetropi| tadayuktaM / sAdhAraNatvamarthasya na pratyakSatayekSyate / pratyakSAsambhavAdatra nAnumAnaM na vedanaM / / 703 // na tAvatpratyakSeNa paravedanasAdhAraNatA prtiiyte| anyathA liGagamantareNaiva sklprprtiitivednprsnggH| atha pareNApi pratIyamAnaM tAdRzameva tt| tataH saiva tasya sAdhAraNateti cet : yathA maryatatpratIyate tathA pareNApi yogyadezasthitena pratIyata iti hi lokprtiitiH| n| taimirikakezAdiSu svapnadRSTeSu caivaM prtiiterbhaavaat| tatrApi bhavatyeveti cet / idameva rUpaM svapnAvasthAyAmapi tatastatsamAnatvAdasAvapi bAhya eva / n| bhAvanAtmapratibhAsa eva tAdRzo na tu paraH tatrAstIti lokasya pratItiH evaM etadevasthApIti smaanN| paramArthatastu svarUpapratibhAsamAtrakamubhayatrApIti na saalmbntaa| - jayara mss nanu svapne vyAkulatvamayatnanirvattyaM sakalaM tat kathaM samAnatA pratyayAnAM / tadasat / nIlAdipratibhAsebhyaH kAnyA vyAkulatekSyate / sApyabhyAsabalAyAtA tataH kathamiyaM sthitiH // 704 // nIlapItAdipratibhAsa eva kevalaH kRto'parA tatra vyAkulatA'yatnopanatizca / / svapne prayatnamantareNa bhAvo vRkSAdisthAne jhaTityeva tAMgAderiti cet| nanu prayatnamantareNa bhAva iti kena parigRhItaM, kAryabhAvinA pratyayena kAryameva kAraNabhAvinA tu kaarnnN| idamato bhavatIti krmH| idamantareNedamityapi krama itydhyvsaayH| na pratyakSamatra naanumaanN| Akulametadityapi na kencidvdyte| bhAvanAvizeSAcca nirAkulatAdibhAvaH svpnepi| tathA jaagrdvsthaayaampi| arissttaadaavaakultaadrshnN| ariSTadoSAdeva cet / n| arissttaanrissttyonvishessaabhaavaat| tatrApyapareNa vivekakAriNA bhavitavyaM / tatrApyapareNeti naivaM bhUtosti yato vivekaH / svayameva viveka iti cet| na / svruupnisstthitaamaatrtvaadsy| nahi svarUpaniSThasya parasamvedanaM / svarUpamAtravedanaM tvAkulAnAkulasamAnaM / / dIrghakAlAnubandhi Page #28 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA ] pratyakSam vyabhicArarahitamanAkulamiti cet / n| pratyakSeNa dIrghakAlAnubandhAgrahaNAt / / tataH paro vikalpa evaavshissyte| tena ca naarthprtipttiH| tatopi na vyavasthA tasyApi svarUpe prtyksstvaat| vastvanubhavena janito vikalpaH saMvAdIti cet / n| prtibndhaagrhnnaat| yadA vastvanubhavo na tadA vikalpaH, sa yadA na tadAnubhava iti kuto'tra styaarthgrhnnN| vikalpeneti cet / ayamapi na prmaannm| tasyApi pratibandhasApekSatvAdaparo vikalpa ityanavasthA / evantahi vAsanayApi kathaM smbndhgrhnnN| na paramArthatastayApIti pakSa evAyamiti prtipaaditN| kAryakAraNabhAvAkhyA vaasnaabhyupgmyte| bAhyArthavAdibhirbAhyaM na tu vijJAnavAdibhiH // 705 // __ vAsanAjanyatAmantareNApi vijJAnamAtrakametaditi pratipAditameveti na dossH| nanu vAsanAbhAvitA na jAnavijJAne prtiiyte| svapnAvasthAyAM na svapnaprati bhAsanamiti samAnametat / utthitasya bhavati jAgradavasthAyAM tu na tatheti cet / tadapi yat kinycit| tathAhi / uktametatprabodho hi svapnepi prativeditaH / tataH pravodhAvasthA yA na svapnAdbhinna lakSaNA // 706 / / prabuddhohamiti svapnepi bhvtyev| tataH kathaM prabodhapratibha sato vyvsthaa| anyena prabodhana sApi svapnatvamApAditeti cet| iyan tu na kenci.piiti| ataeva padArthavyavasthAyadyapi na tathA tathApi tatsamAnatvAnna prtyaasthaanN| anumAnakAlabhAvino hi dhUmasya nAgnipUrvaka tvasidveranumAnakatvamapi tu tllnnksstven| evamasyA api jAgradavasthAyAstallakSaNatvAdeva tdruuptaa| nanu na tatra bhAvanAvyApAra upalabhyate jAgradavasthAyAM kathaM svpntulytaa| tadAha / bhAvanAvyadhAnepi bhavatyevAvabhAsanaM / bAladRSTaM yathA vRddhAvasthAyAmupalabhyate // 707 // janmAntarAMdidRSTasya maraNasvApasambhave / janmAntarodayaH svapna iti kiM na pratIyate // 708 // yathA rajanIsvApa tathA maraNarajanyAmapi / dine dine darzanamatra citraM svApaprabodhAt na tathA kimetat / pUrvasya yaddarzanameSa hetuH padArthadRSTeriti sAmyameva // 709 // pUrvadinadRSTaM yayA rajanIsvapnadarzanasya hetustathA pUrvapUrvadinadRSTamapararajanIvyavahitadinasvapnadarzanameveti mahatIyaM svpnprNpraa| apUrvasyApi darzanamiti cet, svapnAbhimatepyevameveti sarvaM smaan| gamanAgamanaM svapne yathAnyAnyopalambhakRt / gamanAgamanaM jAgratsvapnepi na kimiSyate // 710 // vyavahArAbhAvAditi cet anenaivAnumAnena viduSAM vyavahAra iti kinna pryaaptN| yathA kAryakAraNavyavahAra AnumAnikaH tathAyamapIti smaanN| kSaNikattve ca na vyavahAra iti ki tena na bhavitavyaM / tadapi neti cet| ettprtipaadyissyaamH|| / nanu nidropaghAtAtsvapnadarzanamasatyArthamiti yuktN| nanu parisphurannevAsau kathaM svpnH|| prArambhe tu svatvaM nopyujyte| tadeva tasya pratibhAsasya kAraNaJcet / n| bhaavnaavishessaatprtibhaasvishessdRsstteH| samAnepi svApaprArambhe kazcitkathaJcit svapnadarzI bhavati / tadabhAve'bhAvAditi cet| bhavatu nimittamAtratvaM tathApi na tasya pratibhAsavizeSakAraNatvaM / Page #29 -------------------------------------------------------------------------- ________________ 364 pramANavAttika-bhASyam [ 31331 ayamapi svApAnantarameva pratibhAsaH tataH samAnatA svapnena prabodhe satIti cet| n| pratibhAsavyatirekeNa prbodhaabhaavaat| prabuddha iti pratyayAt prabodha iti cet / n| svapnepi sa pratyaya ityuktN| tasmAnna svpnetryovishessH| tato yo vizeSadarzanAt sAlambananirAlambanatvabhedamAha tasya tadviziSTattvamasiddhamiti duussnnN| nasvidAnIM sAlambanattvasiddhiH prAptA jAgratpratyayAvizeSAditi vipryysiddhiH| na viparItAdikhyAterabhAvaprasaGagAt jAgratpratyayavadeva tathA caabhyupgmbaadhH| kiJca / bAdhakapratyayo vyaktaH prtyyttvaadihetunaa| vidhAtuM nAnyathA zakyo nAmunA vyaktabAdhikA // 711 // bAdhakapratyayo yanupalabdhilakSaNo viparyayopalabdhirUpaH pratyakSarUpo nAnumAnena pratyayatvAdinA bAdhituM shkyH| yadi dhUmAdagnyanumAne pazcAdviparyaye pratyakSavRttiH kimanumAnaM pramANaM / ___ nanu pratyakSavRttAvapi yadi dvicandraviSayenumAnaM bAdhakaM kintatpratyakSamiti samAno nyaayH| n| tatrApi pratyakSasyaiva bAdhakatvaM / pUrvamekasya drshnaat| anyathAnumAnameva na syAt / __ na tu pratyakSamanumAnapUrvakaM / yadi tu syAt / anumAnameva tatrApi bAdhakamiti bhavedanumAnabAdhAyAM prtykssmprmaannm| tathA ca parasparavyAghAtAnna kiJcid bhvet| tataH prtykssmuulmnumaanN| na tvanumAnamUlaM prtykssN| nanvanumAnamUlameva pratyakSamapi vyavasthitaM / tathAI nAnumAnaM vinAdhyakSaM prathamaM saMpravartakaM / anumAnena sambandhagrahaNesmAtpravartanAt / / 712 // : anumAnena hi sambandhagrahaNe'rthakriyayA pratyakSasya pravartakattvaM tato'numAnAtpratyakSa pramANaM pratyakSAdanumAnamiti samAnaM prsprbaadhnN| yadyevamitaretarAzrayaNadoSe eva syAna tu prAmANya-. meksyaapi| uktametatsvarUpasya svato gtiH| prAmANyavyavahAreNa vyatirikta pravRttiviSayethAtmani / tccaanaadivyvhaaraandhprmpryaa| tacca samvAdAtpramANaM sambAdazca bhaavini| bhAvini ca smvednmev| tataH kathamarthaviSayaM prAmANyaM // anumAnamapi svarUpaviSaye pratyakSAmantareNaiva cet / n| tatra tasya prtyksstveti| tatonumAnena pratyakSa vyatirikte baadhyte| tasyAnumAnaviSayatvAt / parokSatvAttasya / kathaM parokSe pratyakSaM pramANamiti cet / pravartaka- . tvena na grhnnen| grahaNaM cedapravartakameva bhvet| tathA hi| yadyasAveva pUrvasmin pratyakSa pratibhAsinaH / pravarteta kimarthaM sa prApta eva svarUpataH / / 713 // arthakriyArthino vRttirna sA tarhi prakAzitA / prakAzamAnatAyAM hi punaH syAdapravartanam // 714 // prakAzitArthakriyopi prAptyarthaM saMpravartate / prApterapratibhAsatvAdittirapratibhAsite // 715 / / ___tatra cAnumAne kA na( bAdhyate yadi sutraamsmtsmiihitsiddhiH| tathA hi| vyatirikte'rthe'numAnena pravartyate prtykssN| sa ca parokSatvAdanumAnasya viSaya iti tatraivAnumAnena bAdhA prtyksssy| tatra cAnumAnabAdhAyAmanumAnamevAnumAnena bAdhitaM bhvet| tccaandhprmpraayaatmnumaanN| tasyAnumAnena bAdhane pratyakSeNa vA na kdaacitksstiH| pratyakSatatsamulthApitAnumAnayostu nAnumAnena bAdhA na pratyakSeNeti nyAya essH| 1 B. Ti-bhAvini 2 B. Ti-tasya bhAvinaH 3 B. Ti--samAnaviSayatvAt bAdhyabAdhakaspa Page #30 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA ] - pratyakSam 365 nanu pratyakSamapi dvicandraviSayamekacandrAvabhAsinA taduttarakAlabhAvinAnyena vA bAdhyata eva / tasyApratyakSatvAditi cet / kasmAdvAdhyamAnatvAt / parasparaparihAreNAvasthitayoH . kathaM baadhybaadhkbhaavH| evametaditi cet| dvayorapi bAdhyabAdhakabhAva iti| na,prApakatvAdekasya baadhktvmev| tathA hokatrAbhipretaprApakatvaM naaprsy| evantahi tadeva pAramparyeNAnumAnasya baadhytvmaayaatN| tato nirAlambanAH sarva eva pratyayAH svapnapratyayavaditi kortha-kA svruupaalmbnaaH| tatra ca pratyakSantatsamutthApitaM cAnumAnamanupalabdhirUpaM / tacca nAnumAnenAnyena. vA bAdhituM zakyam / vyatiriktAlambanasAdhanaM tu na pratyakSaM nApi udutthaapitmnumaanmndhprspraayaattvaat| tatra cAnumAnaM pratyakSa vA bhavati bAdhakamityekAnta essH| tataH sarve sAlambanA jAgratpratyayavaditi' na prtiprmaannmmuultvaat| svapnAdInAM sAlambanatvabAdhikA buddhirnaalmbnaa| tathA sati tadRSTAntena kathaM saalmbntvsiddhiH| nanu ca nirAlambanatvaM pratyayAntaragataM tadanayA buddhayA saadhyte| tacca vyatiriktaM / tatonyopi pratyayo vyatiriktasAdhyaviSaya eva pratyayatvAditi kthmprtiprmaannm| yadi nAma pratyakSapUrvakattvAdasyA vyatiriktAlambanatvaM / tadviparyayabuddhastu viparyayagrastAyAH kimAyA~ta yena sApi tthessyte| na cAsau vyatirekaM sAdhayati, vyavahAramAtraprasAdhanAt / aparaM vyatiriktetarAlambanaM smvaadyti| sa ca samvAdastadanubhavAbhinivezI tatkAla eva / tato nedAnInta datra pratibhAti mayi / ahantu svAkAraparyavasitaiveti tadAtmAnamanAlambanameva pratipAdayati tato nAnayA3 sAlambanayA parApi sAlambanA sAdhyate / (ga) grAhyagrAhakAkArapratibhAsavyavasAyaH . nanu yadi tadrUpaM na viSayIkaroti kathamanayA ttsaadhitm| tatra sambAdAdityuktaM / sambAdAdviSayIkRtamiti jnyaayte| ata evAha / .. avedyavedakAkArA; yathA bhrAntairnirIkSyate // 331 // vibhakalakSaNagrAhyagrAhakAkAraviplavA / tathAkRtavyavastheyaM kezAdizAnabhedavat // 332 // yadA tadA na saMcodyagrAhyagrAhakalakSaNA / avedya eva vastuni vedakAkArA kezAdau prApye, na hi tatra kezAdau prApye buddhirvedikA tasyAsattvAt / bhrAntaistu prApya vediketi pratIyate / atazca pratIyate yapravarttante / tatredAnI pravRtAnAM jAnA prAptirnAsti tatrAnAlambanatvaM sphuttmev| tenAparaganAlambanaM saadhyte| samAnarUpopalakSaNAdvi lakSaNasyAnupalakSaNAt / sAlambanatvantu na kvacidupalakSitaM tataH kathaM ttsmaantvaatsrvsaalmbntvprsiddhiH|. nahi prApya rUpapratibhAsi tadupalakSitaM pravRtterevAnyathA tasya pratibhAsanAdapravartanaM syaadityuktN| pratibhAsitepi punaH pratibhAsanArtha pravartata iti cet / punaH pratibhAsamAnattvantarhi na prtibhaasitN| tasyApi pratibhAsamAnatvena prvtttetynvsthaa| punaH 1 B. Ti-anAlambanasAdhanyA buddheH 2 B. Ti-jAgratpratyayagatamanAlambanaM nedAnImapi prati / ahameva tadAkArabuddhirityarthanAlambanA 3 B.Ti-anumAnasAdhanyA Page #31 -------------------------------------------------------------------------- ________________ 366 pramANavAttika-bhASyam [3 // 333 pratibhAsanaJca kimrth| sukhArtha grahaNArthamveti cet / tadartha tahi prvrtte| tccaaprtibhaasitmev| tasmAdapratibhAsamAna eva sarvatra viSayatvamityanAlambanaM sakalaM samvedanamiti kathantato vipryysaadhnN| kathantaharyaviSayIkRte prvrtte| tdst| viSayIkRtepi hi kathaM pravartanamitIritaM / kAryakAraNabhAvoyamevameva vyavasthitaH // 716 / / svasamvedanapratipatteH pratipattyanantarambhavati svahetusAmarthyAdahetuto vaa| yathA daSTaM tathAbhyupagamyatAmata evoktaM (1) "nirvyApArAH sarvadharmA" iti| athavA vyatiriktasya pUrvamapratipatteH prApyasya pazcAcca bhedapramANAbhAvAtkathaM vytiriktprtiitiH| etenArthakriyayApi sahakAryakAraNabhAvaH prtyuktH| pUrvAparayorbhedApratIteH samAnakAlasya cAjanyatvAt svarUpamevArthakriyA/ sA ca svapnepyastIti smaanN| tato buddhirvedyvedkaakaarv| vibhaktalakSaNI grAhayagrAhakAkArau viplava eva ttH| tataH svarUpamAtrasamvedanAdaparo vikalpa eva kevalamudeti puurvaanubodhaat| tatastathA vyavasthA na paramArthatastatra tthaatvN| tathA hi kezajJAne sati pUrvAnusmaraNAdevaMbhUtapratibhAsAnantaraM praaptiraasiit| tato vikalpo graahygraahkollekhenotpttimaan| sopi svarUpe grAhayagrAhakarUparahita evApareNa tathA vyvsthaapyte| na tasyApi svato vyvsthaa| samvedanena bAhyattvamatorthasya na sidhyati / samvedanAdvahirbhAve sa evantu, na sidhyati // 717 // yadi samvedyate nIlaM kathaM bAhyaM taducyate / na cetsamvedyate nIlaM kathambAhyaM taducyate // 718 // anyenA vedane tena kathambAhyantaducyate / anyena vedane tena tenetyeSAnavasthitiH // 719 / / anyena vedanaJcaitatkuto'vastimAtmanA / tatkAryadarzanAnnaitatkAryatvasyAprasiddhitaH / / 720 // ___nahi kAryakAraNabhAvaH prasidhyatIti niveditmett| anumAnasya sAmAnyaviSayatvasya varNanAt / sa eva dRzyatenyenetyetadeva na sidhyati / yathA ca romaharSAdikAryadRSTastadekatA // 721 // tathA sukhAderekatvaM tata eva prasidhyati / / anyadeva sukhantasya grAhyamapyanyadastu tat // 722 // dezabhedAtsukhAdInAmanyattvamiti cenmatiH ||ektve dezabhedopi kathaM sidhyati tatvataH // 723 // tata eva sukhAdanyeromaharSAdayo na kiM / / anyatvAdromaharSAdeH sukhasya yadi bhinnatA // 724 // anyatve grAhyamapyanyaditi kasmAnna gRhyate // romaharSAdayopyasmatsamvidantargatA yadi // 725 / / kathantenyonyasAtAdipratibhAsagatiH sphuTA / asmatsukhaM vinApyasya romaharSAdayo yadi // 726 // asmadgrAhyamvinApyasya romaharSAdayo na ki / kAlabhedena trApi yadi bhedaH samiSyate // 727 // abhinnasya svarUpeNa kAlabhitkiGakariSyati / abhedopyastu tatrApi parokSo na bhavedasau // 728 // samvittiparihAreNa sthitamekaM kathaJca tat / / / yadi tadekamevAdyApyanuvartate kathamasya proksstaa| parasparasamvedanaparihAreNa ca vyavasthita kathamekamiti cintyamevaitat / ) yadi ca sAdhAraNatvaM pratibhAti tvayA dRSTaM na veti kimiti prshnH| prmaannaantrsmvaadaarth| yadi pratyakSAnna pratyeti vacanAdapi naiva prtyessyti| tadapi svapratibhAsameva sUcayati tvatpratibhAsitaM mama pratibhAtIti tenApi varSavaM jJAtavyaM / tata itare. Page #32 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA ] pratyakSam 367 traashrydossH| yacca pratyakSeNa na pratipannaM tat kathaM vacanAtpratyetavyaM / nahi pratyakSerthe paropadezo griiyaan| kinyc| pratyakSasya pramANatve vacanasya pramANatA / vacanasya pramANatve pratyakSasyetyasAdhvadaH // 729 // parasparasahAyatvaM na taimirikayordvayoH / na pratyekamasAmarthya samudAyasya tadyataH // 730 // - tasmAccakSurAdikaraNAdhInasvasamvedanatvAdvijJAnameva nIlAdikamityavedyavedakAkArA buddhirUpA buddhiH| tathaiva kRtavyavastheyaM buddhiH / tathaiva vedanAditi prmaarthH| tataH svasamvedanameva phalamartha iti ca nishcysttraiv| naarthsmvednnnaamaastiiti| tato yaduktaM na grAhayasya svarUpagrAhakatve dRSTAntaH kazcidastIti / tatra viparyayAbhAve'nupalabdhisAdhite kathamadRSTAntatA zazaviSANAdiranupalabhyamAno dRSTAntaH pratyakSaprasiddha vA kiM dRssttaanten| tato yadi zakSyAmo vispaSTaM svAGa shnaaynivaarnnm| tadA zuddha eva te pakSo vizeSaNarahita eva grAhyanivAraNo bhvet| tasya ca pakSasya pratyakSeNa baadhnN| yataH pratyakSAdeH pratyayavargasya baaymevaalmbnmvshissyte| svAGazagrAhayanivAraNAt iti yaduktaM pareNa, tdsnggtN| pratyakSasya bAyaviSayatvAbhAvasya pratipAdanAt khanizcayene teSAM jAgratpratyayAnAM bAdhakarahitattvena - lambanattvamiti cet| n| sa nameM svanizcitattvameteSAM svAGama eva samIkSyate / nizcayo bahirarthe tu nAsAvanavabhAsite // 731 / / pratibhAsasmaraNAtirekeNa na nizcayo naam| na tAvatpratibhAsanamarthasya pratibhAsAbhAve ca na smrnnN| tato'parasya nizcayasyAbhAvAt nizcayo bahirartha iti vacanamAtrakamevaitaditi vyartha'duSTajJAnagRhItethe pratiSedho hi yujyate / agRhItagrahagrAhaniSedhaH kinna yuktimAn // 732 // gRhItamAtrabAdhe tu svapakSasyAstyasiddhatA / agRhItasya satvantu bhavatA kathamucyate // 733 // agrAhyatvAcca bhedena vizeSaNavizeSyayoH / aprasiddhobhayatvaM vA vAcyamanyatarasya vA // 734 // bhedena puurvgrhnnaatpshcaattttvniruupne(?nne)| na bhedaH paramArthena tataH kimvA virudhyate // 735 / / vizeSaNavizeSyattvaM vyAvRttiparikalpitaM / kAryakRdvauddharAddhAnte na gataM zrutigocaraM / / 736 / / cakSuzzrotrozca yajJAnaM vizeSaNavizeSyayoH / __ tannirAlambanatvena svavAgvAdho na kasyacit // 737 / / sambhavosti prabhedasya vizeSaNavizeSyayoH / tato nirUpaNA kinna pratijJArthasya zobhanA / / 738 / / api c| nirAlambanatA nAma na kiJcidvastu gamyate / tenaitadvayatirekAdau prazno naivopapattimAn // 739 // yadyavastu kathantvasmAstvaMbodhayitumicchasi / budhyase vA svabudhyA tvaM kalpayitvAtha saadhyte||740|| 1 zlokavArtike etAH kArikAH 225 pRsstthe| paraM tatra 'agRhItagrahagAha -', 'agRhItasya ___ sattvaM tu-'ityarghadvayaM, 'bhedena pUrvagrahaNAta-"vizeSaNavizeSyatvaM-'iti zlokadvayaM ca nAsti / 2 zlokavArtike svapakSo'pi na siddhayatIti pAThaH / 3 , aprasiddhobhayatvaM vetipaatthH| , vaktRzrotroriti pAThaH / 5 zlokavArtike 226 pR. / Page #33 -------------------------------------------------------------------------- ________________ 368 pramANavAttika-bhASyam [ 33333 asataH kalpanA kIdRk tat kliSTau vastu sajyate / kathamiSTamabhAve cedvastu sopIti vakSyate // 741 / / uktametadvayAvRttibhedakalpitena rUpeNa vizeSaNavizeSyabhAvo nirAlambanatvaM kalpitabAhayAlambanabhedena pRthagiva vyvsthaapyte| tathAbhUtasvarUpabodhanAya na paramArthato bheda pratipAdyate'bhedapratipAdata sya vstutvaat| avastuni kalpanA kathamiti cet| ata eva / anyathA vastunaH kalpanA kIdRka tathA'vastu prasajyate / abhAve kalpanAvRttina caM vastu sa vidyate // 742 / / atha pratyaya ityeSa karmabhAvAdi vA bhavet / bhAvAdiSu virodha: syAtkarma cetsiddhasAdhanaM / / 743 / / karma na ucyte| pratyaya ityeSa dharmirUpo'nyaH karmavyutpatyA vA syAt pratyAyyata iti prtyyH| athavA pratItiH prtyyH| pratyAyayati pratyAyyate'neneti vA pratyaya iti E bhAvakatakaraNarUpatA vA syAt sarvametadanupapannaM / yadi pratItiH pratyayaH sA pratyAyyena vinA na bhvti| evaM kaadikmpi| tatazca pratyaya iti baahyaarthaapekssH| nirAlambana iti tadabhAva iti parasparavirodhitA / tadasat / yadi pratItiH pratyayaH sA svAtmaniSThA'nyena vinA na bhavatIti kuta etat / anyasya tasyAmadarzanAt / svarUpameva ca tatra pratyAyyaM bhaviSyati kimanyena / tathA ca pratipAditaM / pratyAyayati pratyAyyate'nenAtmaiveti kimvirodhagatamatra / karma cet karmatvaM nAma naavgmyte| svarUpeNa hi nIlAdikaM pratibhAsate na tu tasyAparA karmatA nAma / yadyasAvanyana kA svavyApAreNAryamAna upalabhyeta tadevAlambanamanyasya tacca nirAkriyate yadi kathaM siddhsaadhnm| kiMtvasAvarthyamAna eva na sidhyati / tataH kathaM karmatayA tasyAlambanabhAMvaH / svarUpeNa tadA labhyate cedidamidAnI siddhasAdhanam / ra nanvAlamvyamAna AtmanA ahaM nIlaM pratyemoti prtiiyte| tadasat / ahamityapi yat jJAnantaccharIrendriyAtmavit / ahaM kANaH sukhI gauraH samAnAdhAravedanAt // 744 // na hIndriyAdibhyo'paramAtmAnamahaM pratyayAlambanatvenopalabhAmahe / yena preraNameteSAM sa AtmA cedananyavit / svasvabhAvodayAdeSAM pramANaM nAparaM kvacit // 745 // udayazca yato dRSTaH sa eva prerako ydi| anyonyapratyayatvena prerakAste parasparam // 746 / / samudAyAttadanyasya samudAyasya sambhave (0) kAryakAraNabhAvena vyavahAraH pravartate // 747 // buddhirUpavivekena prerakaM nAnyadIkSyate / pUrvapUrvastathAbhUtAbhyAso vA preraka: kvacit / / 748 // sukhendriyAkArabuddheryadi buddhayantarodayaH / nIlAdyAkAratAM prAptaH tatkutaH karmakartRtA // 749 / / samAnakAlavRttau vA vyApAro na parasparaM / tata: karmAdibhAvAnAM na bhAva upapattimAn // 750 // yattUktaM / pratyayasya hi-rUpAdenirAlambanateSyate / svavijJAnAtmakattvena kiJcinnAlambate hyasau // 7511 // tadatyantamasat / ytH| pratyayasya na rUpAdenirAlambanateSyate / abodharUpavyAvRttaH svAGgamAlambate hyasau // 752 // 1 T. zlokavAtike 226 pR0 / 2 zlokavArtike pratyAyyasyeti pAThaH / / zlokavArtike 227 pRsstthe| Page #34 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA ] pratyakSam vyatiriktAlambanatvena tu nirAlambanatA vijJAnAtmakatvenaiva sutarAmiti pratipAditam / yatpunarabhyadhAyi - kartRtve karaNattve vA pakSattvaM zabdayorapi(1) tannirAlambalanatvena pakSAbhAvaH prasajyate iti // 753 // , tadatisubhASitaM / yataH tAbhyAmapi kila pratyAyyate nirAlambanapratyayazabdAbhyAM tataH tayorapi pratyayatvaM / tadanAlambanatvena kazcitpratyakSaH zabdagatamAtrakameva kevalaM / arthI nAlambanaM tatra vyAvRttiH zabdagocaraH / tasya samvAditAmAtrAt pakSatvaM na virudhyate // 754 // . nahi zabdagocara eva pkssH| sAdhanaviSayatvAttasya' / sAdhanaJca prtyksslkssnno'nuplmbhH2| tena svAkArAlambanatA sAdhyA sA pkssH| kathaM pkssaabhaavH| pratyaya iti cAtra jJAnaM prakaraNAdavagataM tatkathaM shbddvaarkduussnnaavsrH| nahi yAvadvayutpattyA viSayIkriyate sa zabdapratipAdyopi tu prakaraNAyAta evAnyathA na shbdaadrthgtiH| sAmAnyazabdAnAmapi prakaraNAdvizeSavRttitopalabhyate, saindhavamAnayeti ythaa| bhojanalAyAM lavaNasyaiva pratItiH / idamapyekaphUtkAreNeva gataM yadAha meM pratyAyyena ca vAkyena vinA kAdyasambhavaH / pratyaye tannimitte vA bAdhaH svavacanena te4 // 755 // yadi na pratyAyapayati kiJcitpratyAyyate vA na tena, kathamasau tathA, pratyayaviSayAbhAve vA kimviSayA pratItiriti / / yataH pratyAyyena hi bhinnena vinA kaLadisambhavaH / pratyaye tannimitte ca bAdhaH svavacanAtkathaM // 756 // kalpitaH karmakAdiH paramArtho na vidyate / AtmAnamAtmanavAtmA nihantIti nirucyate // 757 // abAhyanimitto ca pratyayazabdArtho na svavacanabAdhaH // athApi rUDhirUpeNa pratyayaH syAttathApi tu / "grAhakaM vastu naH siddhaM pratyayonyasya vastunaH // 758 // - rUDhirUpeNApi pratItinirapekSaH pratyayazabdo vyatiriktasyaiva vastunaH siddhaH pratyaya iti / tataH siddhameva lokaprasiddhacA bAhyavastuviSayatvaM / nahi lokaprasiddhamanyathA zakyavidhAnaM / / tadasat / lokaprasiddhimAtreNa na vastUnAM vyvsthitiH| vicArakasya lokasya vastusiddhau nimittatA // 759 // samvedanAtirekeNa lokaH ko vArthasiddhaye / samvedanasya lokatve tadanAlambanIkRtaM // 760 // samvedanaM vinA loko yadi tattvaM vivecayet / vivecayeyuH sarvemI janAtmAnaH zilAdayaH // 761 // / yadapyucyatene ' tasya / zabdasya pratyayasya vA 2 Ti-nirAlambanaM jJAnaM vyatiriktArthAdRSTa:(?) 3 zlokavArtike vAkyenetyatra bhinnati, bandha ityatra vAgha iti paatthH| 4 zlokavArtike 227 pRsstthe| " zlokavArtike "grAhakaM vastu sidaM naH" iti pAThaH / zlokavArtike 228 pRSThe / Page #35 -------------------------------------------------------------------------- ________________ 370 pramANavArtika-bhASyam [ // 333 tamabhyupetya' pakSazced abhyupetaM virudhyate / vizeSya (syA') prasiddhizca tavAsmAnamatAdRze' // 762 // tAdRze vastvantarapratyAyake tavAsiddhivizeSye prtyye'smaakmnythaabhuute| tathA / Atmadharmasvatantratvakalpanepi tathA bhavet (1) tara na ca pratyayamAtrattvaM kiJcidastyanirUpaNAlita / / 763 / / tathA hi| yadi vyatiriktasAdhanatvamabhyupagamya pratyayaH pakSIkriyeta sa tathAbhUto dharmI na bhavataH siddhH| nahi bauddhsyaivmbhyupgmH| atha viparyayAbhyupagamo'vyatiriktasAdhanatvaM tathAsati prtivaadinaamsmaakmsiddhH| na hayavyatiriktasAdhanaH pratyayohasmAbhirabhyupagataH, evamAtmadharmatvaM bau ddhA nA masiddhaM / svatantrattvaM ca mI mAM sa kA naa| na ca pratyayamAtramasti / yasya dharmitvamubhayapakSavyatirekeNa nirUpayitumazakyatvAditi tadyathAkathaJcinmukhamastItyuktaM / yataH uktametat + vivaadpdbhuutsyaavshymevaaprsiddhtaa| prasiddhistasya cejjJAtA sAdhanaM kasya sAdhanam // 764 // / ya eva hi vyatiriktasAdhanadharmaH pratyayasya dharmiNo vizeSaNatvenAsiddha iti tadasiddhidvAreNa vizeSyAsiddhayudbhAvanArtha bhavatA sa eva vivAdAspadIbhUtaH bhavatA sAdhyaH, tena ca vizeSaNenAsiddhatvamiSyata eva dharmiNaH sAdhanakAle yadi tu sa eva siddhaH kimidAnI siddhopasthAyinA sAdhanena / natvasiddhavizeSaNaH pakSo duSTa eva yathA sAM khyaM prati vinAzI zabda iti / .. tadasat / ytH| sAMkhyapratyapi pakSasya duSTatvaM vinivAritam / nahi dRSTAntasiddhe'rthe pakSe'siddhavizeSaNaH // 765 / / aprasiddhotha dRSTAnte vinAzo hetudusstttaa| anaikAntikatA vA syAddhetorvA syAdviruddhatA // 766 // ___ yadi pakSe na siddho nirAsa (=svamAsa) iti dossH| tadasat / tata eva sAdhyate / tato'prasiddhavizeSaNatvameva pakSasyAdoSaH kathamasau 'dossH| nahi svarUpameva dossH| atha vRSTAnte'siddhistadA dRSTAntadoSo hetudoSo veti na pkssdosstaa| . na cAtmadharmatA'siddhau dharmAnapratyayo bhavet / 4 na hyAkAzaguNAsiddhau zabdo dharmI na siddhayati // 767 // - zrotragrahaNamAtreNava tasya dhamitvaM / anyathA na kazciddharmI bhavetprativAdyupakSiptasya dharmasya sarvatrAsiddhatvAt / tasmAdayamadoSa eveti yatkiJcidetat / tata evAparamapi paroditamayuktaM - zabdArtha mAtrarUpeNa yathAnyeSAM nirUpaNaM / tathApi bhavato na syAdvAvabhedamanicchata // 768 // iti / 'B'Ti-sAlambanaHpratyayaH pakSo nirAlambano vA sAlambanamabhyupagamyAha / dhAmmiNopyasiddhiH / 2 B Ti-nirAlambane 3 B Ti-parvatamAtrarUpeNa 4 B Ti-sAmAnyavAdinAM 5 B Ti-etenApi prakAreNa vikalpitena vikalpazcokta Atmavyatiriktadharmapa lokavArtike 228-229 pRSThayoH / Page #36 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA] pratyakSam 8 / ma 371 vAcakAdvAcyantarebhyazca bhedAnabhyupagamAvasya ca vAdinaH zabdArthamAtrarUpeNApi nirUpaNamazakyaM sAmAnyAnabhyupagamena dharmAdivikalpane sati paravAdinA tena pratyavasthAtumazakyamiti / . tadasat / pratyaya ityavizeSaNaM zabdArthamAtraM vijJAnamiti yo'rthaH pratibhAsanamiti yasya paryAyaH tasya siddhatvAt : asadetat / dvicandrAdipratyayenyatra ca yatpratyayatvaM tadekAkAraparAmarSaviSayaH siddhameva / tasya tu punaH kintattvamityaparaM sakalaM vicAryatvAtsAdhyamadhyamadhyAsInamasiddhamiti kimayuktaM / atrAsiddhatA pazcAdAkSipya niraakrissyte| anyaducyate taavt| nirAlambanatA ceha sarvathA yadi saadhyte| vizeSaNAprasiddhiH syAd dRSTAntazca na vidyate // 669 // __ sarva eva pratyayo nirAlambanaH saadhyH| ko dRSTAntastatra / atha jAgratpratyayastathApyasiddha eva dRSTAntaH / svapnapratyayasyApi saalmbntvaatkthnycitttkaalaanykaalvstvaalmbntvaat| atha ttkaalaalmbnaabhaavH| tadA kenaciccetprakAreNa niraalmbntocyte| rasajJAnasya rUpAdizUnyatvAtsiddhasAdhanam // 670 / / yathA yasya yadAlambanatatkAlamanyakAlAdi vA tathA tatsAlambanamabhyupagantavyaM / tathApyanAlambanattve rasajJAnamapi rUpeNAnAlambanamiti prAptaM tacceSyata eveti siddhasAdhanaM / atha buddhiryadAkArA tadAlambanavAraNam / svAkArasyAbhyupetatvAttadabhAvo virudhyate // 671 / / prAhakAzo hi jJAnasya naakaartaa| kintahi jJAnAkArataiveti bhavatAmabhyupagamaH / tatredAnI jJAnasya grAhyAbhAvaH prasakto'niSTazca / tatra pAhAtmanAlambyena bhAvyaM atha bAhyanAlambanaM / tadasat / bAhyAnAlambanatvepi bAhya ityagraho yadi / stambhAdau naiva tadbuddhirityevaM siddhasAdhanam // 672 / / pa) trApi bahirghaTa iti buddhistatrApi na ghaTa evAlambanaM / api tu bahiviSaya eva / tatsAmAnAdhikAraNyAta ghaTe tathA prtyyH| . atha stambhAdirUpeNa nirAlambanatocyate / samvedanasya dRSTattvAttadvirodhaH prasajyate // 673 // dvicandrAdiSu tulyaJcedindriyAprAptito hi / __tatrAnAlambanoktiH syAnArthasamvittyabhAvataH // 674 // ___ indriyeNa cakSurAdinA prAptaM gRhNAti buddhiriti nirAlambanatocyate / dvicndraavibuddhH| na tu tadAlambanameva / ekacandrapratipattirAsIdasya prAgiti tena samprayoga indriyeNa vysyetynaalmbnaa| na tu sarbadArtha eva naasti| ekacandradarzana sati tadviparyaye nAlambanatvamiti kAraNamanAlambanatvapratipatteH / etadeva darzayati / sarvatrArthendriyANAM sNyogsdsttyaa| samvitto vidyamAnAyAM sadasadgrAhyatAsthitiH // 675 / / bhavata stvindriyAdInAmabhAvAd grhnnaadRte| nAlambanatvahetuH svAniSedha na yujyate // 676 // . T. zlokavAtike 228-229 pRsstthyoH| 2 T. zlokavArtike/229-230 pRSThayoH / 3 T. zlokavArtike 229-230 pRsstthyoH| 1 T. bhavata iti bhoTabhASAntare / T. niSedhoto na-iti he. pustke| Page #37 -------------------------------------------------------------------------- ________________ [ 33333 372 pramANavAttika-bhASyam __ nirAlambanAH pratyayA iti / / tadetadalIkakalpanAmalamalImasaJcetaH pareNAhakAramAvikRtamiti mahatI mohasya mahIyastA / tathA hi (1) nirAlambanazabdasya svAGazAlambAbhidheyatA / prasiddhA cetpramANena dUSaNaM dUSaNaM katham // 677 // paraparikalpitayosaMgrAhAlambananiSedhena svAMzAlambana evAyaM zabdaH prayukta iti prakaraNAditaH prtiitiH| anyathA shbdaadrthprtiitybhaavaat| tatra zabdAdayamarthaH pratIyate loke kathamasya nirUpaNamazakyaM / nanu na tasyApi vAcakAdvAcyAntarAcca bheda iti kathaM zabdArthamAtrasya dhamitvamityuktaM / satyamuktamayuktantUktamiti kintena / nedamidAnImevAdvaitamAyAtaM yato' bhedo na yAdapi tu bhinnAeva pratyayAntarebhyaH prsprnyc| tatra TazabdAdanyaH pratyayo'nyazca ghaMTA zabdAdityAdi / zabdAzca gRhItamevArtha prAk smrnnvissytaamupnynti| tatra ye te pratyayA nIlAdyAlambanatvena bhavataH pratItigocarAste nirAlambanA iti paramavabodhayataH kimayuktaM / yadi kazcidagnikameva dhamaM pratyeti sa kimevaM na vaktavyaH tvayA'nagnitvena yaH pratIyate dhamaH sa tathA na bhavatIti / kuto vA doSasambhAvanA vaktuH / / atha sAgnittvena pUrvadRSTena sa bodhayituM zakya iha tu kathaM / ihApi nirAlambanaM taimi (ri) kajJAnaM siddhameva bAhyasyAsambhavAt / / tatrApi gaganamAlambanamiti cet / / yathA tarhi kezAlambane gaganamAlambanaM tathA gaganAlambanepi anyadeva / pratibhAsamAnasyAlambanattvAbhAvAt / / pratibhAsamAnameva gaganapratyaye Alambanamiti cet / / ihApyastu kezapratyaye sarvatra viparItakhyAtismRtisaMpramoSadhAlaukivAdikalpanA na vA kvaciditi ekAnta ekii| vik ___ atha sAlambanamekacandrajJAnamupalabdhavato vicandravijJAnaM nirAlambanamiti yuktN| ekacandravijJAnantu kathaM / tadapi tajjAtIyatvAditi pratipAditaM / bAdhitatvAditi cet / tatrApi bASitatvamiti pratipAditam / na cApratibhAsamAnamAlambanamiti pratipAdayiSyAmaH / jJAnatvaJca nIlAveH prtipaadyissyte| yathA ca kezAdijJAna kAzAdinAsAlambanaM tathA nIlarUpaM jJAnaM pItamadhurAvinA sAlambanamiti prAptaM / karasAdhanAlambanatvena siddhasAdhanaM rUpajJAnasya / atha razmitaptoSaramantareNa na bhavati jalajJAnaM rasAdikamantareNApi kimbhavati rUpavijJAnaM / / bhavati *ca satyajale taptoSaramantareNApi jalajJAnaM / vizeSastatreti cet / / parasparasya vizeSAd vayamapyanAlambanamanyathA veti praapt| bhavatu dvayamapi sAlambanamiti cet| yadi pratibhAsamAnena razmitaptoSaramityAdi na vaktavyam / apratibhAsamAnamAlambanaM kAra (Na)ttveneti' cet / vAsanA bhaviSyatIti siddhamasmatsamIhitaM / / pratibhAsamAnameva tahi bhavatu kimanyaneti cet / / pratyakSAnumAnayorbhedAbhAvaprasaGgAt pratibhAsamAne sakalaM pratyakSameva / bhrAntAbhrAntavibhAgazca na syAllokaprasiddhibhAk / svarUpe sarvamabhrAntaM pararUpe viparyayaH / / 778 // prApteH sAlambanatvaJcet prApti stIti saadhitN| ___ marIcikAjalabhrAnteH prAptiH syAdapi tad bhavet // 779 / / ' T. yato bhedo na syAt / 2 B Ti0-sAlambanatvaM B Ti0-kAraNatvenAnAlambanamapratibhAsanam / Page #38 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA ] pratyakSam 373 sarvadA nAsti sarvatra sarvadA neti' dRzyate / kSaNikatvAt avinaSTa bhavedeva vinAzI sa kathambhavet // 780 // pratyabhijJAnirastava tataH sarvaM samaMjasam / tatmAtpratyakSAnumAnAbhyAM pratIteH sklmnaalmbnN| uktaH zeSaH / evaM paraparikalpitaM vizeSaNamanUdya yadi tannirAkriyate ka ivAtra dossH| anenedamapi niraakRtN| yadAha / tathA hi () bahirbhAvAprasiddhatvAttenAnAlambanA matiH / kathaJca sAdhyate naiSa pakSo hi jJAyate yadA // 781 // yathAnyabodhanAzakte prasiddha vizeSaNe / pakSasiddhistathaiva syAdvizeSaNavizeSaNe // 782 // nAprasiddha padArthe hi vAkyArthaH saMpratIyate / tatpUrvakattvAtpakSazca vAkyArthaH sthApayiSyate // 783 // matvarthasya sAdhyatvamiti sthApayiSyata iti / tdetvsdev| yenaiva bAhyamAlambanamasiddha paramArthataH / , pareNa kevalamabhyupagataM / tata eva nissidhyte| bhrAntinirAsAya saadhnprvRtterityettpshcaatprtipaadyissyte| pramANaprasiddhasya tu kathamabhAvaH sAdhyaH syAt / / pramANasya bAdhanadvAreNeti cet / n| pramANasya pramANena bAdhanAyAmanAzvAsena pramANatocchedaprasaGgAt / na viruddhAvyabhicArI nAma sambhavatIti prtipaadyissyaamH| dezakAlAdau dRSTasyAnyatra niSedha iti cet| naagbhaavaat| bhAja nahi dezAntarAdau yadRSTamanyatra kalpyate / bhrAntyabhAvena tatrAsya vRthAbhAvasya sAdhanaM // 784 // atha kutazcicchAstrAdanyato vA pramANAbhAvAdanyatra klpnaa| nahi bhrAntayo na dRshynte| evantahi / pramANadRSTe yA bhrAntirdezAdau kvacideva sA / nivartyate pramANena bhrAntAveva tu kA'kSamA // 785 / / yA hi kadAcid bhrAntiH sA nivrtyte| yA tu punaratyantaM sA kinna nivrtyitvyaa| tannivarttane mahAn purusskaarH| nanu sA'nyatra bAdhakapramANopadarzanena nivartyate / yA tu sadA bhrAntireva sA kathanivartayitavyA / bAghakAbhAvAcca kathaM sA bhraantirityucyte| tadapyasat / yato bAdhako nAma nAstyeva / tathA hi / bAdhakaH kintaducchedI kimvA grAhyasya hAnikRt / grAhyAbhAve jJApako vA trayaH pakSAH paraH kutaH / / 786 / / 17 yadi bAdhako bAdhyapratyayAbhAvaM karoti tadAlamAsya vaa| tadA tajjAtamajAtaM vA / ajAtasya kathantena tasyAbhAvo vidhIyatAM / na jAtu khurazRGgasya dhvaMsa: kenacidAhitaH // 787 // ( jAtasyApi na bhAvasya tathAbhAvo vidhiiyte| tadastihetoH tannAsti bAdhakAditi sAhasam // 788 / / Ti-naSTatvAt / 2 zlokavArtike 230-231 pR0 3 zlokavArtike 230-231 pR0 . dA Page #39 -------------------------------------------------------------------------- ________________ tana . 374 pramANavAttika-bhASyam [3 // 333 yadi jAtosau bhAvaH kena tasyAbhAvaH kriyate / vaivaraktAH kiMzukAH,ka enAnaghunA raJjayati / ___ atha jAtaH kAraNAttathA sati yathA jAtaH tathAsti kathaM vinaashaaveshH| tathA sati tadeva naSTaM tadeva saditi mahadasamaJjasaM / atha yathA na jAtastathI vinaashyte| tathA sati / anyarUpeNa jAtasya yadyanyena vinAzyatA / nIlAderanyapItAdirUpeNAstu vinAzyatA // 789 / / na ca tasya tadrUpamiti ta eva devaraktAH / tena ca - smarUpeNAsau pazcAd vinAzyate'tha sarvadA / yadi pazcAdvinAzyeta pUrvaM tadrUpatA bhavet 1790 // tena rUpeNa jAtasya kathaM pazcAdvinAzanaM / tadaiva tena rUpeNa jAtaM pazcAdvinAzyate 791 // pazcAttadrUpanAstitve devaraktaH sa kiMzukaH / pUrvamevAsya nAzazcet kAraNAdeva tattathA / 792 // nAzakena paraM kAryaM kimasyeti nirUpyatAm / / (5) etadAlambanavinAzepi smaanN| tathA hi / yathA sa jAtastenAsya rUpeNa na vinAzanaM / yathA na jAtastenApi na rUpeNa vinAzanaM // 793 // vyarthakatvAdazakyatvAtpramANenApratItitaH / asyArthasya kathannu syAtkalpanApi sacetasAm // 794 // ( 13) athAlambanAbhAvaM jJApayati bAdhakaH / tadapyasat / / yadAsau dRzyate bhAvastadAbhAvo na vidyate / yadA na dRzyate bhAvo'darzanantasya bAdhakaM // 795 / / tadA bhAvAprasiddhau ca nAbhAvaH savizeSaNaH / vizeSaNAprasiddhI ca bodhazaktiH kathantava / / 796 // vizeSaNamathAnyatra siddhamatrAnuvAdavat / bhAvarUpaM hi tattatra nAbhAvasya vizeSaNam // 797 // tadevAnyatra nAstIti yadyevaM pratipAdyate / tathaiva pratipannasya niSedhosya kimarthakaH // 798 // anyathA pratipannasya tathApi na niSedhanaM / prAguktametadeveti na punaH punarucyate // 799 // na dRzyate yadA bhAvaH tadA na syAniSedhanaM / smRtyAcyA kRtya tatrAsya kriyate ceniSedhanaM / / 800 // smRtyanirUpagrahaNe na kathaJciniSedhanaM / smRtyA svarUpagrahaNe nAbhAvasya vizeSaNam // 801 // atha smRtau vikale vA yadeva pratibhAsate / tattAvanmAtramevAsti bAhyarUpaM na vidyate // 802 // evaM tarhi lokapratItAvanyatra yadvAhyamiti bhAsate / tattAvanmAtramevAsti na tu tattattvamIkSyate // 803 // pratItimAtramAlambo na tu tadvAhyamIkSyate / svapnAdipratyayebhyosya vizeSagrahaNannahi / / 804 // pratItimAtrakAdasya vAsanAbalanirmitAm (1) na vizeSapariccheda ityanAlambanA matiH // 805 / / kathantahi bAdhyabAdhakabhAvapratItiH / pratIyamAnasyaikatvaM bhAvinAropya tatra ca / bAdhakapratyayApAte tanmadhye bAdhakasthitiH // 806 / / vAdhako yadi nAyaM syAdevameva bhavedayam / avicchinnastatakhedakAraNambAdhako mataH // 807 // tathA hi kAlAntarasthAyitAkalaya bhAvasya / tatkAlamadhya eva yavAparasvarUpani __bhI x ' T. gaGa-che dDos-de mayoGa-gyurva / de-che med-par toMgs ma-yin (yadA sa dRzyate bhAvo nAbhAvapratyayastadA |)-itydhikH pATho bhottbhaassaaNtre| Page #40 -------------------------------------------------------------------------- ________________ lA 375 unt arthasaMvedana-cintA ] pratyakSam rUpaNAparaH pratyayo bhavati / tadA tena vicchinnaM pUrvakamAlambanaM pratyayo vAdhyavasAyaviSayaH / tena sa bAdhako vyvsthaapyte| tathA hi yadyayaM na syAttadA'vicchinnameva pUrvakavijJAnAlambanaM bhvednykaalvt| tato 'nvayavyatirekAbhyAM bAdhakena vicchinnamiti gmyte| evaM vinAzyavinAzakabhAva Alamvya AlambanabhAvazca / tathA hi / parokSe bhAvitAmarthe vinizcitya ghaTAdike / tadAkArodayajJAnantadAlambanatAsthitiH // 808 // tathA svacchaM sphaTikavajjJAnaM yo yastatropacIyate / taM tamAkAramAsAdya taccakAsti tathA tathA // 809 // aparokSastAvadastIti kutazcidAgamAdanumAnato vAvasitaH svacchaJca vijJAna meM yadi na syAdayamarthaH pariplaveva kevalaM kimasti kimatra nAstIti / paridRSTe cArthAtmani plavamAna, iva tIramAsAdya sthirIbhavati tena tadAlambanamiti vyvsthaapyte| tathA hi| cintAvyApRtacetaska: plavamAnena cetasA / idaM tadA dRSTa miti pUrvadRSTe sthirIbhavet // 810 // . dRSTazrutavismRtaM hi vikalpayan kiM kiM dRSTaM tatra prapaJcakathAyAM zrutamveti paryanveSaNaparo yadA yathAzrutAdikamabhimukhIkaroti tadAbhimukhIbhate sthiratvena tatra plavamAnatAparityAganimittamAlambanatayA vyavasthApayatIti lokavyavahAraH / tattvameva kimevaM cet na bhavatyasya vastunaH / na, pratyakSAnumAnAbhyAmapratIteravastutA // 811 // ___ na tAvatparokSasya sattA pratyakSeNa pratIyate / tadabhAvAdanumAnamapi neti kutH| sati parokSapratIto sadbhAve,tadAlambanatA pratyakSasya sidhyet / sAlambanatAyAJca pratyakSasya vastusambaddhaM sidhyati tatonumAnaM tatpratibaddhavastuliGagodayAdvastu gamayati tato'numAnaprasidvavastuviSayatvAtsAlambanaM pratyakSaM tato vastusambandho'numAnasya tato vastugatiriti cakrakamavyavasthApi bhavediti na vastupratipattisambhavaH bila 'evamapratipanne hi vastunyupagamaH paraM / pramANarUpAvijJAnAtpUrvasamvittisambhavAt // 812 // tatpratItyanusAreNa vizeSaNavizeSyatA / mayA prAk pratyapAdIdaM tadrUpAmarSavarjanAt // 813 // tvayA vA punarAmarza kathamastvasya vedanaM / evaM nirUpaNAyAJcet sa tathA nAsti tattvataH // 814 // nAstyeva tatra ko doSo yataH paryanayujyate / bAdhyabAdhakabhAvazcet pratItyoH parapUrvayoH // 815 / / svapratIto kasya doSo yena paryanuyujyate (1) AtmAnameva kiM kazcidanuyuJjan pravedyate // 816 // bhrAntireva kutastasya nAtmA paryanuyogabhAk / bhrAntitvevasitaitvatra kAraNAnveSaNena kiM / / 817 / / paropi pratipAdyata yadaivaM suparisphuTaM / tadA sopi na vaktyeva kuto me bhrAntirIdRzI / / 818 // yadA hi bhrAntisambhave svayaM parAmarzavataH punarasau nivartate nedaM rajatamiti tadA kimAtmanaH paryanuyogaM kazcitkaroti (-) kathamahamapratipanne rajate tadvizeSaNamabhAvaM pratipAdya vizeSaNe cAprasiddha kathantadvizeSaNe cAprasiddha kathantadvizeSaNaM parokSaM jAnIyAM / yena mama pakSadoSo na bhavet / parapratipAdanapyevameva / nanu tatra sattyarajatadarzane sambhavati bhrAntiriha punarna kiJcid dRSTamiti kuto bhrAntiH etaduttaratra prtipaadyissyaamH| api ca / bhrAntizcetparamArthena kathaJcidavagatA kimidAnI bhrAntikAraNAnveSaNaprayAsena / yadi kAraNaM nAsti bhrAntireva na bhavet / Page #41 -------------------------------------------------------------------------- ________________ 376 pramANavAttika-bhASyam [ 33333 netdsti| kAraNe sati na bhrAntiH paramArthepi kaarnnm| sakAraNatvAd bhrAntizcettavApISTaM vihanyate // 819 // na kAraNamastItyeva bhraantiH| anyathA sarvA bhaved bhavato bhraantiH| abhrAntAvapi paryanuyogena bhavitavyameva kuta iymbhraantiH| tathApratIteriti cet / bhrAntAvapi' samAnametat / abhrAntipUTvikA bhrAntizcet / yadi kathaJcidabhrAnti ma nAstyeva kAraNAbhAvAtkinnu bhrAntyA bhvitvym| bhvtu| kathaM prtyetvyaa| abhrAntiviparyayeNa hi bhrAntiriti vyvsthaapyte| "samAnamitaratrApi bhrAntiviparyayeNApyabhrAntiriti / / atha vidhirUpeNA - bhrAntina tu bhrAntiviparyayeNa / bhrAntistu bAdhake sti| tato viparyayAdevAbhrAnterdhAntiriti / tadapyasat / # vidhirUpeNa yad dRSTaM tattadeva tatheyate (1) na bAhyavidhirastIti bhrAntistatreti nizcayaH // 820 // atha yatra kAraNaM sA bhrAntiriti nocyate / yA bhAntiH sA kAraNamvinA na bhavatIti / evantahi savizeSaNo hetuH / bhrAntikAraNasabhAvAd bhrAntirbhavati naanythaa| jJAte ca bhrAntarUpattve ttkaarnnvinishcyH||821|| . savizeSaNe hi hetau bhrAntiH prathamaM jJAtavyA punaH sApi bhrAntiAkAraNAditi anvsthaa| tasmAdyena rUpeNa sA bhrAntistadrUpavijJAnAdeva vyavasthAkAraNaM bhavatu mA vAbhUt / svarUpeNa hi bhAvo bhavati na kAraNarUpeNa / tatsvarUpaM kuta iti cet / kimnen| iyamapi bhrAntisvarUpapratipattiAntina bhavatIti kutH| yatheyaM pratipanA tathA yadIyamapi bhavatu ko dossH| pUvikA na bhrAntiriti cet / tdpyst| rajatapratipattau syAt shuktikaaprtyykssye| zuktikApratyayasyApi yadyanyaH kSayakArakaH / / 822 // tataH kiM sattyatA tasya pratyayasya bhavetpunaH / rajatagrAhiNaH, kimvA dvayaM nAstIti nekSyate / / 823 // 11 PathApi sattyatA kvApi pratItA yadi tadbhavet / tatrAvaSTambhasadbhAvAditaratra viparyayaH / / 824 // bAdhakapratyaye hi syAditaratra vipryyH| bAdhako yadi nAstyeva tadviparyayasatyakRt // 825 // viparyayasyAsadbhAvaM kastadA pratipAdayet / . . atrocyte| yadi viparyayavittirathAnyathA kathamivAbhavanasya vinizcayaH / ma anupalabdhikRtotha vinizcayaH kimapareNa vinizcayakAriNA // 826 // viparyayopalAnizceittasyAsiddhinirucyate / svasamvinmAtramevAstu bAhyasyAsamvidA ttH||827|| tasmAdanupalabdhireva bAdhakaM pramANaM nAparamiti nyaayH| sA cAtrApyastIti kathaM sAlambanamvijJAnamiti / tto'vedyvedkaatmbuddhiH| ... 1ito'gre bandhanIsthaH pATha: C. 33a6-34a3 pRSThayoH sthApita: pramAdena / ...meva kuta iyaM bhrAntiH0 viparyayeNa hi bhrAntiriti / atha vidhirUpeNa riti nocyate- iti pATho vibhUticaMdreNa svapustakAnte punlikhitH| .. Page #42 -------------------------------------------------------------------------- ________________ see arthasaMvedana-cintA ] pratyakSam 377 yatpunaruktaM matvarthanirAsaH sAdhyata iti tadapyatyantamayuktaM / matvarthAbhAva evAtra sAdhyate paramArthataH / nirAlambanasAdhyatvamanyathA na bhavettadA // 828 / / nirAlambanaM vijJAnamiti : AlambanatvasyAbhAvaH sAdhayituM prastuto yena kathantasya sa eva sAdhya ityupari nikssipyte| icchayA hi viSayIkRtaH pakSaH sa kathamanyathA kriyeta / yo yaH sAdhayitumiSTaH sa eva pakSaH / atha sa tathAbhUtaH sAdhayitumazakyaH / tathA sati hetudoSaH evAsau na pakSokaH abhAvavattvena sAdhane matvartha eva / / na tu pAramArthikamatvarthasAdhyatAyAM prmaannmsti| kalpitamidharmabhAvasyAzrayaNAt / anyavyAvRttidvAreNa svabhAvabhUta eva dharmo vyatirekeNa vyAvasthApyo'rthavattayA kalpyate tatra yadyapi nAmAyaM saMvRtyA vyavahAraH tathApi na tAvatA kSatiH / gaja ni mI la ne na tAvadayaM vyavahAraH prvrtytaam| punarayamapi nirUpyamANo vizIryeta eva / nanu keyaM samvRtiH / yadi vastu tadeva vktvym| kintatra nAmAntareNa / atha nAsti kiJcittadA samvRtiriti kinaamaantrenn| sattyAbhAsaH parantatra na tattvaM paramArthataH / vicAryamANazUnyatve sa mvR tiH seti gIyate // 829 // tatvasamvaraNAtsamvRtiH pratibhAsamAnaM hi rUpamasaviti na tAvatA yuktN| vicAryamANatAyAM punrsttvaadbhaavnishcyH| tataH paramArthApekSayA sNvRtirucyte| saMvRtyAstIti bhraantjnaapekssyaastiiti| na ca bhrAntasya bAdhakodaya iti satyatayA'bhimAnAtsaMvRtisattyantaducyate / tata idamapi vaktumeva vya . adha abhAve bhrAntatA keyaM bhAvazced bhrAntatA katham / atattvabhAso' bhrAntizcedatattve samvRtinaM kim / / 830 // atattve sattyatA no cetsatyAbhAso bhavena kiM / tataH saMvRtisattyatvaM sattyAbhAsattvamityapi // 831 // - vaJcanoktiH kathantasyAttAlAvakrAsavAdivat / yasya sattyAvabhAsitvamasattyepyasamaJjasaM // 832 // d-tasyAsattyAvamAsittvakathane kaiva vaJcanA / tasmAtparAzayAjJAne AtmotkarSAbhidhitsayA // 833 // pralApa: kevalastasmAdanyA nAstyeva vaJcanA / mA tadAstAntAvadetat / anyaducyate / yadava pa'reNoktaM lA' paryudAse niSedhe vA vyatiriktasya vastunaH / prameyatvAdyabhedena jagataH siddhasAdhanam // 834 // prameyatvena vyatiriktatava nAsti samvedanAtsarvasya jgtH| vyatiriktasyAlambanasyAbhAvAt 5 siddhameva sAdhanaM / ... .... 0 yadicAtyantabhinnena nirAlambanatocyate / kathaJcicce virudhyeta prAkpakSaHkalpitenate // 835 // vastvAdyAkArabhedena dhInirAlambaneSyate / grAhakAccedabhinnatvaM zaktibhedo virudhyate // 836 / / nirAlambanabuDhezca yadyutpattiH prsaadhyte| dRSTatvAtseSyate'smAbhirbAhyagrAhyavivarjitA // 837 // samyaktvaM punaretasyAstvaM necchasi kathaJcana / 2. AtmAMze'vasitA hyeSA mRgatRSNAmbubuddhivat // 838 // 1 zlokavArtike 231-32 pR. - Page #43 -------------------------------------------------------------------------- ________________ 378 pramANavattika-bhASyam [ 33333 'caityAdipratyayAnAJca nirAlambanatA yadi / dharmabhUtA na gRhyata sAdhanotthitayA dhiyA // 839 // tato viSayanAnAtvAtpratiyogyanirAkRteH / rUpAtsAlambanaprAptiH satI kena nivAryate // 840 // yadi pratyayazabdopi pratyayatvena gRhyate / samvittyAlambanatvaJca vAryate siddhasAdhanam // 841 // buddhayutpAdanazaktizcedvAryA sAdhyanna sidhyati / ndhA sAdhanasya prayogo hi bodhakatvAdvinA na te // 842 / / na cAbhidhAstyasambaddhAdRte bhedAcca nAstyasau / ____ na cAsau tadgatambhedaM bodhayantyA dhiyA vinA // 843 / / prAznikai gRhIte ca vAkye sAvayave pRthak / pakSe hetau sadRSTAnte vAdini prativAdini // 844 // sAdhanasya prayogaH syAttadutpattyeSyate yadi / pUrvAbhyupagamenaiva pratijJA vAdhyate tadA // 845 / / iti sakalaM yatkiJcidetat / yataH (1) ..--- vijJAnAdvayatiriktena niraalmbnmucyte| na ca nIlAdiko bodhAttaddharmApi tato'pRthak // 846 // ___ yadyapi jJeyatvAdinA'sya dharmeNa taddharmattvamabhe (da? stathApi jJAnatvasyAbhAvAdvayatirakta evaasau| nahi manuSyatvayogepi brAhmaNAdavyatirikto bhavati cnnddaalH| tato vijJAnamAtma.. vyatirekiNAlambanena na sAlambanamiti jJAnatvarahiteneti prakaraNAd gtiH| prameyatvaJca yAvyatiriktaM prameyAttato vijJAnAdasya bheda iti kutaH siddhasAdhanaM / prameyatvAdabhedazcet samvedanatadanyayo. / samvedanAttadanyattvaM nAstyeva jJAnameva tat // 847 // atyantabhinnApekSAyAmanAlambanasAdhane / siddhasAdhanatA kasmAdabodhatve'tibhinnatA // 848 // yadi kenacivapyAkAreNa bhedaH sarvadA bheda eva, bhinnAbhinnasya draSTumazakyatvAttato bhinnasyAtyantaM bheda eva / tavAlambanatve svAMgalimbanatvameva kevalantataH kathaM siddhasAdhanatA / jJAnAkAratayA cAbhede grAhyasya bhavatvavAntarabhedaH, tathApi tadavyatiriktAlAbanameva / bodharUpasya sadbhAve dvayoH,sAlambanaM kathaM / dvayorapi na bodhatve tadasti sukhaduHkhayoH / / 849 / / grAhyagrAhakabhedazcet kthmbodhaadbhinnyoH| sitanIlAdibhedazca na kasyAbhedanAstitA // 850 // sukhaduHkhAdibhedoyaM yathA bodhAtmanorapi / sitasAtAdibhedopi na tu grAhyetarAtmavit // 65 // yathA sukhaduHkhayoH tattvabhedo boSatvAdabhedepi tathA sitasAtAtmatayApi bhede ko virossH| prAAprAhakAkArAtmatA tu na pratibhAtyeva / nahi sitasAtAdivyatirekeNa prAhakAvitA prtibhaasmaanoplaate| hama .. tasmAd grAhakAdivyapadezo durAtmabhiH svmniissikaaviprpaassttrupaakssiptH| nirAlambanabuddhazca yadyutpattiH prasAdhyate / sa eva pakSaH prAkpakSAtkathambhedena darzitaH / / 852 / / sarvA buddhinnirAlambayana sarvotpattimatI tathA / yA nAnayoH sAdhane bhedaH kathandharmo na sAdhyate // 853 // dharmabhUtaiva sAdhyeyaM sAdhanotthitayA dhiyA / buddha sAlambanattvaM syAnnirAlambatayA kSatam // 854 // . yavAhi nirAlambanA sarvA buddhivayavatI sAdhyate / tadArthato nirAlambanataiva dharmabhUtA saadhyte| tathA sati sAlambanatA bhrAntivazAvabhyupagamyamAnA nirAkriyata eva / kathaM zlokavatike pR0 232-34 kvacit pAThabhedena / . . . . Page #44 -------------------------------------------------------------------------- ________________ , saM vAgchite arthasaMvedana-cintA ] pratyakSam 379 cor sAdhanopanyAso vyrthH| pratyayazabve tu pratyayazabdo na vartata eva prakaraNAditi pratipAvitaM / tataH siddhasAdhanatA kathamasamvedanAtmatvAcchabdasyeti / buddhaghutpAdanazaktiniSedhastu nAbhipreta eva / yena sAdhanavyarthatA bhvet| nahi buddhireva notpattimatI niraalmbnvaavsyaaymrthH|| nanu yadi buddhiruvayavatyapi nirAlambanA kintyotpnnyaapi| atha sAlambanA tavA tayaivAnakAntikattvaM tadapyasat / anyApohasya sAdhyatvAt vyAvRttiH paravaJcite / / __ kriyate sAdhaneneti vyarthakaM sAdhanaM katham / / 855 // nirAlambanA sakalA buddhiriti pramANena kenacitpratipattavya esso'rthH| kathamanyathA saadhnopnyaasH| tatazca sAdhanAnirAlambanabuddharapi nirAlambanatava sAdhyate / / tasyA nirAlambanatve kathaM niraalmbntvsiddhiH| nAnumAnasya samvAdena prAmANyAt na sAlambanatvena // sAlambanatA nAstIti kathaM smvaadH|| aalmbnsyaanuplbdhH|| nAstIti baddhaH kathaM smvaado| yadi dRzyAnupalabdhyA pazcAttadAsau padArtho nopalabhyate / evaJcedanAlambanApi buddhistattvanizcayanibandhanam / tatonyApohabodhaka eva sAdhanaprayogo nAbodhakaH / tatonyApohepi zabdArthe sambandhostyeva padArthAnAM / bhedopi kAlpanikaH / pakSazca sAvayavaH saMvRttyA bhavatyeva bhedgrhnnvissyH| vAdiprativAdinobheMdagrahaNaM ki prathamameva vishiiryte| tadapi ca pazcAtsvapnavadeva nirAlambanantavA ca nivRtte kArye kimidAnImasiddhatAdicodanA kariSyati / api ca / pratipAditameva tatpurastAditi kimanena coditena / strIzUdravismApanameva duSTaistattvAnabhijJargaditamvarAka (1) / ne tattvabodhasya punaH purastAdayuktiyogi pralayaM prayAti // 856 / / tasmAdabhyupagamyApi bhedaprapaJcapakSAdikaM gaja ni mI la nai na,punaH parAmarzaprakrameNa tadabhAvasAdhanema dossH| nanvahaM svapratibhAsameva kevalaM pratipace iti pratipAdayanparapratipA bAdhyate pareNa tadapi pratIyata eva / tataH kathaM svAMgAlambanA sidhyati buddhiH / / .. .. tarasat / pareNa pratIyate iti nAtra pramANamiti pratipAditaM / prA zina kA nAmapi svAMzamAtrakAdaparatra nAsti pratItiH iti nirAlambanavacanAvastyeva pratItistataH kutaH pramANAdeSA tava pratItirbhavagrahaNamantareNa prA zni kA nAM na sAdhanavRttiriti / / atha ye bhevapratItimanto na bhavanti te na prAznikA iti / ... tavasat / . ye tattvaM pratiyantyatra teSAM prAznikatA na cet / atattvavedinAM naiva prAznikattvedhikAritA // 857 // athakapakSapAtena prAznikatvaM na vidyate / pakSapAtavinirmuktaH kuta eva bhaviSyati // 858 // parasparaviruddhaM hi dvayambodhumasAMpratam / ekaikabodhAdekatra pakSapAtasya sambhavaH // 859 / / tataH prAznikayoreva parasparaviruddhayoH / vivAde prAznikaranyarbhAvyamityanavasthitiH // 860 // vAdinoM prAznikattvaJceditaretarasaMzrayaH / tayorapi yato nUnaM pakSapAtaH svapakSiNi // 861 // Page #45 -------------------------------------------------------------------------- ________________ 80 pramANavAttika-bhASyam [ 3 // 333 pAyA tasmAtpramANapAtatve niyatAbhyupagamyatA / yattu prAgabhyupagataM tadvirodhi tadasya te // 862 / / M prAznikAnAM yadA pakSavAdiprativAdiSu bhedbuddhiH| tathApi yadyasau vAdivacanAdviparyeti pramANabalAyAtuna tatra tenviroddhavyam / svabuddhacA nirUpayatAM teSAM yadi tatparizuddhaM bhavati kastAtrAnabhyupagame hetuH| tataH pUrvAbhyupagamena yathA kathaJcidasya vAcA / - c l natvanena pramANabalinApi pUrvasyeti kimidamasAlasamapyuccarucyate / samagra yatra satyAbhimAnosti sA nirAlambanA matiH / iti pakSe virodha: kintatsattyatvamanicchataH // 863 // 1 athApi syAt - "dharmA'dharmAdibodhe ca nAsiddhe paramArthataH / zipyAtmanozca dharmAderupadezo'vakalpate // 864 / / sadanuSThAnato buddhariSTo bhedaH sphuTaJca taiH / sUtrAntarebhyupetatvAd bhavedAgamabAdhanam // 865 / / sarvalokaprasidhyA ca bhavetpakSasya baadhnm| kRtsnasAdhanabuddhizca yadi mithyeSyate tataH 866 / / - sarvAbhAvo yatheSTamvA nyUnatAdyabhidhIyate / teSAM sAlambanatve vA tairanaikAntiko bhavet // 867 // : tadanyasya pratijJA cet tadanyapratyayo mRSA pakSAdyanantargamanA" ttasya pakSAditA nahi // 868 // tanmithyAtvaprasaGagena sarvaM pUrvaM na sidhyati / sAdhya sAdhanavijJAnabhedo nahi tadA bhavet // 869 / / yAvadyAvatpratijJaiva ntadanyasyetibhASyate / tAvattAvatpareSAM syAnmithyAtvA dAdyabAdhanam // 870 // viruddhAvyabhicAritvaM bAdho nApyanumAnataH / itthaM sarveSu pakSeSu vaktavyaM pratisAdhanaM // 871 / / bAhyArthAlambanA buddhiriti samyaktvadhIriyam / bAdhakApetabuddhitvAdyathA svapnAdibAghadhIH // 872 // sApi mithye ticebruuyaatsvpnaadiinaambaadhne|nsyaatsaadhrmydRssttaantobhvtHsaadhnedhunaa||873|| vijnyaanaastittvbhinnttvkssnniktvaadidhiistthaa| sattyA' cedabhyupeyeta tahAnakAntiko bhvet|874| tanmithyApratipatto vA pakSabAdhaH prasajyate / tathA ca baddhamuktAdivyavasthA na prakalpate / / 875 // tatazca mokSayatnasya vaiphalyaM vaH prasajyate12 // 876 / / tadetavasat / ytH| annattvaM yadyabhipretya saMsAripratyayaH sthitH| dharmAdharmAdicinteyantadetannAsamaJjasam // 877 // atattvepISTatAditvaM bAlakrIDAbahiSyate / tata iSTaprasidhyarthaM dharmo na nopadizyate // 878 // iSTasAdhanasya dharmatvaM tadanyasyodharmatvamiti bhedamasau saMsArI nizcinotyeva tasya bhedvaasnaanpgmaat| yadA ca tasya muktatA tadA na kenacidapi tasya prayojanam / nahi bAlakrIDAviSayeSTasidhyartha paramArthavitpravartate (1) ytH| 1 zlokavArtike pu0 234- / 2 mudrite grNthe-nyuunttv0| lAyA mudrite grNthe--0nntgmnaa| lokavArtike pakSavAdhotra te dhruvamiti pAThaH / 5 zlokavArtike pakSAdIti nAsti / 6 zlokavArtike-stambhAdisAdhanajJAneti paatthH| . zlokavArtike yAvadyAvatpratijJeyaM tadanyasya pratIyate iti pAThaH / . 8 zlokavArtike-danyabAdhanamiti pAThaH / . ... ... 9 tatraiva mudrite graMthe-tasmAtsA / .... 10 zlokavArtike-samyak ceti pAThaH .. 11 zlokavArtike-bhyupapattau ceti paatthH| 12 . zlokavArtike 236 pRsstthe| , . sthAnApatya * in5- Ani AM ... mAmA Page #46 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA - pratyakSa pravartate janaH sarvastatra yatrAsti tttvdhiiH| rAgAcchobhanabuddhayA kiM virUpAyAMna vartanaM / / 879 // tasmAdatattvepi nRNAM tattvabuddhayA pravartanaM / tasya tasyopadezaH kiM na kRttvA gajanimIlanaM // 880 // , anena tatrAnuSThAnamavirodhIti sAdhitam / tadabhiprAyasUtrAnta kathitaH kA virodhitA // 881 // atattvavitpratItyA ca bAdhane siddhasAdhanam / sarvAnAlambanatvasya taM pratyanupadezanam // 882 / / kRtsnasAdhanabuddhizca tasyAnAlambanAdvinA / yadA tu bodhyate tattvaM sarvAbhAvepyaduSTatA / / 883 / / iSTa eva tadA'bhAvaH srvsyaalmbnaatmnH| tatsAdhanamanAlambaM tatastaccenna sidhyati / / 884 // avisamvAditA tena sAdhyAnAlambanAstitA / tasya sAdharmyadRSTatvAttenAnekAntatA kutaH / / 885 / / * tadanyasya pratijJAnaM satyavamupagamyate / tadanyapratyayasyApi na mithyAtvaJca neSyate // 886 / / tanmithyApUrvako doSaH kathamiSTAprasiddhitaH / tadanyasya pratijJAyAmanavasthA na vidyate // 887 // yatra samAbhimAnosti tadanAlaMbanaM mataM (1) nirAlambanatAnyavasamvAdepi nirUpitA // 888 // : pratisAdhanamitthaJca kathaM zakyanidarzanam / bAghakApetabuddhittvamasiddhamiti sAdhitam / / 889 / / svapnAdibAdhadhIH satyAnupalambhena saadhitaa| tadutthitAnumAnasya bAdhakattvAdasiddhatA // 890 // bAdhakApetabuddhina hetoH sAlambasAdhane / kSaNikattvAdibuddhayA yadanakAntikacodanam // 891 // tadayuktaM yato jJAnaM kSaNikaM bAhyavajitaM / vijJAnarUpakSaNikattvasidhyA sAla (mbanAsau kSaNikatvabuddhiH / ' tato'nirAlambanatA sabAhA na sidhyatItyarthatayA hi pakSaH / / 892 // bAhyAlambanAH pratyayA na bhavanti svapnabuddhivat / iti viziSya pakSaH kRtaH / kSaNikasvAdi buddhaghAnekAnta iti cet / na, kSaNikattvaM yogA cAra varzane vijJAnAtmabhUtameva sAdhya / tato vijJAnAtmasAlambanatA vRSTAntena tathAbhUta saalmbntvkotvet| atha vyatiriktamAla-: mbanaM tAvatsiddhaM / na vyatiriktAlambanA kssnnikttvbuddhiH| tathA hi| .. pratyakSamanumAnamvA kSaNikattvAdivedana (0). nAnumAnaM tadanyena sAlambanatayA sthitaM / / 893 / / avisamvAditAmAtrAnna sAlambanatA vidAm / . ........ . avisambAdo hi yonumAnena sa pratyayAntareNa vyvhitH| tataH pratyayAntaraM tathAbhUtamutpAdayadanumAna pramANam / na svAkAramAtragrahaNAt / pratyayAntaraJca pratyakSameva / sAkSA-/ karaNe hi vstugrhnnaabhimaanH| tacca sAkSAtkaraNaM jJAnarUpasya kSaNikasya svarUpa smvednenaiv| na tadAtmabhUtaM tadanyasambedanena grahItuM zakyam / atha sa eva svasamvedanapakSo na siSyati pratipramANe sti| tadrUpe vedyamAne hi yadAnyanna pravedyate / tadA svarUpasamvitti ko vArayitumarhati // 894 // avedanena vittizcetki na sarveNa vedanaM / tathA na dRSTamiti cedanyathApi kimIkSyate // 895 // arthApatteH kSayAdevaM yathA dRSTantatheSyatAM / AtmAnubhavitA dRSTastasya dRSTiH kuto matA // 896 / / svavedanena cedetannIlAdAvapi nAdhikam / Atmano dravyatA va sAkakA yadi mIyate // 897 // nIlAderapi nIlatvattivedanato na kim / vikhyA yathaivAtmano dravyarUpatAnyA samvityA vedyate tathA nIlAderapi kinnAbhyupagamyate / bhIlasyApi svaboSarUpatA'nyA dravyarUpatAnyA bhvissyti| AtmavatsvabodharUpA niilaabyopi| - n: -- -- : : : .. T HICATTER Page #47 -------------------------------------------------------------------------- ________________ 382 pramANavAttika-bhASyam [ 33333. ayobhayarUpatA bauddha syAsiddhA(1) sA mI mAM sa kasyApyasiddhiH samAnava / na okamubhayarUpaM nAmamAtrakeNa zakyam / ekarUpambhavedekamiti mAnaM pravartate / anekarUpamekaJcetsarvamekaM prasajyate // 898 // vedyavedakamekaJcennIlAdi na kimiSyate / AtmanIle bhavetAM hi tadaike vedyavedake // 899 / / bhinnadezatayA no cet bhinnarUpatayA na kiM / rUpabhedena bhedo hi prasiddhaH sAvalaukikaH // 900 / dezabhedena bhedo hi rUpAbhede kathaM bhavet / tathA ca sati dezAdibhedaH syAdva prApibhedakaH // 901 // tasmAtsvasamvedanamantareNa vedanameva na sidhyatIti sakalamanAlambanameva vedanam / baddhamuktAdibhedopi naivAsti paramArthataH / bhedo hi nAvabhAtyeva sarvatra samadarzinAM // 902 // mokSAdiyatnopi na pAramArthikI sthitindadhAnaH kvacidasti loke / vaiyarthyacintA yadi tatra yuktibhAk zazasya zRMgepi na kimvidheyA // 903 // yathA sa pAramArthiko na bhavati yatnastathA bhedopi baddhamuktAdiSviti samAnametat / kinyc| vikalpyotpadyamAnA ca bAhyAstitvAdidhISA / bahirAdivivekastu nAvikalpakasAdhanaH // 904 // vikalpayanneva bAhaghamAntaraM sAdhAraNa vAsanAnimittAdika vyavasthApayati / avikalpakena tu sAkSAtkaraNarUpeNa svarUpameva pratIyate na pararUpamiti puraH pratipAditametat tata etannirAkRtam - pavikalpayotpadyamAnA ca jJAnAstitvAvidhIyadi / - mRSeSTA na ca dRSTAtra pramANAntarato tiH // 905 // : pramANAbhAvatastena jJAnAstitvAdi durlabham / ... nimvikalpakaM kila bahiraryarUpameva / bodhorthaapttigmyH| sA cArthApattivikalparUpA/bauddha sya ca na vikalpakaM pramANamiti jJAnAcastitA pramANAbhAvAdavazIryetavA.. .. tavasadetat / yataH ... - anyAbhAve vikalpasya prAmANyaM yadi yuktimat // 906 // vikalpasya pramANatvanna yuktamiti yuktimat / yadAtuna vikalpasya na cAnyasya pramANatA // 907 // tadA vizIryamANepi sarvasminkoparAdhyatu / / vyavahAro na cedevaM samvRtyA kena vAryate // 908 // nanu vikalpa eva samvRtiH sA cedvacavahAranimittaM tataH sa eva paramArthaH vyavahArAvisamvAdAt / / avibhAvitarUpasya pratibhAsasya sasbhave / avisamvAditAkhyAtivAsanAsaGagamAvinaH // 909 / / kaladhautAdimAnen yadi kAmaliniye / parasparAvisamvAdaH kA tatra paramArthatA // 910 // - etattu vakSyAmaH / ...ilokavAti 2 zlokavArtike-sattvAsattve ca durlabha iti paatthH| Page #48 -------------------------------------------------------------------------- ________________ bandha tya ... arthasaMvedana-cintA] pratyakSam sarvaJcApyasmadAdInAM mithyAjJAnaM vikalpanAt / sAnnidhyaviprakRSTatve sattvAdi na ca durlabham // 911 // idaM sannidhAnambhagavataH / tato dezanAdharmasya vipryyshctyoH| idaM sadidamasaditi kila durlabhamasatyatvAdetatsAdhakasya vikalpAtmanaH / tadetadvAsanAbalaniyamAdasadapi paramArthataH sadeva / bauddha darza na ekasmin pakSapAtopi yujyate / mRSAtvepi ca buddhInAM bAgho naivopalabhyate // 912 // dvavAsanAyAstathA bhAvAdvAdhake saiva kAraNama ||bhrAntattvasya kathamvittirasati pratinakAri // 913 / / 'pratipAditametatprAk na punaH punarucyate / yadi vAsanAbalAdeva paravazasya prANino bhavataH sattyAsattyAvabhAsau / tau ca bAdhitumazakyau kimidAnImvivAdena paravAdibodhanena vaa| yadi tasya vAsanA prabodhAbhimukhI svayame (va) prtiptsyte| atha na(nagaM) vacanazatAdapi / / tadasatyam / vAsanAyAH prabodhoyaM yathAnenAbhavanmama / tathAsyApIti vijJAya vacanaM vartayetparaH // 914 // tato yaduktaM / mRSAttvaM yadi buddhazca vAdhaH kinnopalabhyate / bAdhAdvinApi taccatsyAvyavasthA na prakalpate // 915 / / pratiyogini dRSTe ca jAgrajjJAne mRSA bhavet svapnAdibuddhirasmAkaMtara bhedopi kiMkRtaH // 916 / / na cAnyaH pratiyogyasti jAgrajjJAnasya shobhnH|| yaddarzanena mithyAttvaM stambhAdipratyayo brajet / / 917 // svapnAdipratiyogitvaM sarvalokaprasiddhitaH / tadIyadharmavaidhAvAdhakapratyaye yathA // 918 // -- __ tadapi parAkRtam / yadyapi vAsanAprabodha eva sarvasya bhavannavabodho vyAmoho vA tathApi parAvabodhAya vacanaM pravarttayitavyameva / tathA hi sa eva vAsanAprabodho'nena prakAreNa mama jAta AsIdanyasyApyevame bhaviSyatItyavabodhAya vacanapravRttiH prtiniytvaasnaaprbossaarth| tathAbhatavAsanAprabodhArthitAmavadhArya. tato na vyrthtaa| tato yadi buddharmaSAttvaM kinna baadhoplbdhiH| tathAbhUtavAsanAprabodhAbhAvAt / kathantahi mRSAttvaparijJAnaM vAsanApratibaddhatvajJAnAdeva / dvividhaM hi mRSArthatvamasavarthatvaM visambAditvaJca / visamvAvitvaM viparItavAsanAprabodhato'viparyAsavAsanAprabodhatazca smbaaditvmiti| .. . nanu samvAdazcedasti kathamasadarthattvaM / / avisamvAdAkArasyApi vAsanApratibaddhatvAt / na hi samvAdipratibhAsepyAnvayavyatirekAnuvidhAnamasti / etadevAsadarthatvaM/(1) tataH svpnaaviprtyysmaantvaadsvrthtaa| na hi bAdhakapratyayAtsvapnAdipratyayAnAmasadarthatA, yena tadabhAvAt jApratpratyayasatyatvaM bhavet / lokavArtike pRSThe 237 / ... zlokavArtike bauddha darzana ekasminpakSApAtona yujyate ityuktasya pratyAkhyAnamidam / 3 zlokavArtike pR. 237 bAdhaH, syAvayavasthA, pratyayoM-iti pAThAntareNa / Page #49 -------------------------------------------------------------------------- ________________ 384 pramANavArtikabhASyam [ 33333 vAsanApratibaddhattve kathametadvibhajyate / idaM samvAdi na paraM naikatrAsti viruddhatA // 919 // tadasat / vAsanApratibaMdhepi yathA nIlAdibheditA / straptAdidhvaMsayogazca samvAdAditathA na kim // 920 / / yatsamAnaM kathaJcitkiM sarvathA ttsmaantaa| manuSyattve samAnepi' brAhmaNetaratA katham // 921 // yathArthapratibaddhattve sasimvAdabhAGa na vit / tathA viparyayepyetatkimakasmAdasambhavi // 922 // vAsanApratibaddhorthavidAM nAstyeva sarvathA / arthapratinivezo hi sarvAsAmeva dRzyate // 923 / / tadasat / yathAsau dazyatethI tathaiva yadi vidyate / prAptirastu sadArthAnAM bAdhakaH pratyayaH katham // 924|| alaukikatvAdubhayAtmayogAtsmRtipramoSAdviparItavittaH / - ..sabAdhakatvaM,na tathArthasattvaM tataH sa samvAdatayA na yogaH // 925 // alaukikosaavrthsmvaadprtyyaadygocrtvaat| athavA tasya sattvasyAsattvaJca / tato dRzyatepi bAdhyatepi / athavA smaryamANo'sahartho dezAntarasthaH pratyakSatayA pratibhAti na tatrastha eva / tato'prAptistatra (1) evaM viparItakhyAtAvapi yojanIyam / tdetdprmaannvRttm| nAdRSTapUrvasarpasya rajvAM sarpamatiH kvacit / pUrvadRSTayanusAritvAnna heturvAsanA katham // 926 // pUrvavarzanamantareNa hi na bhavati rajjvAM sarpabuddhiH / pUrvadarzanAdidamvedanamatrArtho nAstIti sakalalokanizcayaH / anyathA sakalakAryakAraNabhAvoccheda eva / , pratibhAsamAtreNAza-- kyagrahaNAt pratibhAsamAtre hi svasamvedanameva kevalaM. heturahitamiti pratipAditaM / tasmAttanizcayAveva kaarykaarnnbhaavH| nAtra vipriitaadilyaatiyogprtiitiH| athApi syAdeSApi viparItAvilyAtireva nAtrArtho vidyata iti / viparItAdivizceitpUrvaviddhatutA bhavet / pratItiranyApi tatastathaiveti pratIyatAm // 927 // arthasya prAptiranyatra tato nAlaukikAditA / sarvatrArthasya na prAptiriti pUrvaM prasAdhitam // 928 // nizcayAdartha ityevaM neti cettanna saGgatam / nizcayo'laukikAdyepi bAhyortha iti kinna sH||929|| arthepyanartha iti tu nizcayasyApravRttitaH / anarthanizcayasyAsya tenAnakAntisti na // 930 // vAsanAmUlatAjJAnamarthatAMsa ne bAdhanam / tena jAgraddhiyo nAsti pratiyogitvasambhavaH // 931 // "pUrvadarzanato jJAnaM tadapyastu tadanyataH / anAdivAsanAGgajanitaM sarvavedanam // 932 // nirAlambanavAdoyamata eva virAjate / __ ata evedamapi nirastam - "yoginAM jAyate buddhiH bAdhikA pratiyoginI / jAgratstambhAdibuddhInAM tataH svapnAditulyatA // 933 // prAptAnAntAmavasthAJca sarvaprANabhRtAmapi / bAdhoyambhavitA tena siddhA sprtiyogitaa||934|| 1 zlokavArtike pa0 238 / 1 zlokavArtike-svapnAdi tulyateti pAThaH / ... zlokavArtike pR0. 238 / .. Page #50 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA] pratyakSam - K 385 avazyaM hi pramANaparizuddhArthabhAvanAbalAt yoginAM pramANabhUtapratyakSaM jJAnamudeti viparyayabAdhakam / tena (o "iha janmani keSAJcinna taavduplbhyte| tAmavasthAM gatAnAntu na vidmaH kimbhaviSyati"2 1935 / - - iti nirastam / yato viditameva bhAvanAyAH sAmarthyam / tato'vazyameva sa pratyayo bhAvIti kasmAnna vidmaH / tata idamatyantamasambaddhameva # yaducyate (1) "yoginAM cAsmadIyAnAM tvaduktapratiyoginI / tvaduktaviparItA vA bAdhabuddhirbhaviSyati'3 // 936 / / iti / yataH apramANabalAyAtabhAvanAbalabhAvinI / yeSAM te yogino buddhiH kinna zokAdiviplutAH / / 937 / / Idakatve yogibuddhiInAM dRSTAntostIti sAdhitam / dRSTAnto yuSmadIyAnAM na kazcidapi vidyate // 938 / / tata (:)stambhAdibuddhInAM bhavetsapratiyogitA / ___ bAdhyatvaM vApi buddhittvAnmRgatRSNAdibuddhivat / / 939 / / iSTaM sapratiyogitvaM mRgtRssnnaadibuddhibhiH| tadAtmanA ca bAdhyatvaM grAhyAntaratayApi cet / / 940 // jAtyuttaramidaM prAha naivaM bAdhakatAsthitiH / bAdhakasvavivakSA hi nirmUlocchedakAriNI // 941 / / yathAkathaJcidvadatastadetajjAtDayajRmbhitaM / nahi pratiyogitvamAtraM vivakSitamapi tu bAdhakapratiyogitvaM / tena pratiyogitvamAtra sAdhanamasambaddham / bAdha kara cApyanakAntastadanyattvaJca pUrvavat // 942 // buddhAdipratyayAnyattvasAdhakapratyayo mRSA / atrApyuttaramasmAbhiH pUrvameva nirUpitaM // 943 // buddhAdipratyayaH sarva: svAmAtrAvalambanaH / vyavahAraprasiddhistu yathA tadabhidhAsyate // 944 // mithyAdhIpratiyogittvaM svapnAdAviva te bhvet| iti pUrvameva vihitaM nottaraM punarucyate // 945 / / tathAhi / di yatra bostaM mithyAttve sarvabuddhInAM taartmyaadibhaamtH| bAdhyabAdhakabhAvoyaM vAsanAtAratamyataH // 946 // yathA mithyAtvabhAvepi baahybhaavaanurodhtH| bAdhyabAdhakabhAvoyaM bhavatAmavigAnataH // 947 // tatra viparItAvikhyAtitvAdasau / ihApi vAsanAdADhabhAvAbhAvAbhyAM bAdhyabAdhakabhAva . iti na dossH| 1 zlokavArtike-yogavasthAmiti paatthH| 2 T. ttraiv| 3 zlokavArtike pR0 238 / IdRktve ityAdi grAhyantaratayApi cetyantasya zloka vArtikasya (pRSTha 240 zloka 95-98) anuvAdena saha nirAkaraNam / ... 5 vAdhakazcApIti, mithyAdhIpratiyogitvamityardhadvayaM zlokavArtikaM (pR0 240 zloka 99) anUyeha khaNDitam / 6 B. Ti-yA buddhiH sA bAdhyA yathA svapnabuddhiH buddhizca bAdhikA buddhiH / abAdhAyAma nekAntaH - B. Ti-mithyAdhiyaH pratiyogitvaM / 'jAMgrarbuddhi prati / Page #51 -------------------------------------------------------------------------- ________________ pramANavArtika-bhASyam [.33333 / nanu bu ddha sya bhagavato buddhiryogitvarAgAdikSayanimittavatI tasya ca vishessybaadhnaadviruddhH| tathA hi / rAgAdikSayayonitvanimittAdigatastathA / yAvAnvizeSa iSTaHsyAtsarvabAdhAdviruddhatA' // 948 // stambhAdipratyayabAdhake buddhAdijJAne yAvanto vizeSA rAgAdikSayanimittatvAdayasteSAM bAdhanAdviruddhatApi hetorbhavet / tathA hi mithyAdhIpratiyogittvaM yadaiva svapnAdijJAnAnAM sAdhitaM / tadA tAthAgatamapi jJAnaM pratiyogitvAnmithyAprasaktam / svapnabAdhakastambhAdijJAnavadeva atrocyate / yadi vizeSaviruddhatayA kSatirnanu na heturihAsti na dUSitaH / / nikhilahetuparAkramarodhinI na hi na sA sakalena viruddhatA // 949 / / yathA svapnabuddhimithyAstambhAdibuddhipratiyoginIti sAdhyate tathA pratiyogibuddhipratiyogittvamapi buddhitvAtsvapnabuddhivadeva / evaM yathA dhUmogni sAdhayati hai tathA ihedAnImagnyasambhavamapi sAdhayatIti na hetureva kazcitsAdhyasAdhanaH syAt kiM c| buddhitvAtpratiyogitvamAtrameva sAdhayati / na vizeSapratiyogitvaM tathA yathA kRtakatvamanittyatvaM sAdhayati zabdasya tathAkAzaguNatvaviparyayamapi sAdhayatIti prAptaM / na cAkAzaguNatvamapi zAstrAGagIkaraNAtsAdhyam / . iSTaH sA dhya iti vakSyate / tasmAnna vizeSaviruddhatA hetudUSaNam / / nanu (1) mahAjanasya cAbAdhAdidAnIntanabuddhivat / vAcyo'numAnabAdho vA yadi vA pratisAdhanam // 950 // ___mahAjanabAdhyabuddhaghabhAvAdidAnIntanabAdhakabuddhivat stambhAdibuddhiH satyA/ vivAdAspadIbhUtastambhAvibuddhirabAdhyA, tadviSayatvena mahAjanasya bAdhakabudhyanutpAdAtsvapnAvibAdhakabudvivat / / tadapratirUpaM / tathAhi / pratibandhavinAbhUtA dRSTimAtraprasAdhanA / iSTA syAtsAdhyasiddhizcet tadevaM yuktamuttaram // 951 // na ca svapnabAdhabuddhirabAdhyA prmaarthtH| pratyakSasyaiva bAdhakasya darzanAtsaMvRtyAtvabAdhyattvaM stambhAdibuddharapi, na kAcinnaH ksstiH| asatyayA (kathaM)tarhi bAdhaH svpnaadivddhiyaa| tAratamyasya sadbhAvAditi puurvniveditm||952|| kinyc| jAgrabuddhirna sattyatvAdvAdhate svapnadarzanaM / tat jJeyAnupalabdhitvAttaccAsattyasya nAsti kim // 953 // pratipAditametanka na bAdhako nAma svAla(mba)nasattyatayA bAghako'pi tu tadanu1 zlokavAtike (pR0 240) kSayayogitva-nimittAdhigati-vizeSa iSTazcetsarvAbhAvAt iti pAThabheden / 2 zlokavArtike (pRSTha 240)-didAnI vASabuddhivaditi pAThAntareNa / Page #52 -------------------------------------------------------------------------- ________________ 387 anya arthasaMvedana-cintA ] pratyakSam / plbdhitH| sA cAnupalabdhirUpatA viparyayopalabdhirUpatayaiva / sA ca svAMzasamvedatatvepi na prihiiyte| tathAhi / meyAntaraM svarUpaM vA sosau tadviyaryayaH / tato jAgraddhiyA bAdhyA svAMzepi sthitayA parA // 954 // 1 // nanviyamapi yadi bhrAntiH tadA kimavaSTambhAdasau bAdhyA svapnabuddhiH / tadapyasat / nivRtte sAdhanArthe syaatsvpnbuddhismaantaa| bAdhyabAdhakabhAvena tadA kinnaH prayojanaM // 955 / / / / nanvaparamucyate / pUrvasAdhanadoSAzca sandheyAstasya cAdhunA / sAdhyAbhedAdavAcyatvAddheto!bhayasiddhatA // 956 // bodhA budhyati sudhyate vAneneti vA viklpaaH| tatra ca pUrvavaddoSAH sAdhyAbhedena / . pratijJArthaMkadezatvenAkAsyatvAtpratyayatvasya heto!bhysiddhtaa|" vAra nanu pratyayavizeSo dharmI sAmAnyaM sAdhanamiti na prtijnyaarthNkdeshtaa| trA tadAha - sAmAnyaM pratyayatvaJca bhinnAbhinnanna vidyate / bhavatotyantabhinnaJca pratyakSepi na kiJcana / / 957 // sArUpyAnyanivRttI ca netyetad gamayiSyate / / tasmAnna hetu: sAmAnyamasti giddhaM dvayorapi // 958 // / na yuktametadyataH lAnsa sAmAnyaM pratyayatvaJca bhinnAbhinnaM mataM hi nH| vyAvRttyA samabhAvastu tayAdhIti vakSyate / / 959 / / tata eparAmarzayogAtpratyayaH pratyaya ityarthasya hetutA pAraMmparyeNa vastusambandhAt / pratyaya iti"korthaH smvednmaatmruupsmvittimaatrN| tato'siddhametad - vizeSayozca hetutvaM pakSatattulyasaMsthayoH / na syAdanvayahInatvAdataddharmatayApi ca // 960 / / / tathA iti na cArthIMnA tadbuddhihetutvena bhaviSyati / AzrayAsiddhatA coktA vizeSyasyAprasiddhitaH / / 961 // tathA hetoviruddhattvaM dRSTAnte sAdhyahInatA / vizeSaNAprasiddhayarthavikalpenaiva bodhitA // 962 // sarvametatprAgeva parikRtaM / tasmAdasadetat / tata etadanavadyaM sarve "pratyayA nirAla (mba)nA: pratyayatvAtsvapnapratyayavat" iti| ~ zlokavArtike (pu0 241)-sAdhyAbhedAdavAcyatvAditi pAThAntareNa / 12 zlokavArtike-matyakSepIti pAThaH / . 3 zlokavArtike-sArupyAnyanivRtti ca netyetatsAdhayiSyate iti pAThAntareNa / 3 zlokavArtike pRSTha 241-242 / 5 B. Ti0--vizeSasya sAlambanasya nirAlambanasyAtmadharmasyAnAtmadharmasya veti puurvoktN| paraH prAha / & B. Ti.--svalambanatvena vyAptatvAt / HthA Page #53 -------------------------------------------------------------------------- ________________ 388 pramANavArtika-bhASyam [ 3 // 336 . (Ga) bAhyArthanirAsa:tena nirAlambanatve sarvapratyayAnAM tadAnyasamvido abhAvAtsvasaMvitphalamiSyate // 333 // 6 svasamvedanameva phlN| vijJAnaM svayamudayatsvarUpamevAvabhAsayati nArtham / arthapratipAdane tasya sAmarthyAbhAvAt / adarzanAccArthapratipAdanasya / / atrocyate - . yadi bAhyonubhUyeta ko doSo naiva kazcana / idameva kimuktaM syAtsa bAhyorthonubhUyate // 334 // kimanayA sUkSmekSikayA bAhayannAnubhUyata ev| asya prayAsasya kiM phlN| yathA lokavyavahArarastathAstu / na cAnAlambanatvapratipAdane'nyathA vyavahAro na ca vyavahArAdaparamiha phalamasti / tadapyasadeva / ' yadi vyavahRtiH sAdhyA vyavahAro yathA tathA / vedasyApauruSeyatve prayAsaH kiMphalastava / / 963 / / ra na khalu yahanAdivyavahArohakRtaH + pauruSeyatvetaratayA siddho yena tadabhAvena tad bhavet / atha sa eva vicArya kriyamANaH sdrthH| tathA sati vicaarytaamprmpi| atha pauruSeyatve pramANyameva na syAdetadaparasyApi samAnam / apauruSeyatvepi praamaannyaabhaavaat| kiJca / . yadA bAhyagrahAbhAvastadA rAgAdi hIyate / bhAvanAbalato vRttestadabhAve viparyayAt // 964 / / tattvanirUpaNe hi rAgAdidoSakSayaH / sa ca parApuruSArtha iti prtipaaditN| tatastattvaM nirUpyate / bAhyArthasyAnubhavo nAsti / tathA hi| bAhyo'rthonubhUyata iti korthH| kimnu|/ bhUtipravezasabhAvAdanubhUyata iti vyapadezoprivezanAdeva tata idamAha - yadi buddhistadAkArA sAstyAkAranivezinI / / sA bAhyAdanyato veti * vicAramidamarhati // 335 // tadAkArA duddhiriti korthaH / nIlAdyAkArA / nanvidamidAnImvicAryate / tadAkAreti kutH| tatastadAkArA buddhiriti parijJAnArthaM sa punrdrssttvyH| tatrApi darzane tdaakaartaivetynvsthaa| atha nirAkAreNa dRzyate / tadA tadeva darzanaM kimAkAraparikalpanena / atha tadAkAreti tnniruupnnaakaaraattddrshnaakaareti| tadA tadevocyate / tannirUpaNantaddarzanamiti korthH| atha dvayamapi dRzyate / tathA sati svarUpeNa dvayaM dRshyte| tataH paraspara grahaNaM na vA kasyaciditi svasamvedanameva dvayamiti pratipAditaM / atha bAhyaM vinA'yameva na bhavati / evantahi buddhi vinA'parokSatA na bhavatIti prAptam / atha dRzyata evAparokSatA(1) tathA sati paraM parikalpanIyaM (1) tadAkArA buddhirapi dRzyata eva kimprpriklpH| yataH . darzanopAdhirahitasyAgrahAdgrahe prahAt / darzanaM nIlanirbhAsaM; nArtho bATosti kevalaH // 336 // B. fasiferunt M. Test(bA Page #54 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA ] pratyakSam . 2 389 yadeva dRzyate tadevAbhyupagamyate / tathA hi pratibhAsAsAgatameva nIlamavabhAsate nAparaM / tataH pratibhAsavyatirekeNa na pramANaM / tato nAbhyupagamaH / atha pratibhAsattagatantanna pratibhAsate. pratibhAsasyAntaratvAnnIlAdezca bahiravabhAsanAt / na vyatiriktasya bhAve tasya pratibhAsanaM svarUpeNAparokSaNa tasya prtibhaasnaat| tathA hi| vyatiriktasya sadbhAve na nIlasyAparokSatA / svarUpeNAparokSattvAnna tasyAnyA'parokSatA // 965 / / ga maMthaiva hi grAhakAkAraH svarUpeNAparokSo na grAhakAntarabhAvAttathA tena samenAkAlopi nIlAdikaH / yathA ca cakSurAdikAd grAhakAkAraH tathA tatsamAnAkAropi, tadanvayavyatirekalakSaNatvAtkAryakAraNabhAvasya / na pUrvAparasadbhAvo'rthasya prmaannto'vsiiyte| pratyakSasya puurvaapryorprvRttH| atha pUrvamapyasau nAstIti kathaM prtiiyte| pazcAdvArA grAhakAkAropi kasmAnna pUrva parikalpyate buddhirvA sukhAdayo vA / atha nityattvAdAtmana evameveti cet / aparokSatApi tahi prAgedAstIti kiM na parikalpyate // virodhAditi cet / na hyapratIyamAnA'parokSatA yuvtaa| arthastadvayatirikto'pratIyamAnopi yuktaH / / vyatirikta iti kena pratipannaM / / ata eva kadAcid bhavediti sandehacodanA / / aparokSatApi kasmAnavamiti cet / aparokSatvaprasaGagAt / nAnyasyAparokSatvAnmama parokSeti kalpanA syAt / zuklatAdivat / 'zuklatA yadyapi ekasya ghaTAdena bhavati dravyAntarasya bhavatyeva / tato'parokSatAvyatirekeNa nAparo niilaadiH| . nanu yadA padArthasya zuklatApati kimasAvanyatra gacchati / rona pe aparokSatApi nApagatAnyatra gntrii| evantahi tadavyatirekAdarthasyApi tadabhAvAdabhAvaH / / avyatireka eva na nizcita iti cet / agnerapi taharyabhAve'gnirUpAbhAvo na siddha ev| tadvacatirekeNAgnerabhAvAditi cet / nAvyatirekasyAsiddhatvAt / tadvayatirekeNAdarzanAditi samAna sarvatra tasmAdasadevAparokSatAvyatiriktataanumAnamapi nAparokSatAvyatirekaM sAdhayati |kthN na sAdhayati / yadA parokSAvasthAyAmapi sAdhayati tato nIlamAsta eva ytpshcaatprtiptsye| na,tatra pUrvarUpAnusAreNa pratipattibhAvAt / smaraNantadanubhavAnusArisa cAnubhavo'parokSarUpasyaiva / na ca pRthagaparokSarUpatAmavasthApya niilaadismrnnvissyH| iha kathaM pratipattiriti cet / nehApi tthaabhuutmevaadhyaaropyte| yadi pUsvikAmaparokSarUpatAM parityajati / nIlarUpatAmapi tadavyatirekAtparityajedeva nahi vibhAgena smaraNam / smaraNamanumAnaM na bhavatyadhikasya pratipatteriti cet / nAdhikasya pratipattau kAraNAbhAvAt / kathantadadhikasya pratipattiriti cet / nAbhAvAt / kathaM pramANam / prathamameva vyaaptisiddhH| yadA dhUmamagnarudayamAsAdayantaM pazyati parAparadezAgnisambandhena / tadaivamasya prtipttiH| yatra yatrAyamupanIyate tamaM janayati / naikdesho'nydeshsmbddhm| tato yadyanyatrApi bhavatyagnistatrApi janayatyeva / tena dhUmadezo'gneH pratipanna eva / sa ca bhAvI dhUmognirvA tadrUpaH evAdhyAropyate nAnyathA, zakyatvAt / tato'dhikadhUmadarzanAvadhikapAvaka pratiprattiH / yasya tahi pUrvakaM pAvakaviSayamadhyAropaM vinaiva jhaTiti dhUmadarzanAtpratipattistasya katham / tasyApi saamaanyprtibndhmntrennaaprtiptteH| tathA hi(1)yadi nAma jhaTiti pratipattistathApi yadAnayujyate . yadi nAmAtra dhUmaH kasmAdagniH / evameva dRsstttvaaditiH| tena vaktavyaM (0) tacca varzanaM naH paramArthato'pi mAga Page #55 -------------------------------------------------------------------------- ________________ an pramANavAttika-bhASyam / tA [ 327 tu darzanAdhyAropayorekatvAdyavasAyAt / na ca dRzyamAnpadikA vyatirekeNa vikalpaita darzanArthI na pravarteta / darzanArthino nopadizet / nahi dRzyamAnatAmapratiyan darzanArthI bhavati / yosti sa pratIyata iti cet / yadi darzanena sambandho na gRhItaH kathamastitvamAtrapratipatteH pravartakaH / tasmAd dRzyamAnatAmeva pratipadyamAnaH tadarthI naanythaa| nahi nIlAditAmanavagacchaMstadarthI dRssttH| tasmAdanumAnamanyadvA vikalpakaM vijJAnaM dRzyamAnatAvyatirekeNa na niilaaditaamvgcchti| kathAha prokssvissymnumaan| pUrvasyAparokSatvasyAdhyAropAt / kathamatastatrAgniriti prtipttiH| adhyAropasya tathAbhAvAtpUrvadRSTamarIcikAviSayajalavat / yatrAdhyAropyate sa paro vahnariti cet / na(0) tasya svruupennaaprtiptteH| tadeva tasya rUpamiti cet / aparokSameva taditi kathamparokSatA / svarUpapratipattireva hi parokSatA pareNa pratipattiriti cet / saivaaproksstetyprihaarH| pareNa pratipattiriti ca pratibandhabalAdadhyAropa eva / tataH parapratipattiriti mithyaa| bAhayasya parokSasya pratipattiyuktApi tasya svayamapi pazcAddarzanAdekatvAdhyAropAdidantatparokSamAsIditi parapratipattau vaittadapi nAsti / iyaM sA prprtipttiH| pragAsItparokSeti / tasmAdasatparokSaM naam| tasmAddarzanopAdhirahitasyAgrahaNameva / / kathaM vyatirekagatirarthasya / / yadi nArthosti samvedanavyatiriktaH kuto niilpiitaadiprtibhaasbhedH| cakSurAdikAdeva keshprtibhaasvt| nanapaghAtabalAtkezAdipratibhAsanaM / upaghAta iti kutaH / kezAdipratibhAsanAditi cet / nIlAdipratibhAsanAditi prakalpyatAm / nanvekarUpatA syAtkezAdivadeva nAnAdezepi na nAnAnIlAditA yathA bhramati cakSuSi bhramati tathA kim nIlAdikaM yadi ca cakSavijJAnakAraNamiSyate bAhya tataH kinna nIlAdikam / yathA rUpagrahaNe cakSuH kAraNam / tathA'vAntaragrahaNe tataH prN| tato bAhyArthasiddhiH samvitpratiniyamAditi / atrocyate / () kasyacitkaJcidevAntarvAsanAyAH prabodhakaM / tato dhiyAM viniyamo na bAhyArthavyapekSayA // 337 // uktametaghna bAhyArthaH sidhyati prtyksstH| kaaryvytirekaatklpyte| kAryavyatireke ca varaM cakSureva klpitN| arthAntarakalpanAto varaM dRSTameva cakSurAdikaM tadviziSTamiti klpnaa| tadapi paroparodhAducyate / varaM samanantarapratyayasyaiva vishessklpnaa| zarIramapi kAraNaJcet / na / zarIrapratibhAsavyatirekeNa tasyAbhAvAt / tatpratibhAse satIti cet / tathApi vijJAnAdeva vijJAnaM samAnakAlatA ca zarIrapratibhAsena sAdi pratibhAsasyeti na kaarnntaa| tathA hi| kaDayA yathA rAgAdikalpanA kAlAdiniyamaH sphuTaH / prabodhakasya niyamAdvinA vA tatprabodhakaH // 966 / / tathA nIlAdiniyatapratibhAsasamAgamaH / rAgAdayo hi pratiniyatadezakAlAvasthAbhAvinaH prabodhakapratyayavazAt / na tu teSAmAlambananiyamo vybhicaaraat| kAnyakubjA dicintApratibhAsinAJca niyamaH prabodhake satyanyathA ca / na ca bAhyasyaiva prabodhakattvaM cintApratibhAsenApi cintAntaravAsanAprabodhAt / svasAmarthyena ythaabhogsmbhve| na hyAbhogasya kvcitpksspaatH| AbhogasamAnatvepi kasyacit paTurUpasya mAsAdi Page #56 -------------------------------------------------------------------------- ________________ arthasaMvedana-cintA ] pratyakSam 391 pratibhAsAdabhyAsAdito vA svapnAdipratyayAnAM ca kaH prtiniymhetuH|| tadA janmAntarAdidRSTaM bApaneva niyamaheturiti cet / na / sarvasya dRSTatvAttatkAle cAbhAvAttatkAlaniyame ko hetuH| dezAdiniyataM bAhyaM pratibhAsaniyAmakaM / yadi taddezabAhyasyAbhAve sa niyamaH kutaH // 967 // yadi tatra bAhyo'rtho na syAt tadA vA tatkAladezaniyatapratibhAsaH kutaH atha tatkAlatAdikamantareNApi niyamaH pUrvArthadarzanAt / kimidAnImarthana pUrvapratibhAsAdeva niyamasambhavAt / tathA hi arthazUnyo'vabhAso hi mAbhadityarthakalpanA / pUrvArthAdeva niyame pratibhAsena kiM kRtam // 968 // idAnImatrArthamantareNa na pratibhAsanantasya yuktam / pratibhAsasya pUrvameva niruddhattvAt na ttprtibhaasH| na hyavidyamAna ihedAnI pratibhAsata iti bAhyArthaH kalpyate / yadi tvavidyamAnopyarthaH pUrvadezakAladRSTa iha pratibhAti / pratibhAsa eva pUrvakAlAdiH pratibhAsatAM kimrthklpnyaa| bAhyArthavAdibhirapi pratibhAsasyAbhyupagamAt / tathA tatra bAhyArtha eva : pratibhAtIha tvayogAnna pratibhAsa iti cet / tatra yoga iti kutH| samvAdAditi cet / nanu samvAdopyaparasamvAdAtkinna yuvtH| tataH samvAdAdaparaH samvAda iti samvAdapratibhAsaparamparaiva yuktaa| nanu yo hi janitvA pradhvaMsate sa mithyApratyayo yathA nedaM rjtmiti| ayantu stambhAditya svaparinizcitaH kthmviprystH|| tadasat / -- vAsanAyA dRDhatvena pradhvaMso nAstyanantaram / yathA rAgAdikalpAnAM vAsanAbalabhAvinAm // 969 // vAsanAbalAvalambana eva rAgAdivikalpa tathA baahyrhitH| tathApyaso ta nTalocanepi jhaTiti vighttte| tathA svapnavyAkhyAprabandhaH kathaMcidapi na vighttte| vaasnaadaaddhrctH| tathAhi (1) sa eva pUrvapAThaka utthAyotthAya punaH punaH svapne vyAkhyAyate / / tasmAnna bAhyArthavyapekSo niymH| tthaahi| - svapnadRSTamA kiJcijjAgrato nAnuvartate / avasthA tAdRzI tasya bAlakasyeva mUtraNam // 970 // bAlakasya mUtrAvasthA svapnadRSTA jAgnadavasthAyAmapyanuttinI na taruNAdyavasthAyAM / pratipAditazcArthakriyAvyabhicAraH prAgiti na punaH prpnycH|, manA pramayogAkAra para (ca) vijJAnadvairupyam zAhanAkAra tasmAd dvirUpamastyekaM yadevamanubhUyate / san smaryate cobhayAkArasyAsya saMvedanaM phalaM // 338 // dvirUpamiti bodhAkAraM nIlAkAraJca vytireksyaavednaadekN| apoddhA parikalpanayA dvirUpaM / kuta etat / yasmAdevamanu (bhU) yatesmaryate ca / tata ubhayAkArAdaparasya samvedanasyAbhAvAdarthasya samvedanaM ubhayAkArasyAH phlmityupsNhaarH| nanvarthasamvedanatayA pratIyate kathaM svasamvedana . Page #57 -------------------------------------------------------------------------- ________________ 392 pramANavAttika-bhASyam [ 31294 atrocyate / yadA.niSpannatadbhAva iSToniSTopi vA paraH / vijJaptihetuviSayastasyAzcAnubhavastathA // 336 // tadA toniSpannatadbhAvasyA'bhAvAdanubhavasyaiva samvedanaM nIlAtmasvAdyatastasyAstathaiva nIlAditvenaivAnubhava iti svasamvedanametatparamArthato nArthasamvedanam / arthatvenAnubhavepi svapnasamvedanavat / / yadi vA'rthasamvedanameva phalam / ytH| yadA saviSayaM jJAnaM jJAnAzerthavyavasthiteH / tadA ya AtmAnubhavaH sa evArthavinizcayaH // 340 // yaH punaraparaM bAhyaM na kalpayati jJAnAma eva bAhyatayA tenAvasIyate / tadA ya evAtmano jJAnAkArasyAnubhavaH tathaiva vAsanAniyamAdartha iti nizcayastadA nizcayabalAdarthasamvedanaM phalamiti vyvsthaapyte| tadA vijJAna vA de pyarthasamvedanaM phalaM / tadA grAhyAkAraH prameyaM / grAhakAkAraH pramANaM tatsamvedanaphalaM / athavA sa evArtha iti prtiiyte| tasya ca samvedanatvAtsamvedanameva phalam / api ca / bAhyamarthamabhyupagacchatAmapi svasamvedanameva phalaM / yataH ja yadISTAkAra AtmA syAdanyathA vAnubhUyate / iSTo'niSTopi vA tena bhavatyarthaH praveditaH // 341 // nahi samvedanasyAnyathAtve vastvanyatheti (vaktuM) zakyam / tasmAtsamvedanAnusAreNaivArthavyavasthiteH tadabhinnayogakSematvAdvAhyavedanaM svsmvednmev| tenopacArAt baahyvednmucyte| ytH| yadISTAkAra AtmAsya jJAnasya anyathA cAnubhUyaterthaH / iSToniSTo vaa| iSTAkAreNAniSTAkAreNApISTastadA tena bhavatyarthaH pravedito mukhyavRtyA'nyathA tUpacAra ev| tasmAtsvavedanameva phalaM bAhyepyartha iti darzayati / nanu satyatIrthasamvedanameva yuktam / tasya bhAvAdasati tvagatyA svasamvedanaM yuktaM / / tadasat / 2010 / dasa vidyamAne pi bAhorthe yathAnubhava eva saH / * nizcitAtmA svarUpeNa nAnekAtmatvadoSataH // 342 // nahi vijJAnavAdepi svasamvedanamagatyAbhyupagamyate'pi tu tasyaiva smvittH| agatyAtvaGgIkaraNe bAhya evArthaH kimnnggiikRtH| yataH / yadi bAhyaM na vidyeta kasya samvedanambhavet / ) yadyagatyA svarUpasya bAhyasyaiva na kimmataM // 34 // sdRshygtiH| tasmAtsvarUpasamvedanameva dRzyata iti vaktavyaM maagtiH| tatra yadi bAhyepyarthe svasamvedanameva dRzyate tadeva bhavatu / arthasaMvedanantu na yuktamiti parityajyate / svarUpeNa hi vittInAM bhinnatvAtpratipuruSaM nAnAkAravedanaM yuktaM / natvarthasya nAnAkAravedanaM . 11. pAnA 1 1 M. B. 0meva Page #58 -------------------------------------------------------------------------- ________________ arthasaMvedanacintA ] pratyakSam - svarUpeNAnekAtmatAprasaGgAt / nAnApratipayasamvedyamAnopyeka evArtha iti bAhyadarzimatam / tata ekasya naanaaruupsmvednmyuktm| nAnArUpa evArtha iti cet / n| yo kA abhyupAyepi bhedena na syAdanubhavo dvayoH / - . ekasminnevArthe dvayoranubhava iti na syAt / svAkAraparisamAptatvAt / yadyAkArAntaramapi tatraivAnupravizya pratibhAseta tadA syAdekatvagatiH (1) athavA na syAdanubhavo dvayoriti vstvrthH| athavA bhedenaikaikaparyavasAnena na syAdanubhavaH sarvasyAnekAkArAnubhavaprasaGgAt / adRSTAvaraNAno cenna nAmArthavazA gatiH // 344 // yadyadRSTamAvaraNamiti na dvayadarzanaM dRSTenaiva tahi ekatvapratipattiAriteti kuta ekatve pramANaM timiravaccAdRSTambhavet / candradvayameva tatraikadarzanaM dvitIya syAdRSTana vAraNAdeSApi kalpanA bhavet / tatastimirasamAnatvAdadRSTasya nArthavazA gtiH| adRSTenaiva bAhyArthazUnyaM vijJAnaM janyata iti kinnaabhyupgmyte| athAdRSTAnayogyadezAvasthitArthapratipattivAraNe kathaM samarthamiti vaktavyaM / 12 tamanekAtmakaM bhAvamekAtmattvena darzayat / .. tadadRSTaM kathannAma bhavedarthasya vedakam // 34 // -iti saMgraha- (zlokaH) / api ca / abhyAsabalabhAvitvamiSTAniSTArthasamvidaH / dRzyate dRSTasAdhyattvaM kathamatrAvagamyate // 972 / / tadevAdRSTamiticetsiddhameva samIhitaM / vAsanAbalasambhUtaM sarvameveti siddhitaH // 973 / / nanu nArtha iSTAniSTatayAvabhAsate 4 arthAkAra eva kalpanA eva tathA bhavanti / atrocyate / . iSTAniSTAvabhAsinyaH kalpanA naalNdhiirydi'| 2 ariSTAdAvasandhAnaM dRSTantatrApi cetalI // 346 // ariSTena gRhItAnAmakSabuddhirapyanyathA dRSTA / tasmAda, sadetat / tasmAtprameye" bAhyapi yuktaM svAnubhAvaH phalaM / __ yataH svabhAvosya yathA tathaivArthavinizcayaH // 347 // ato bAhyepyarthe svasamvedanameva phalam / nAsamvedanaM tasya svasamvedanAnupravezAt / atrApi phale viSayAkAratava prmaannm| ydaahaacaaryH| .. ___"yadA tu bAhya evArthaH prameyastadA viSayAkAratavAsya pramANam / tthaahi| jJAnaM svasamvedyamapi svarUpamanapekSyArthAbhAsataivAsya pramANam / yasmAtsorthastena miiyte| yathArthasyAkAraH zubhAditvena' pratibhAti nivizate tadrUpaH sa viSayaH prtiiyte| yAvadAkArabhevena pramANaprameyattvamupacaryate / " ......... * M. ..varaNAt syAt cenna . pI. 2 B. arthadhIryadi ' aniSTAdAvasandhAnaM-iti M. he0 pustke| iSTa-iti he. pustake tasmAtprameyabAhyapi-iti he pustake / 6 B. Ti-sukhAditvena 7 B. Ti.- yAvadanto grantho dignAgISaH / Page #59 -------------------------------------------------------------------------- ________________ 1 OM 394 Kera pramANavArtika bhASyam rA [ 3 // 350 7 nanvavyatirekAd grAhakAkAropi kasmAnna prmaannN| atrocyte| tadArthAbhAsataivAsya pramANana tu sannapi / grAhakAtmA'parArthatvAd bAhyeSvartheSvapekSyate // 348 // nahi tadanurUyA baahyaarthsthitiH| aparArthatvAt / nahi svasamvedanaM parArtha vyavasthApayati / AkAravyatire (ke) Na sarvatra samAnatvAt / / __ yasmA dyathA niviSTo sAvarthAtmA pratyaye tathA / nizcIyate niviSTosAvevamitiH AkAravazena hi artha evaM nIlAdikaH svAkAreNa niviSTa iti prtyyH| te (nA)kAra evArthakalpanAnimitaM tataH sa eva pramANaM / / evantahi arthavedanameva phalaM kimidAnIM svasamvedanena / - asadetadyataH(1) tadarthakalpanamAtmasamvedanAnurUpameva / tadevAha(1) 2 AtmasamvidaH // ityarthasamvit saiveSTA yatorthAtmA na dRzyate / yato'(dRzyamAnanna pratyakSasya prameyaM / kathaM hi parokSe'rthe pratyakSasya vRttiH pratyakSasya ca phalavyavasthA prastutA(tasmAtsvarUpapratyakSatvAdasyAsamvedanotsvasambedanaM phlm|. x.' / tasyA" buddhinivezyArthaH sAdhanantasya sI kriyA // 346 // - tena hi sA kriyate'tastasya sA phalaM tatmaneNa tasyAH prathanAt / / evantahi bAhyerthe pramANamAkAraH samvedanantu svarUpe phalaM pravRttamiti viSayabhedaH / 8 tavasat / ytH| yathA nivizate so 'rthaH tathA hi sa prakAzate / .xprakA gata "arthasthitestadAtmatvAtsvavidapyarthavinmatA (1) // 350 // svavideveyaM prmaarthtH| vyavahArato'rthavit / tato vyavahArApekSayArtha eva phalaM / artha eva pramANamiti kuto viSayabhedaH paramArthApekSayApi svarUpe dvayamapi / tathApi kutaH / etadevAha / tasmAdviSayabhedopi na; (cha) arthasaMvedanaphalam.. svasamvedanaM tarhi bAhye'rthe phala ) prameya kasmAtrIktamityAha / 1 SvapekSate-iti he. pustake / 2 B. tasmA 3 B. Ti-"phalatvaM / saMvedanA narUpameva phalamityarthaH" 4 B. Ti anu mAto nAparokSo nizcIyate tannirAsAya" 5 M. tasmAd / .. 6 evetyadhikaH pAThaH sa pustake / 7 B. Ti-"yathA nivizate so'rtho yataH sA prathate tathA / " 8 pAdavyatyAso'tra sa. pustake / ... Page #60 -------------------------------------------------------------------------- ________________ arthasaMvedanacintA ] pratyakSam 395 svasaMvedanaM phalam() uktaM svabhAvacintAyAM tAdAtmyAdarthasamvidaH // 351 // ... paramArthApekSayA svasamvedanametadarthasamvedanamapi / yadi nAma tadarthasamvedanamanirUpitasamvedanasvarUpasya nirUpaNAyAntu svasamvedanameva / nanu yadi svarUpeNArthasyAnavabhAsanaM jJAnameva svena rUpeNa pratibhAti kathamarthasya prmeytaa| tAdRzatvAdarthasyeti cet / tAdRza iti kathaM jJAyate / nAnAkArA hi vijJaptaya iti coktaM / atrocyate / tathAvabhAsamAnasya tAdRzonyAdRzopi vA / jJAnasya heturarthopItyarthasyeSTA prameyatA // 352 // yadyapi jalAvabhAsi vijJAnamupajAyate jalamantareNaiva tathApi marIcikAH samAzrityodayavataH kathaJcidarthahetutAmAzrityArthAlambanamucyate / nanu yadi hetutvAdevAlambanatA vAsanAhetukameva yuktaM / na hi sA na he tuH| dRSTazaktizca vAsanA tadAkArajanane / tathA ca pratipAditaM bhavataiva / yadi tu tadAkAratA tathA . bhUtArthamantareNa na bhavet * yuktamarthasamvedanaM / anyathA tu| ani yathAkathaJcittasyArtharUpaM yuktayAvarabhAsinaH / arthagrahaH kathaM; sattyaM na jAnehamapIdRzam // 353 // sannihitamarthamantareNApi yadA tadAkAratA tadA tasya tAvadarthasya na grahaNam / anyadezadRSTasya grahaNamiti cet / anyadezepi yadi tadA nAsti kathaM prtibhaasH| yatrAsti' tatra pratibhAsa iti cet / yadi kvApi nAsti ka upaayH| pratibhAsAdeva jJAyate * avazyaM kvApIti pratibhAso'rthamantareNa na dRSTa iti pratibandhAdevaM gtiH| evaM tarhi sa na dRSTaH kathaM prtibhaati| sopi janmAntarAdau dRSTa eveti cet / na / niyamAbhAvAt adRSTopi prtibhaan| iSyate / evantarhi / adRSTopi hi dezAdAvo'nyatrAvabhAsate / yadi sarvastadA sarvaH sarvadarzI prasaktimAn // 974 / / adRSTasyApi dezAntarAdau vyavasthitasya pratibhAsane sarvaH sarvadarzI prasaktaH / avasthAvizeSamantareNa na pratibhAti / timirAdau pratibhAtIti cet / n| timirasya srvsaadhaarnntvaatsrvprtibhaasnprsnggH| kiJca / timiraM darzanavighAtakRt tadeva kindarzanahetuH5 / darzanahetutve skldrshnprsnggH| yadeva dRzyate tasyaiva janayatIti cet / avidyamAnasyaiva tarhi dRzyate / tadevAvidyamAnadarzanaM janayatu(arthamantareNa darzananna dRSTamiti cet / arthayogyadezAvasthAnamantareNApi na dRssttN| anenaiva vyabhicAra iti cet / samAnamubhayasyApi / sa evArtha iti cet / nArthatvasyAbhAvAt / evaMbhUta evArtha iti cet / sarva evaivNbhuutH| alau(ki) katve sarvamalaukikaM / nahi darzanavyatirekeNAparo. vizeSa . pAdavyatyAso'tra sa. pustake / 2 B. muktAva her B.Ti-"kAle janyadeze sti vastu tatra kAle bhAti nArthavirahiNi kAle bhAtIti bhAvaH" / 4 B. Ti--"tiSThatItyAkUtaM" / 5 B Ti-"arthasya janayati drshnN"| Page #61 -------------------------------------------------------------------------- ________________ 396 pramANavAttika-bhASyam [ 3 / 353 iti pratipAditam (1) prAptiriti cet / tadapi darzanameva / anena darzanAdi vyAkhyAtam / yathaiva prathamaM jJAnaM tasya prAptimapekSate / tatprAptyApi punaH prAptirapekSyatyanavasthitiH // 975 / / kasyacitu yadISyata svata evaaptiruuptaa| prathamasyApi tadbhAva iti sarvasamAnatA / / 976 / / prApterathApi pUrveNa prAptirUpeNa satyatA / anyonyAzrayamityekA settya) nobhayasya tat / / 977 / / athakAraNazuddhatvAttu jJAnasyAdita sattyatA / tajjJAnasyApi sattyattvaM tatkAraNavizuddhitaH / / 978 / / evaM paraMparApekSAdanavasthA prasajyate / vAsanA palabhAvitvaM mRgatRSNAjalesthitam / / 979 / / tataHsakalamevantaditi kalthyamanAkulaM / anAdivAsanAsaGgapratibaddhapravRttayaH // 980 / / yasya nIlAdayastasya na dopo nAma dRzyate / nanu vAsanApratibandhopi svasamvedanajJAnAtmani kathaM / svarUpAtprativaddhazcedaparaH kena gRhyate / svarUpameva sa yadi nAmamAtraM kRtambhavet / / 981 / / yadi svarUpavyatiricyamAnAtmA pratibandho yatra ca sa tadA pRthagbhUtagrahaNena svasamvedanaM / na cetpRthagbhAvaH sambandhasambandhinAveva hi na sta iti na sambandhagrahaNasambhavaH / / tadapyasat / yataH / / vAsanApratibandhoyaM sukhenaiva pratIyate / smaraNaM pUrva vijJAna pratibaddhaM pratIyate // 982 / / __ smaraNamupajAyamAnamevAtmano'nubhavapratibandhaM pratipAdayati tadavyavasAyavazAdevamucyate / asmaraNe hi kathaM vaasnaaprtibddhtvprtiitiH| tathAhi / dRSTametanmayetyevaM smaraNaM vedane sati / na tvasmaraNamAtmAne nivedayati kasyacit // 983 / / smaranneva dRSTametaditi nirUpayatyanyathA dRSTatvasya nirUpayitumazakyatvAt / asmaraNasamvedane tu na darzanAnusAritvapratItiH tatastadvAsanApratibaddhamiti kathaM pratItiH titrApi dRSTamiti prtiiteH| smaraNena sahakIkRtya tasyApi pratoteranyathA vyavahArAyogAt / smaryamANadRzya mAnayorekatayA prtiitiH| tataH sakalaM vAsanApratibaddhameva / / atha smaryamANadRzyamAnayorekatApratipattintiA / / n| bAdhakAbhAvAt / tA . etadeva smarAmIti pUrvadarzanamaMtra me| na ca bAdhakamatrAsti taka smRtyA sahaikatA / / 984 // ___ atha smaraNAkAreNa pUrvarUpanna gRhyate / / tathA sati pUrvaparayoH kathambhedapratItirato'dvaitameva / tathAsati sutarAM samvedanAtmatA / api ca / bAhyavastuni kAryakAraNabhAvaniyamasya kartumazakyattvAt tathAhi / bAhyasyAdarzanAtpUrvaM kathambijJAnakAryatA (1) vijJAnasya tu dRSTatvAdyuktA vijJAnakAryatA // 985 // tathA (1) dezakAlAdyavasthAtastatkAryasyAnyayodayAt / kAryakAraNabhAvasya niyamo nopapattimAn / / 986 // samvedanapakSe tu samvedanaM pUrva samvedanAdevopajAyate / yadyapi nAmAgnimantareNa bhavati dhUmastathApi dhUmavAsanAto bhAva iti nAhetuko janapratibhAsazca / mazakavattimRgatRSNakAdhamajalavat / / bAhyameva vAsanAbalAd bhavatIti cet / iSyata evaitadvAhyavAsanAbalAyAtatvAbhAmamAtrameva kRtaM syAttacca lokenaiva kastavAtra puruSakAraH / Page #62 -------------------------------------------------------------------------- ________________ arthasaMvedanacintA ] pratyakSam nanu vAsanAkAryatvena na pratibhAti kathambAsanAkAryatA akasmAddhamAgni pratiyataH ki bAdhakakAryatvaM pratibhAti? paryAlocayato bhavatIti cet / vAsanAkAryatvepi samAnaM / janmAntarAdivAsanAprabodhasyApi sambhavAt / bRddhasya bAlakrIDAsvapnasambhavavat / tatazca(1) janmAntarAdidRSTasya pratibhAsa itIritaM / vAsanAbalabhAvye vAvabhAsa iti nirNayaH / / 987 / / tatazca pUrvapUrvasya vijJAnasyAvabhAsanaM / sarvatra bAhya vijJAnAdvAhyamevopapAditam // 988 / / anAdivAsanAsaGagavidheyIkRtacetasAm / vividhaH pratibhAsoyamekatra svapnAzanAm // 989 / / 1. kAryatvAtsakalaM kAryaM vAsanAbalasambhavaM / kumbhakArAdikAryamvA svapnadarzanakAryavat / / - 90 // pradhAnamIzvaraH karma yadanyadapi kalpyate / vAsanAsaGagasammUDhacetaH prasyanda eva saH // 991 // pradhAnAnAM pradhAnaM tat IzvarANAM ttheshvrH| sarvasya jagataH karvI devatA vAsanA parA // 992 // asamaJjasavRttasya hodvegapravattinaH / anyathA jagataH kartA prekSApUrvakriyaH katham / / 993 / / svAtantrye vartamAnasya zaktasya parijAnataH / . I asamaJjasavRttitvaM yadi ka: kena zikSyatAm / / 994 // upadezasya dAtA cetsa eva svAyajanmanaH / svayaM kartA virUpaM yaH tasya kA nyaayvaaditaa||995|| asamaJjasamAjAya vidhAtA cetsamaJjasaM / prakSAlanAdamedhyasya dUramasparzanamvaram // 996 / / azakyamanyathAkartumatra zaktiH kathammatA / vAsanAbalataH sopi tasmAdevaM pravartate // 997 // .iti pradhAnezvarakartRvAdanadyaH sadA zIghravahAH pravRttA (1) vizantya ekkSayatAM prayAMti tadvAsanAmeyasamudrameva // 998 // vAsanava varaM mUDhAH sadupAyena medhyatAM (1) tata eva samastasya vAMchitasya prasiddhayaH / / 999 / / __. tasmAdarthagrahaH kathamiti nAhaM praSTavyastadabhiprAyaparyantanayanArthamevavahantu punarIdRzanna bhavataH sarvathA samarthayituM zaktaH / atiduvihitaM yattu kaH samarthayituM kSamaH / atyantapUtibIjasya karSakaH kiM kariSyati // 1000 / (ja) vijJaptimAtratAyAM pramANaphalavyavasthA nanu yadi prAAmAhakAkAratA nAsti kthntthaavyvhaarH| ayamapi bhavato vyAmoha eva (1) nahi pAhAdivyavahAropi smbivitH| saMbitsvarUpe nimajjanAt / tadAtmaka eva vyavahAra ityrthH| tathA hi / avibhAgopi buddha yaatmvipryaasitdrshnaiH| grAAgrAhakasaMvittibhedavAniva lakSyate // 354 // mantrAdyupaplutAkSANAM yathA mRcchklaadyH|| anyathaivAvabhAsante tadrUparahitA api // 35 // avibhAgo buddhadhAtmeti svasamvedanaprasiddhametat / tathA ca pratipAditam / viparya) stadarzanastu prAhmAdirUpeNa gRhyate / na, api tu lakSyate / pareNa vabhAvepi dRzyata iti viparyAsamAropya tathA vyvhaarH| varzanametadivAnI mama, bAhyaM tu pareNa vRSTamAsIdeva / etatpunarasau ma vicArayati (1) pareNa mad dRSTaM tanmayA dRSTamiti kayam / nahi paropyevaM jAnAti / tasyApi tadasmatsamberanavadevAsAdhAraNam / atha sopi mayA dRSTamityanumAnAdeva Page #63 -------------------------------------------------------------------------- ________________ 398 pramANavAttika-bhASyam - [ 3355 jAnAti / / tathA stiitretraashrydossH| kAryadarzanabhAvAditi cet |naiktvprtipttyprsnggaat / nahi dhUmAdagniIyamAno mahAnasastha eva jJAyate / anyatvAd dhUmasyeti cet / romAJcAdikAryasyAnyattvAdaparaH parasya graahyaakaarH| kiJca / samvedanAdromAJcAdayo naarthaat| darzanayozca na darzanena mizrIbhAvapratipattiranyathA nAnumAnamapekSyeta / nahi pratyakSe'numAnaM pravartate / nanu rUpameva pratyakSa paradRzyatA tu tatrApratyakSA tato'numAnamiti cet / nanu paradRzyatA tatrAstItyatrApi naiva pramANam / atra eva saMdeha iti cet / evantahi pItarUpatApi nIlarUpatayA dRzyamAne kinna sndehvissyH| pazcAdupalapsyamAnegnau vahnirUpatAstIti kutaH / paJcAdupalambhAdeva / atra tu paradRzyatAyAM pazcAdapi nopalambhaH (1) nanu paradRzyamAnatA'navagame vyavahAra eva nAsti (1) na(1) sAdRzyamAtreNa vyavahAraprasiddhaH / ekatvamantareNa tu vyavahAro netyetatkutaH / . nanu yadyanumAnaM pravartate parokSe ekatvepi pravartate na cetsadRzepi katham / satyametatsadRzepi kuto'numAnaM / kevalaM dRzyavikalpyAthaikIkaraNamAtreNa vyavahAramAtramatat / paramArthatastu svarUpamAtrAlambanamevAnumAnam / parokSaviSayatA kathamiti cet / na / jJAnaM parokSaviSayaM kathamastu yuktaM, tatrAvabhAti yadi kaiva parokSatA yo| "tra muktvAvabhAsanamathApi parokSatArthastena pratItiriti vAgvidhireSa zuddhaH // 1001 // tataH samvAdanAttasya pratItiriti cenmatam / prAptirastIti tattatra prAptikAle saducyatAm // 1002 / / pUrvantu tasya sadbhAvaH kena mAnena gamyatAm / tadbhAvena vinA saiva pratipannambhavettadA // 1003|| bhAvivastvanumAbhAve kathamasti prtiittaa| sarvatra bhAvipatya pratItiriti nizcayaH // 1004 // dvayorapi pratItizcedvarttamAnabhaviSyatoH / ekarUpapratItatvaM kathambhAvibhaviSyatoH // 1005 / / tasmAnna paramArthena prtiitirnumaantH| parokSazced ghaTo nAsti kathaM pazcAtpratIyate // 1006 // tadaivodayayogazcetkathaM syAtkAraNamvinA / dRSTatvAdevameveti kotraM paryanuyogabhAk // 1007 // duSTatvApUrvasadbhAvaH kasmAdasya na kalpyate / na tathA dRzyate tena na tathA parikalpyate // 1008 / / tathApi paridRzyasya nAnumAnantathaiva tat / astIti jJAyatAM kena pareNetyasaduttaraM // 1009 // yataH (1) paropi paravijJAtamiti naivAvagacchati / anumAnena tasyApi jJAtAvanyonyasaMzrayaH / / 1010 // . parasAdhAraNAstittve jJAtestIti taducyate / tadastitvenumAnasya pratibandhAtpramANatA // 1051 / / tasmAtpratyakSatostitve jJAte tatrAnumA bhavet / anumAnena cAstitve jJAte dhyakSasya tdgrhH||1012|| anyonyasaMzrayAdevamekasyApi na sambhavaH / anyonyasaMzrayaM kiJcidanyatrApi na dRzyate / / 1013 / / tasmAdanAditathAbhUtAnumAnaparamparApravRttamanumAnamAzritya . bahirarthakalpanAyAM prAhyagrAhakasamvedanakalpanApravRttaH grAhyAdikalpanA paramArthataH samvedanamevAvibhAgamiti sthitaM / kuta eSa bhavataH prabodha iti cet / mantrAdyupakRtadarzanAnAM mRcchakalAdInAM tadrUparahitAnAmapi sapta dirUpeNa pratibhAsanAt / te hi parairadRzyamapi dRzyatayA vyavaharanti / yaavdessaamvyutpttiH|| yadi tu yatsvarUpaM yattathaiva tatpratyakSato vedyate na vyutpattimapekSeran / pratyakSamapi vyutpattima. Page #64 -------------------------------------------------------------------------- ________________ 399 arthasaMvedanacintA ] - pratyakSam pekSya tatheti cet / nAnumAnasya sAmarthyadarzanAt / pratyakSasyaiva sAmarthya miti cet / nAnumAnasya prAmANyAprasaGgAt / bhavatu pratyakSameva taditi cet / tadeva tahi vAsanAbalAyAtatva* madhyakSasyApIti na paaraamaarthH| api ca (0) viparyayepyanumAnamastyeva tatkathamadumAnadvayambhavet / ubhayapakSe bhavatviti cet / na (1) pratipuruSaM bhaavvyvsthaaprsnggaat| bhavatu ko doSa iti cet / tadeva svasamvedanamAyAtaM / parasparAmizraNenAsAdhAraNatvAt () tasmAtparastathA na pratipadyate tathApiM sAdhAraNatvena prtiitiH| athaitadeva kutaH paro na pratipattimAniti / anumAneneti cet / viparyayepi tahi prvrttaamnumaanN| viparyayenumAnamasaditi cet / kathaM / ekatvena pratibandhAgrahaNAt / sAdRzyepyanumAnaM kRtArthameva / iha tu punaradarzanAnurUpA kriyA dRzyamAnA niyamenAdarzanamanumApayati / etacca para evAbhyupagacchati / tathaivAdarzanAtteSAmanupaplutacetasAma / dUre yathA vA maruSu mahAnalpopi dRzyate // 356 // yadyasAvarthaH pareNApi dRzyata iti / evaM prsyaapybhyupgmH| tathA mahAnevAyamiti, pratipattyA tadathitayopasarpaNaM sAdhAraNamiti kRttvAtasmAdanyazanumAne parityajatyeva tA.dRSTa mityanumAnaM sakala sakalajanaprasiddha parAbhyupagamena tu tttvdrshinaaN| athavA yadeva pratIyate yathA tAdRzAdarzakalpane ko'vasaraH / anumAnamapi svAkAramAtraparyavasAne sati pratyakSameva / nanu bAhopyatra dRzyamAno'dRzyamAno vAstIti vyavahAriNAmbhavatyeva prtiitiH| bhavatu sApi svAtmanyeva nimagnA / yAvatpratyakSAbhimatA + svAtmanimagneti nAparaM pratItibahirbhUtaM vastviti vimayaH / kiJca sAdhAraNapratItirapi bhAvanAbalAdeva yathA svpne| kathantahi / meyamAnaphalasthitiH / atrocyate / __ 'yathAnudarzanaM ceyaM meyamAnaphalasthitiH / kriyate'vidyamAnApi grAhyagrAhakasaMvidAm // 357 // tadeva pratIyamAnaM vastu tatrAstIti pratItiviSayatayA grAhya svasamvedanarUpaM parAnapekSamiti grAhaka svayameva tathAbhAvAtpratItirUpaM samviditi / vikalpenAnubhavAdupajAyamAnena vyavasthApyate vyvhaartH| anudarzanaM darzanAnurUpo viklpH| avidyamAnApi avidyamAnAptike viSaye grAhyagrAhakasamvidAM / athavA'vidyA manigrahaNena sAdhAraNAdau prAhmAdInAmiti meM zeSa ukta evAnyaH / tasmAtsamvideva paramArthato na trayam / .. . nanvAtmapariNAma eva sakala iti kasmAdavidyamAnatA / / yadi nAma tasya tattvAdapracyutasya te bhedprinnaamaaH|tdaah / anyathakasya bhAvasya nAnArUpAvabhAsinaH / ___ satyaM kathaM syurAkArAstadekatvasya hAnitaH // 358 // ' cakSuSAm iti he. B 3 yathArtha--iti he, .......... . - Page #65 -------------------------------------------------------------------------- ________________ 400 pramANavAttika-bhASyam [ 3 / 363 yadyakaH kathanAnA prakAzate / nAnA cetprakAzate tadekatA hIyate / ytH| 'anyasyAnyatvahAnezca; nAbhedo(Da)rUpadarzanAt / rUpAbhedaM hi pazyantI dhIrabhedaM vyavasyati // 356 // anyasyApyetadeva tattvaM yadabhedapratibhAsanaM nAma / anyasyApyanyathAtvaM nAstyeva / / neSyata eveti cet / evantahi rUpabhedapratibhAsane sati kathamabhedAbhyupagamaH / yadi nAma bhavatA neSyate bhedaH sa tu punarapratibhAsamAnepi kthmbhyupgntvyH| rUpAbhedadarzane hi satyabhyupagamaH saadhuH| yadi sarva eva te bhedAH prakAzarUpAH sarveSAM sadhyatA / athAprakAzarUpAH kathamaprakAzAH prkaashaadbhinnaaH| prakAzatve (?tva A)tmavatsarva eva satyA bhveyuH| Atmavadeva / prakAzarUpataiva cAtmano rUpaM tataH sarva evAtmAnaH syuH| tataH prinnaampksskssyH|| atha bahutvaM bhraaNtiH| tathA sati na kiJciditi prAptaM sakalameva zUnyambhavet / bhrAntirapi nAmAtmavyatirekeNa navAsti / kimvA bhrAntiriti nAmakaraNena / abhAve bhrAnteH sarvametanna bhaviSyatIti na tatvaM bhedH| tato'tattvAbhAsanimitatvAdabhrAntiriti vyavasthApyate / nAsyAsti bhrAntitA yAvannivartyatvaM na sidhyati (1) nivartyatve ca vijJAte bhrAntireveti gamyate // 1014 // bhrAntinizcayamAsAdya pravartana nivRttaye / tato nivRttirityeccakrakaM kena zAmyatu // 1015 / / tasmAt / bhAvA yena nirUpyante tadrUpannAsti tttvtH| yasmAdekamanekaJca'rUpaM teSAnna vidyate // 460 // . ekaM na vidyate'nekattvena pratibhAsanAt / asamvedanaJca na pratibhAtIti samvedanAtmanA tena bhaavym| svasamvedane cAnekatvApratIteH / / atha tatrAntargatatvAt pratIyante tadantargatatvaM na pratIyata iti tadapi na zakyamvaktumityuvataM / / athavA yasmAdekaM citrAkAramanekaJca na vidyata eva / kathantahi bhedprtibhaasH| na bhedaH pratibhAtIti pratipAditaM pratipAdayiSyate c| athavA sakalameva bhedarUpamanyathA ca bhAvanAbalAdavabhAsata ityasattya zakyante hi bhAvayato viparItabhAvanayA nivartayitumityazakyanivartanatA nAstIti nizcayAdasatyam / nanu / sAdharmyadarzanAlloke bhrAnti mopajAyate / atadAtmani tAdAtmyavyavasAyena neha tat // 361 // adarzanAjagatyasminnekasyApi tadAtmanaH / atrocyate / na sAdharmyadarzanAdeva bhraantiH| astIyamapi yAMtvantarupaplavasamudbhavA // 362 // .. doSodbhavA prakRtyA sA vitrtprtibhaasinii| anapekSitasAdharmyagAdistaimirAdivat // 363 // 'anyasyA-iti he. pustake / 2 rUpAbhedepi pazyantI dhIrabhedavyavasthitiH -he. pustake / 3 ekaM vA-iti he. pustke| . B. vitatha Page #66 -------------------------------------------------------------------------- ________________ arthasaMvedanacintA ] pratyakSam 401 __na khalu timiratiraskRtadarzanAnAM mazakamakSikAdayo darzanAntarabalAdupajAyante'pitvAntarAdeva timirakAraNAt / __ nanu timirAdapyupajAyamAnaM vastubalAdeva na bhAvanAbalAt / AntarakAraNavamAtrantu vivakSitaM / sarvasyApi tvAntaraM kAraNaM vAsanaiva / svapnAdipratyayavat (1) sA vAsanA yathA kathaJcitprabodhavatI svaanuruupprtyyprsvhetuH| tatra ca pUrvapUrvameva darzana sAdharmyadarzanaM / Adau ki dRSTaM yeneyaM bhrAntiH / darzane kathaM tasya darzanamiti vaktavyam / tatastu samAnatvA / dabhrAntireva sklaa| athAnyayA darzanaM kathaM sakalA bhrAntiH-- saadhrmydrshnaaditi| na / bhrAntiparamparaveyaM / nAtirastIti pratipAditaM (1) tasmAdanAdirayamasadvAsanAparikalpa: saMsAraH / kathaM pramANAdivyavasthA svAtmanIti cet / atrocyate / tatra buddhaparicchedo grahakAkArasammataH / tAdAtmyAdAtmavittasya sa tasyA sAdhanaM mataM // 364 // tadeva sAdhyaM tadeva sAdhanaM saiva siddhiH / tatrAtmaviSaye mAne yathA rAgAdivedanam / _ iyaM sarvatra saMyojyA meyamAnaphalasthitiH // 365 // Dato K&007 arthAdayo hi bhAvanAbazAdupajAyamAnAH svasamvedanarUpA iti pratipAditaM (1) sukhAdi samvedanaJca pratyakSa pramANaM (1) tatrAvyatirikta (1) eva pramANaprameyapramitivyavasthA / yaducyate ' "catasRSu caivamvidhAsu tattvaM parisamApyate (-) pramAtA prameyaM pramANaM pramitiriti"2 (1) tadasat (0) ekatraiva sarvaparisamApteH / nanu sukhAdau yadi nAmAvyatirekaH / pItAdau vyatireka iti cet / na / iyameva sarvatra yojyA meymaanphlsthitiH| -01 salAyathA arthAvisamvedane tathA nIlAdisamvedanepi / nIlAkAraM arthAkAramiti vA bhavatu ko'nayovizeSaH / dvayorapi svarUpeNa vedanAt / tato nIlasukhazarIravedanaM svarUpeNava sakalaM na x pararUpeNa / svarUpeNa cet savvaM/svasamvedanameva / nanu nIlAdisamvedanenAtmabhUto prAhakAkAraH sukhAdivattatkathaM te dRSTAntaH / sukhAdInAM kathaM svaprakAzAtmakatvAt Atmavat / keyaM prakAzAtmatA naam| aparokSarUpatA/yaviM taMtrApyanubhavAtmatvAttai yogyA (6) svAtmasaMvidi / iti sA yogyatA mAnamAtmA meyaH phalaM svavit // 366 // prAhakAkArasaMkhyAtA paricchedAtmatAtmani / sA yogyateti ca proktaM pramANa svAtmavedanaM // 367 // 1 tataH iti he. pustake / 2 vAtsyAyanIye nyAyabhASye 11111 (pRSThe 1) svalpabhedena / / ayaM pATho he. pustake vidyate paramatra mUlaM vyAkhyA ca na dRzyate iti cintyametat / - Page #67 -------------------------------------------------------------------------- ________________ 402 pramANavAttika-bhASyam [ 3 / 368 tepi niilaadyo'prokssruuptvaadnubhvaatmkaaH| tataH sukhAdivadeva svasambidi yogyAH / nahi tepi nIlAdayaH pararUpeNAparokSAH / nanu ckssuraadiblaanniilaadiinaamproksstaa| n(|) svarUpeNaivAparokSatvAt / nahi yataH cakSuH prasRtaM tato'parokSaM bIje cakSuH prasRtamapi kadAcinnAparokSayati / aprsRttvepyproksstvsmbhvaat| tathA hi| " rAgAdisambhave ruupmnyyvaavbhaaste| cakSuSaH prasRtatvepi svarUpAnavabhA (sa)nAt // 1016 // yadi cakSurAdikasyAbhimukhIkaraNepi svarUpeNa viSayasyAnavabhAsanaM kathamasAvaparokSaH / svruupaavbhaasnmevaaproksstaa| atha bhAvanAvazAdayaM doSazcakSuSaH (1) tadAha / yadi bhAvanayA cakSurAdikasyAnyathA gtiH| bhAvanAbalataH savvaM nIlAderavabhAsanaM / / 1017 / / ___ bhAvanA hi vAsanA'paranAmikA cakSurAdyAyAtapratibhAsasya hetuH| tadA vAsanAbalabhAvinaH eva niilaadiprtibhaasaaH| 4 . nanvanyathA pratibhAsanaM vaasnaaNhetuH| svarUpapratibhAsanantu vAsanAmantareNeti cakSurAdipratibaddhaM / na, parasparApekSayA.- sarveSAmanyatvAt / tatonekapratibhAsaina jJAyate ki svarUpamiti/pratibhAsaH pramANaM / cedvayabhicArI kuta aashvaasH| tasmAt / pratibhAsaH samastopi bhAvanAbhAvanirmitaH / svarUpAbhimatAdanyaprati bhAsasvarUpavat // 1018 // bAdhyabAdhakabhAvastu pratyukta ev| tasmAtsvasamvedanamena phalaM bAhyepyarthe, tadAkAraH pramANam / / nanu sAkAraM vijJAnamiti na yuktN| tathA hi / yadi drpnnvtsvcchmaadhaanopraagtH| tadAvabhAsanaM prAptaM cakSurAdi . cekSyate // 1019 / / yAvatsannihitaM sarca darpaNe tat prakAzate / tataH sarvasya rUpAderavabhArsaH prasajyate // 1020 // atha darpaNavaccakSuravabhAsasya kAraNam / tatsaMkrAntasya dRSTiH syAdasthUle darpaNAdivat // 1.21 // tato na jJAyate rUpaM kIdRkkiM parimANakam / varNasyApi viparyAsaH kAcAbhrapaTalAdivat // 1022 // golakAdatha niSkramya rUpAdivanipAtinaH / jAyante nijarUpeSu grAhakA mahRdAdiSu // 1023 // viziSTaM jAyate rUpaM pradIpAlokasaGagamAt / ...... jA yadi svarUpasamvittiH pradIpAlokasaDigavat // 1024 // na syAttatrApi cAnyasya vyApArAdanavasthitiH / / atha svarUpasamvintiH tadA te ramayaH katham // 1025 // tasmAdarthe sthite jJAnaM tadAkAraM pravartate / tasmAdutpAdamAtrAccetsarvAkAraM prasajyate // 1026 // yata eva tadutpattiH tadAkAraM bhavedyadi / cakSurAkAratApi syAjjAyate vittitopi yat // 1027 / / atrocyte| sarvameva tu' vijJAnaM viSayebhyaH samudbhavat / tadarthasyApi hetutve kathaM cidviSayAkRtiH // 368 // - ' B. hi 2 B tadanyasyA0 Page #68 -------------------------------------------------------------------------- ________________ Hit arthasaMvedanacintA ] pratyakSam 403 nahi yata evotpadyate tadAkArameva bhavati / tathA hi / yathaivAhArakAlAderhetutve'pattyajanmani / pitrostadekasyAkAraM dhatte nAnyasya kasyacit // 266 // . nahi pitrodvayorapi samAnAkAratAM dhatte / tata utpadyamAnaH svtH| api tu kasyaci- / dev| tasmAdarthAdevArthAkAramiti / tthaahi| dUradezasthitAdRkSAttadAkAraM hi jAyate / vijJAnaM nendriyAkAramiti dRSTamidaM sadA // 1028 / / 'taddhatutvena tulyepi tadanyaviSaye matam / - xfeteace viSayattvaM tadaMzena tadabhAve na tadbhavet // 170 // . .... ___ na hetutayA viSayo'pi tu tdaakaarvijnyaanhetutyaa| hetutayA viSayatve cakSurAdInAmapi viSayatvaM / tadAkAratayA marIcikAdijalajJAnasyAnyadeza jalamapi bhavet viSayAna nahyAkAramantareNa bodharUpaM vijJAnaM samvedyamAnamanyathA vA tadAkAraviSayavyavasthApane samartha pratItetarAvasthayorayogAditi pratipAditam / yadi tatpratIyate kimapareNa vyarthakatvAt / atha na pratIyate tadApi ashkteriti| na hyapratIyamAnaM prtiitivissyH| pratIyamAnaJcetsava tasya tdruuptaaprtiitiH| vyatiriktA ca kriyA na yuktati zatazaH pratipAditam / nanu cAkAraH pramANaM svasamvedanaM phalamiti sAkArasiddhau syAt (1) tadeva tu kathaM sidhyti| uktmtr| api ca / viSayajJAnatajjJAnavizeSAd buddhiruuptaa| 3 viSaye rUpAdau yajjJAnantadarthasvAbhAsaM, viSayajJAne tu yajjJAnaM tadarthAnurUpajJAnAbhAsaM svAbhAsaJcA anyathA yadi viSayajJAnamaryAkArameva syAt * svAkArameva vA viSayajJAnamapi tadaviziSTaM syAt / viSaye yat jJAnaM tadarthasvAbhAsamiti sAdhyaM / uttaro hetuH / anyathetyAdi bAdhakaM pramANam / kIdRzaM mama jJAnamAsIviti yadA paryAlocayati tadA'rthapratibhAsameva smaraNena vyavaharati naanythaa| yazca yathA mokSeNa viSayIkriyate tathA bhavati yathA gaurityadhimokSeNa viSayokriyamANaH shaavleyH| tathAhi / pi evambhUto'vabhAso na jJAne'rthastu kIdRzaH / ityarthasya parityAgAjjJAnasyArthAvinizcayaH // 1029 // ___yadi kenaciniyujyate kathamasAvartha iti bhavatA jJAtaM tavA'rthapratibhAsastAdRzo'rthastu-6 trAsti na vA, tAdRzo'nyathA veti na nizcaya iti prtyuttryti| tatorthaparityAgI pratibhAsa eva jnyaanN| ekatve tvarthasya tatraiva nizcayaH tatraivAnizcaya iti kathaM / nizcayAnizcayayo. virodhaat| artha pratibhAse nizcayaH, nAvAntarabheda iti/tata evaMbhUtaH pratibhAsa - ityetAvattatra pratibhAsitAparantu netyartha eva sa nizcayo'nizcayazca bhAgadvayabhAvAditi / tadetaduttaratra vkssyte| api ca / kAraARon. anarthA'kArazaMkA syAdapyarthavati cetasi / ___ atItArthaprahe,siddha dvirUpatvAtma vedane // 371 // ya Aha / na jJAnaM pratibhAsate svasambeznAbhAvAt / nApi smaryate'arthasyaiva sarvatra ' anAkAra-iti he. pustake / ..2 virUpatvAtma-iti he. pustake / A sthAmAsa Page #69 -------------------------------------------------------------------------- ________________ 404 pramANavAttika-bhASyam [ 3 / 375 . smaraNAt / tatra yathArthApattyA jJAne'rthasya parikalpyate jJAna tathA smaraNAnupapatyApi na samviditaM jJAnamasti na ca tasyAkAratA tato dvirUpaM jJAnamiti pratyakSabAdhaH pratijJAyAH / saMdigve hetuvacanAdvayasto hetoranAzrayaH / dRSTAnte ca pratibandhagrahaNe hetuvRttitaH / / 1030 // na caitdsti| sarvatrAkArasya vivAdAspadatvAt iti cet / ayuktaM (1) yato yatrArthosti tatra nAsau jJAnasyAkAra iti syAdapi shNkaa| anarthavati tu cetasi kezAdau pItAdyavabhAse ca siddhameva dvayAkAratvaM smvednnyc| tatra parokSaM vijJAnamityetadeva pratyakSabAdhitaM / tatastadRSTAntadRSTyA pratibandhagrahaNam / tatazca tasya tayAbhUtaH pratibhAsa iti tacAyAto nizcayaH kayamarthe bhavet / sarvatra ca vijJAne evameva nizcaya iti saakaartvsiddhiH| sa eva pratibhAsatvanizcayasvabhAvo viSayajJAne tajjJAnasya svabhAvaH / atha kadAcittatrApyartha evAsti yadi na vyaktirjAtireva bhaviSyati / (jha) sAmAnyasya nityaanitytaaprtissedhHatrocyte| nIlAdyAbhAsabheditvAnnArtho jAtiratadvatI / sA cAnityA na jAtiH syAnnityA vA janikA katham // 372 // nAha nolAdirUpA jAtidharNAdyAkArazUnyatvAt / hetutvenAnityatvAcca na sA jaatiH| atha nittyA,na janikA nityasya janakatvAbhAvAditi pratipAditaM / nAmAdikaM niSiddhaM prAk nAyamarthavatAM kramaH / icchAmAtrAnubandhitvAdarthazaktina sidhyati // 37 // sakalamapyetattrAgeva pratipAditamiti na prapaJcyate / (2) smRticintA (ka) nAkArA smRtiH smRtizcedRgvidhaM jJAnaM tasyAzcAnubhavAdbhavaH / sa cArthAkArarahitaH sedAnIntadvatI katham // 374 // anubhavAdutpadyamAnA smRtirarthamantareNa bhavantI kathaM niilaadyaakaaraa|| athArthAdeva smRtistdaakaaraa| tadAha / nArthAd bhAvastadA'bhAvAt syAttathAnubhavepi sH| ___ yadyarthAtsAkSAtsmRtistadA tathaivArthena bhavitavyaM / na ca tadasti / athArthAvadhavahitA- ... dapi bhavati tadAkArA smRtiH anubhavopi tathaiva bhavediti yathA ca tathA pratipAditameva / ihApi prtipaadyte| AkAraH sa ca nArthasya lpaSTAkAravivekataH // 37 // Page #70 -------------------------------------------------------------------------- ________________ [PVA 349.7-10] atha va yang na AN svasamvittih phalam vatra' (PS I 9a) / 'dir rang (P; yang D) %P22b7% rig pa 'bras bu yin te /(PS I 9a) ubhayabhasasya vijnanasya? svasamvedanam eva phalam / nanv arthasamvedanam phalam artharthi loka iti / atrocyate / rang %D19a2% rig pa nyid gnyis su snang ba'i rnam par shes pa'i 'bras bu yin no // 'jig rten don du gnyer ba'i 'bras bu don rig pa ma yin nam zhe na / 'dir bshad pa / lokasyartharthita 'yukta yada narthasya vedanam / na jatu cid adrste 'rthe lokasyarthitvasambhavah 1/625/1 gang tshe don rig yod min %P22b8% tshe // 'jig rten don don gnyer mi 'thad // nam yang ma mthong don la ni // 'jig rten don gnyer %D19a3% srid ma yin // (625) sruto 'pi' hi paramparaya drsta eva/ thos pa yang brgyud nas mthong ba nyid la yin no // [PVA 349.14-20] nanu niladyarthah samvedyata eva / katham asamvid arthasya / atra paryanuyogah / sngon po la sogs pa'i don rig pa nyid ma yin nam / %P23a1% ji Itar don mi rig ce na / (D; // P) 'di la brgal zhing brtag pa ni // karthasamvid yad evedam pratyaksam prativedanam / tad arthavedanam kena tadrupyad vyabhicari tat 11 (PV III 320) don rig gang yin so sor rig/ mngon sum gang yin 'di nyid do Il de ni gang gis don rig yin // %D19a4% de 'dra las yin 'khrul par 'gyur // (PV III 320) yadi pratiniyatam pratividitam va vedanam tada sakarajnanam evarthavedanam iti vyapadesamatrakamoeva kevalam / na tv arthasya vedanam sidhyati / %P23a2% gal te so sor nges pa 'am so sor rig par 'gyur ba'i rig pa yin na / (D; no // P) de'i tshe rnam pa dang bcas pa'i shes pa nyid don rig pa yin pa'i phyir tha snyad tsam kho na 'ba' zhig tu 'gyur gyi / don rig pa nyid ni mi 'grub bo II 'phalam vatra M(17664); phalan catra S. Here I follow Hattori's view, while 'catra' is also available. See Hattori (1968: n.1.60). vijnanasya S, mam par shes pa'i T; jnanasya M (176b4). This sentense is parallel to PSV ad PS I 9: tasyobhayabhasasya yat svasamvedanam tat phalam / (qouted in TAV 56.10-11. See Hattori (1968: n.1.61]). Hattori (1968: 236.20-21] inserts 'vijnanasya' after 'tasyobhayabhasasya'. However, both Tibetan translations of PSV have no equivalent for 'vijnanasya' or 'jnanasya' in the sentence in question. (See Hattori [1968: 182-183]) So there seem to be no 'vijnanasya' or 'jnanasya' in PSV original. 3pi M(176b4), yang T; om. S. "niladyarthah M(176b5); niladir arthah S. Spratiniyatam pratividitam va vedanam M(176b5), so sor nges pa 'am so sor rig par 'gyur pa'i rig pa T; pratiniyatam vedanam pratividitam va S. 'vyapadesamatrakam M(17665); vyapadesamatram S. Hisayasu Kobayashi_1 Page #71 -------------------------------------------------------------------------- ________________ atha tadrupyad evarthavedanan' tathabhutam artham antarena tadrupyasyabhavat / na / vyabhicarat kesamasakadisu / :'on te %P23a3% de'i rang bzhin nyid %D19a5% las don rig pa yin te / de Ita bu med na de'i rang bzhin mi srid pa'i phyir ro zhe na / ma yin te / skra dang sbrang bu la sogs pas 'khrul pa'i phyir ro // (PVA 349.21-350.21 . atha so 'nubhavah kvasya tad evedam vicaryate / (PV III 321ab) 'on te don rig pa de gang yin zhe na / de nyid dpyad par bya ba %P23a4% yin II (PV II 321ab) yady arthasambandho nasti tada kvasavo anubhavah anubhuyamananisthatvad anubhavasya / katham kesadyanubhavas taimirikasya / gal te don rig pa med na de'i tshe nyams su myong ba 'di gang la yin te / nyams %D19a6% su myong ba ni myong bar bya ba'i mthar thug pa yin pa'i phyir ro zhe na / rab rib can la skra la sogs pa myong ba yod par ji ltar 'gyur / nanu kascid arthanistha eva drsyate / gal te %P23a5% kha cig don la brten pa nyid du mthong ngo zhe na / tad evedam vicaryate I (PV III 321b) de nyid dpyad par bya ba yin te /(PV III 321b) disyatam arthasyeti ca na drsyate / arthasyadarsanat / mthong ba ni yin na don gyi zhes ni mthong ba med de / don ni mthong ba %D19a7% med pa'i phyir ro // [PVA 349.21-350.2] yadi codayamatrad arthasamvedanam caksuso 'pi" tad iti praptam tata utpatteh / yathaivanumanat"? karyadarsanad anumiyate 'rthas tatha caksur api tasyapi 13 tadvedanam / tad eva valo tadakaram kalpyatam / bahirdesakarena bahir eva kalpyata iti cet / kin darpanamukhakarena taddesasya mukhasya kalpana/tatah sakalam evatmastham mukhavat pratibimbarupena pratibhatiti kalpaniyam / gal te skyes pa tsam gyis (D; gyi P) don rig pa yin na mig kyang des rig par %P23a6% 'gyur te / de las skyes pa'i phyir ro // ji Itar 'bras bu mthong ba (D; ba'i P) las rjes su dpag pas don rjes su dpag par bya ba de bzhin du mig kyang yin pas de yang des rig pa dang / de nyid de'i mam par brtag %D19b1% par 'gyur ro // %P23a7% phyi rol gyi yul gyi rnam pas phyi rol nyid du brtag pa yin no zhe na / ci me long gi bzhin gyi rnam pas bzhin de'i yul du rtog gam / des na bzhin Itar mtha' dag la gnas pa yin te / bzhin ltar gzugs brnyan gyis snang ba yin no %P23a8% zhes brtag par bya'o II Yi Xia Yao huorioFan Hao [PVA 350.3-14] 7-arthavedanan M(17666); -arthasya vedanan S. Stada S, de'i tshe T; om. M(1766). kkvasav M(176b6), 'di gang la T; ko 'sav S. 10 arthasamvedanam S, arthasya samvedanam M(176b6-7). "M(176b7),T; ins. vedanam S. 12 yathaiva- M(17667), ji Itar T; tathaiva- S. 13tasyapi M(176b7), de yang T; om. S. 14va M(176b7); om. S. Hisayasu Kobayashi_2 Page #72 -------------------------------------------------------------------------- ________________ sarupayanti tat kena sthulabhasan15 ca te 'navah // (PV III 321cd) rdul phran de %D1902% dag gang gis na // rags par (P; pas D) snang ba de 'drar byed // (PV III 321cd) anava eva yadi visayas tatah sthulabhasam vijnanam iti sarupyabhavat katham visayo vijnanasya / veksadipindagrahanavad'' bhrantam eva bhavet / varmakarataya sarupayantiti cet Ina/varnavyatirekena samsthanabhavat /varnatmakasamsthanavattve sthulataiva prapta / gal te rdul phra rab yul yin na de la rags pas snang ba'i mam par shes pa yin pa'i phyir 'dra ba med pas ji Itar ruam par shes %P23b1% pa'i yul yin te / shing la sogs pa la gong bur 'dzin pa Itar 'khrul pa kho nar 'gyur ro // kha %D1963% dog gi (P; om. gi D) mam pas (P; par D) 'dra bar byed pa yin no zhe na ma yin te / dbyibs ni kla dog las tha dad pa med pa'i pliyir ro // %P23b2%dbyibs kha dog gi bdag nyid yin na ni rags pa nyid yin par 'gyur ro // atha sthulata grahanadharmah / varnas tu grahyadharmah / bahusu grhyamanesu sthulam iti bhavati vyapadesah / na sa pratyekam paramanusu / niladita tu pratyekamato 'sau grahyadharmah/yady evam tatha 'pi santaranam anantaragrahanadlo bhrantir eva/ ci ste rags pa nyid ni 'dzin pa'i chos yin la/kha dog ni gzung ba'i chos yin te / mang po gzung (D; bzung P) ba %D1964% na rags pa zhes bya ba'i tha snyad du 'grub %P2303% pa yin gyi rdul phra rab so so ba dag la ni ma yin no // sngon po nyid la sogs pa ni'der so sor yin te des de ni gzung ba'i chos (P; phyir D) yin no zhe na / gal te de Ita yin pa de Ita na (D; de Itar P) yang bar dang bcas pa dag la bar med par gzung (D; bzung P) %P2314% ba'i phyir 'khrul pa nyid do II na, avisayataya 'ntarasyapratibhasanad? iti cet 1 yady evam sarvasamarthyopakhyaviralalaksanam nirupakhyam ity abhava evantarasya/ tato nirantaram eva vastu parikalpaniyam / ma %D1965% yin te bar yul ma yin pa nyid kyis mi snang ba'i playir ro zhe na / gal te de Itar na nye bar brjod pa thams cad dang bral ba'i mtshan nyid ni dngos po med pa (D; pas P) yin pas bar ni (P; om. ni D) med pa kho nar 'gyur P23b5% te / de'i phyir dngos po bar med pa (D; pa'i P) nyid du brtag par bya ba yin no // nirantarasyayogad iti cet/na hi vastu savayavam yuktam / bar med pa mi 'thad pa'i phyir %D19b6% ro // dngos po cha shas dang bcas pa ni mi rigs te / vijnanavat niravayavam eva vastv iti paramanuprasiddhih / na / pratibandhabhavat / pratyaksabadhitatvac ca pratijnaya24 etad ayuktam / pratyaksam antarena canumanabhavat / mnam par shes pa bzlin du dngos po cha med pa nyid du yin pas %P2366% rdul plura losthulabhasan S, rags par (P; pas D) snang ba T; sthulakaran M(176b7). losthulabhasam vijnanam M(177al); sthulabhasavijnanam S. 17viksadi pinda- S, shing la sogs pa la gong bur T; vrksapinda- M(177al). 18niladita tu pratyekam S; sngon po nyid la sogs pa ni der so sor yin te T; niladitadita tu pratyekam M(177a2). Stathapi M(177a2), de Ita na (D; de Itar P) yang T; tatha S. 2deganantaragrahanad M(177a2), bar med par gzung (D; bzung P) ba'i phyir T; anantaratvagrahanad S. 21-avisayatayantarasyapratibhasanad M(177a2), bar yul ma yin pa nyid kyis mi snang ba'i phyir ro T; -avisayatayantarasyapi pratibhasanad S. 22ity abhava evantarasya M(177a2), yin pas bar med pa klo nar 'gyur te T; iti bhava evantarasya S. 23-prasiddhih S, rab tu grub po T; -siddhih M(177a3). 24 pratijnaya S, dam bcas pa T; pratyabhijnaya M(177a3). Hisayasu Kobayashi_3 Page #73 -------------------------------------------------------------------------- ________________ rab tu grub po zhe na ma yin te / 'brel pa med pa'i phyir ro // dam bcas pa m gon sum gyis usal ba'i phyir yang de mi rigs so // mngon sum med par rjes su %D1907% dpag pa yang mi 'byung ba'i phyir ro // sthulam suksmopacayarupam eveti cet / dattam atrottaram prag iti na punar ucyate / %P2367% rags pa ni phra mo tshogs pa'i rang bzhin nyid do zhe na / 'di la sngar lan btab zin pa'i phyir yang mi brjod do !! [PVA 350.15-22] tan nartharupata tasya satyarthavyabhicarints / tatsamvedanabhavasya na samartha prasadhane II (PV III 322) de'i phyir de ni don dngos min // yin yang 'khrul pa can yin pas/ de myong ba yi ngo bo nyid // sgrub par %P23b8% byed pa nus ma yin // (PV III 322) artharupata saty api vyabhicarini tato na tavata?o 'rthasamvedanam iti sidhyati / na hi vyabbicarann eva sadhayaty avyabhicararthatvat sadhanarthasya / vyabhicarino 'pi sadhanatve sarvah sarvasya sadhano? bhavet / astitvena vyavasthapanam28 sadhanam / vyabhicaras tu kadacid asau nasty apiti nastitvam paksikam aksipati / tad idam astitvam itarac caikadaitra? viruddham / tasman niladirupatamatrad eva vijnanasyarthasadhanata nety ekantah30 / api ca samvedananam arthanan ca sarupyan na ca tesam parasparam samvedanabliavah / na hi santanantarasamvedanam sarupam api" vedakam vedyam va/ don gyi (D; gyis P) rang %D20a1% bzhin yang 'khrul pa yin pa de'i phyir de tsam gyis don rig go zhes bya bar mi 'grub po // 'khrul pa nyid ni sgrub par byed pa ma yin te / sgrub par byed pa'i don ni mi 'khrul pa yin %P24a1% pa'i playir ro // 'klirul pa yin yang sgrub byed yin na ni thams cad kyi sgrub par byed pa %D20a2% yin par 'gyur ro // sgrub par byed pa ni yod pa nyid 'jog par byed pa yin na / 'khrul pa de ni res 'ga' med par yang %P24a2% 'gyur ba yin pa'i phyir yod pa nyid kyi phyogs 'phen pa ma yin no // de'i phyir yod pa nyid dang cig shos (P; cig shes D) gcig gi tshe (D; cig gi tshe P) gcig la 'gal lo // de'i playir mam par shes pa'i %D20a3% sngon po la sogs pa'i rang bzhin tsam gyis don sgrub %P24a3% par byed pa ma yin pa'i phyir ma nges pa yin no ll gzhan yang / (D; om. /P) don gcig po'i myong ba mams kyang 'dra ba yin na / de dag phan tshun rig par byed pa'i dngos po ni ma yin no // rgyud gzhan gyi myong ba 'dra ba yin yang myong bar %P24a4%bya ba'am myong %D20a4% bar byed pa ni ma yin no // [PVA 350.23-27] tatsarupyatadutpatti yadi samvedyalaksanam / samvedyam syat samanartham vijnanam samanantaram // (PV III 323) de 'dra ba dang de las byung // gal te myong ba'i mtshan nyid yin // 25-avyablicarini M(177a3), -avyabhicarina S. 20tavata M(177a4), de tsam gyis T; bhavana- S. 27sadhano M(17704); sadhanam S. 28 vyavasthapanam M(17724), 'jog par byed pa T; vyavasthanam S. 2gcig gi tshe (D; cig gi tshe P) gcig la T; -aikadakatra S; -aikatra M(17724). Sekantah SM; ma nges pa yin no T. 31-samvedanam sarupam api M(177a5), myong ba 'dra ba yin yang T; - samyedanasarupam api S. 32 vedakam S. samvedakam M(177a5). 39samanartham vijnanam S; samanarthavijnanam M(177a5). Hisayasu Kobayashi_4 Page #74 -------------------------------------------------------------------------- ________________ don mtshungs can gyi rnam par shes // mtshungs pa de ma thag myong 'gyur II (PV III 323) yadi yata34 utpadyate sarupam ca tena tasya vedanam tada tarhy anantaravijnanam tulyavisayam visayah syat/yada purvakamnilakaram uttaram api tatah samanantarad udayavat I tada purvakasya sarupakatvad udayakaranatvac ca visayavattvam prasaktam / gal te gang las skyes pa dang %P24a5% 'dra ba de des rig pa yin no zhe na /'o na ni de'i tshe yul mtshungs pa'i shes pa de ma thag %D20a5% pa yul yin par 'gyur ro // gang gi tshe snga ma la yang sngon po'i mam pa can yin la de'i de ma thag pa las skyes pa / phyi ma yang sngon po'i %P24a6% mam pa can yin pa de'i tshe rgyu yin pa'i phyir dang / 'dra bar byed pa yin pa'i playir snga ma yul yin par 'gyur ro // [PVA 350.27-351.4) atha yata akarad utpattiman niladikah36 sa tasyakaravan visayah / samanavisayavijnane tu ya akarah sa na samanantarapratyayad? anyatha nilakarasamanantarat pitavijnanam na syat / tato 'vagamyate na bhavati 18 niladyakarah samanantarapratyayakrta iti na tasya visayatvam / apare vyacaksate / nilasamanantarad yada savikalpakam nilakaram udayam asadayati tasya sa purvako visayali syad akarakaritvat tasya / tad apy asad, isyata eva smaranasya samvedanavisayatvam evamo vijnayate ca / 'on te gang las sngon po la sogs pa'i %D20a6% mam par skye ba de (P; om. de D) mam pa de dang Idan pa'i yul yin no // yul mtshungs %P24a7% pa'i shes pa la yod pa'i ram pa gang yin pa de ni de ma thag pa las byung ba ma yin te / de Itar ma yin na sngon po'i ram pa can gyi de ma thag pa las ser por shes par mi 'gyur ro Il des na sngon po la sogs pa'i mam pa %D20a7% de ma %P24a8% thag pas byas pa'i ma yin no zhes rtogs pas de yul nyid ma yin no Il gzhan dag smra ba ni gang gi tshe sngon po'i rnam pa can gyi de ma thag pa las mam par rtog pa dang bcas pa sngon po'i ram pa can skye ba de'i snga ma yul yin %P24b1 % par 'gyur te / de ni mam pa byed pa po yin pa'i phyir ro zhes so Il %D20b1% de yang ma yin te / myong ba ni dran pa'i yul yin par 'dod pa nyid do II de Ita bu nyid du yang shes pa yin te / tatha li sakalo lokah smaranad arthavedanam / laksyate 'nusmaran nasmato saksad arthan niriksate 1/41 'di Itar / (D; om. /P) 'jig rten thams cad dran pa las // rjes su 'brang bas don myong ba // rtogs 'gyur dngos su don dag ni // rtogs par 'gyur ba ma yin no // sakalam eva smaranam arthanubhave pravartamanam upalaksyate yada na42 smrtivipramosah / tatas canubhavavisayatvam asyesyata* eva / na cabhyupagama eva dosaya / kim ca/ nirvisayam etat smaranam asya kim visayacintaya / gang gi tshe dran pa %D2002% brjed pa med pa de'i tshe dran pa thams cad don myong 34 yata S. gang las T; yad M(177a5). 35M(177a6); ins. api S, yang T. 36yata akarad utpattiman niadika M(177a6); yata utpattiman niladika akarah S, gang las sngon po la sogs pa'i mam par skye ba T. samanantarapratyayad M(177a6); samanantarad S, de ma thag pa las T. 38'vagamyate na bhavati M(177a6), ... ma yin no zhes rtogs pas...T; lagyate (?) bhavati S. 39evam M(177a7), de Ita bu nyid du T; eva S. 40'nusmaran nasmat M(177a7); anusarann asmat S. 41 This is not regarded as a verse by S. 42 yada na S, na yada M(17761). 43 asye- S, 'di ni T; om. M(17761). Hisayasu Kobayashi_5 Page #75 -------------------------------------------------------------------------- ________________ ba la 'jug par rtogs so // des na 'di ni myong ba'i yul can du 'dod pa nyid do // khas blangs pa nyid skyon du 'gyur ba ni ma yin no // gzhan yang dran pa 'di ni yul med pa yin pas 'di'i yul bsams (D; bsam P) pas ci zhig bya/ [PVA 351.4-10] atra brumah44 / yadbhavanabalad spastabham45 upajayate purvakan nilanubhavat tasya sa purvako visayali praptal / katlan tasya samanantaratvam6 iti cet / tadssasyaparasya samanajatiyasya samvedanasyantaralabhavino 'bhavat / kathan tajjanakam iti cet / dattam atrottaram / vyavahitam api janakam iti pratipaditam etat / atha va vikalpakara eva bhavanatah? spastakarajanako 'pi 48 vinayah syat / tatas tata akaran narthasya vyavastha / blavanabalad eva samanajatiyad ayam arthakaro "yajjatiya" (PV I 243) iti nyayad avatisthata iti narthaparikalpanayam nyayah /tasmat samanantaravijnanam eva visayah / 'dir brjod %D2003% pa; sngar gyi sngon po nyams su myong ba las bsgoms (D; bsgom P) pa'i stobs kyis gsal bar snang ba skyed pa gang yin pa de'i yul snga ma yin par 'gyur ro // ji Itar de de ma thag pa yin zhe na / de 'dra ba rigs mthun pa'i ruam par shes pa gzhan bar du byung ba med pa'i phyir ro // ji Itar de skyed par %D20b4% byed pa yin zhe na / 'di la lan (D; 'di Ita na P) btab zin to (D; te P) // bar du chod kyang skyed bar byed pa yin no zhes 'di ni bstan zin te (D; to P) // yang na mam par rtog pa'i ram pa nyid goms pa las gsal bar snang ba'i skyed par byed pa yin pas yul du 'gyur ro // des na mam pa de las ni don gnas pa ma %D20b5% yin no // rigs gang gang las byung ba des // zhes bya ba'i rigs pas don gyi mam pa 'di ni bsgoms (D; bsgam P) pa'i stobs kyis rigs mthun pa las yin par gnas pa'i (D; pas P) don du rtogs (D; rtog P) pa de ni mi rigs so // des na de ma thag pa'i shes pa nyid yul yin par 'gyur ro // [PVA 351.10-21] evan tarli / de Ita na ni 'ona / idam dTstam srutam vedam iti yatravasayadhih / sa tasyanubhavah saiva pratyasattir vicaryate // drsyadarsanayor yena tasya tat sadhanam matam / tayoh sambandham asritya drastur esa viniscayah // (PV III 324-325) 'di %D2006% mthong 'di thos zhes bya bar // gang la blo ni nges pa de ll de myong yin na gang gis de // de yi sgrub byed yin 'dod pa // snang dang mthong ba de dag gi // nye ba de ni dpyad bya yin // de dag 'brel pa la brten nas // Ita ba po yi nges de yin // (PV III 324-325) yadi niscayad* arthavyavastha niscayah kilanarthad anyatra/na hi samanantarapratyayad ayam iti niscayah / api tv arthavisayo 'yam mamanubhavo na samanantarapratyayavisaya iti I na hy arthanubhavam antarenartha iti niscayo yuktah / anubhavanusaritvan niscayasya / gal te don gnas pa ni %P25a1% nges pa las yin no II %D2007% nges par ni don las 44brumah M(177b1), brjod pa T; kramah S. 45bhavanabalad spastabham M(177b1), bsgoms (D; bsgom P) pa'i stobs kyis gsal bar snang ba T; bhavanabalasyesta (?) tam S. 40samanantaratvam M(17761); samanantaram S. 4?MT; ins. spastakara eva blavanatah S. 48'pi M(177b2), om. ST. 49niscayad S; niscayanad M(17763). Sarthavisayo M(17763), ... yul ni don yin T; avisayo S. Hisayasu Kobayashi_6 Page #76 -------------------------------------------------------------------------- ________________ gzhan du mi 'gyur ro zhes zer ro // 'di de ma thag pa'i rkyen las byung ngo zhes nges pa ni med de /'on kyang nga'i myong ba 'di'i yul ni don yin gyi de ma thag pa'i rkyen ni ma yin no zhes so Il don nyams su myong ba med par ni don no zhes nges par rig (D; rigs P) pa ma yin te / nges pa %D2lal% ni myong ba'i rjes su 'brang ba'i phyir ro // atrocyate / anubhavan narthavyavastha kin tarhi tadanusarino niscayad iti tad etad ayatam andha ekah panthanam na pratipadyate tenaklsyamano dvitiya iti maliadadbhutam / tatha hi / 'di la brjod pa / (D; om. /P) nyams su myong bas don ram par gnas pa (D; pas P) ni ma yin gyi / de'i rjes su 'brang ba'i nges pa las yin no zhes bya ba 'di ni long ba gcig gis ni lam mi rtogs kyi / des klirid pa'i gnyis pas yin no zhes bya ba de %D21a2% Itar 'gyur ba'i phyir shin tu ngo mtshar che'o // 'di ltar / (D; om. / P) saksadutpattiman arthat pratyayo yah sa neksate / tam artham aparas tasman nyuno 'pity atisahasam //626// dngos su don las skyes pa yi // shes pas gang zhig mi mthong ba'i // don de de las gzhan pa yi // zhen pas yin zhes gzu lums yin // (626) [PVA 351.22-32] anubhavanusari niscayas tato niscayad evavagamyatam arthanubhavo 'sau na svarupamatrasyeti / anyatha tathaiva niscayo bhaved iti cet / tad etad asat / nany anubhava eva na jnayate kasyeti katham anubhavanusaritvamo prasidhyati / kutas tarhi niscaya iti cet / abhyasad eveti pratipaditam / so 'py abhyaso 'nubhavad eveti kuto viparitaniscayah / ayam apy apariharah / yata evam sati na kasya cid viparitaniscayah syad drsyate ca / tasmad ayuktam etat / nges pa ni myong ba'i rjes su 'brang ba yin no // des 'di ni don nyams su myong ba %D21a3% yin gyi rang gi ngo bo tsam ni ma yin no zhes nges pa nyid las rtogs pa yin te / de Ita ma yin na nges pa de Ita bu nyid du mi 'gyur ro zhe na / de ni de Itar ma yin te / nyams su myong ba nyid gang gi zhes mi shes pa ma yin nam / ji Itar nyams su myong ba'i rjes su 'brang ba nyid du 'grub /'o na nges %D21a4% pa ga las she na / goms pa nyid las yin no zhes bstan zin to // goms pa de yang myong ba nyid las yin pa'i phyir ga las phyin ci (P; kyi D) log tu nges she na / 'di yang lan ma yin te / gang gi phyir de Ita yin na ni 'ga' yang phyin ci log tu nges par mi 'gyur ba zhig na mthong ba yang yin no // des na %D21a5% 'di ni mi 'thad do // nanv alocanamatram avivekakari tatoniscayad evarthanarthavivekah/yady evam niscayo 'pi na vivekakari syat / na hi dvicandrapratyaya ekacandraniscayakari / athabhiyasan4 niscayo vivekasadhanam/na/ abhyasasyahetutvat/pratiniyatanubhave hi tanniyato 'bhyasah satyatam yayat / artha ity api niscayo 'rthakriyakaritvabhipraya eva / sa carthakriya pratibhasantaram eva / na ca pratibhasat pratibhasantarasyanudayah / tasman na niscayad arthavyavastha / gal te Ita ba tsam ni rnam par 'byed par byed pa ma yin te / des na nge's pa klo nas don dang don ma yin pa mam par 'byed do zhe na/gal te de lta na ni nges pa yang mam par 'byed par byed par mi 'gyur te / zla ba gnyis su shes pa ni zla ba gcig tu nges par byed pa %P25b1% ma yin %D21a6% no // ci ste goms pa las nges pa ni bye brag tu sgrub par byed pa yin no zhe na / ma yin te / goms pa ni rgyu ma yin pa'i pliyir ro // so sor nges par nyams su myong na Sayatam S; ayatam M(177b4). andha M(17764), long ba T, artha S. Sanubhavanusaritvam S, nyams su myong ba'i rjes su 'brang ba nyid du T; anusaritvam M(17765). 54atha- S, ci ste T; anyatha- M(17766). 55-ahetutvat M(17766), rgyu ma yin pa'i phyir ro T; -ahetukatvat S. Hisayasu Kobayashi_7 Page #77 -------------------------------------------------------------------------- ________________ nges pa de goms pa la 'gyur pa yin no Il don zhes nges pa yang don bya ba byed pa 'dod pa yin na / don byed pa de ni snang ba %D21a7% gzhan nyid do // snang ba las snang ba gzhan mi skye ba yang ma yin no // des na nges pa las don gnas pa ma yin no // [PVA 352.1-14) yad apy uktam / "atha so 'nubhavah kvasyeti (PV III 321a) / tatrapy ucyate / ci ste nyams su myong ba de gang la yin zhes gang brjod pa de la yang brjod pa ni / atma sa tasyanubhavah sa ca nanyasya kasya cit / pratyaksaprativedyatvam api tasya tadatmata // (PV III 326) de yi myong de bdag nyid de 11 de gzhan 'ga' zhig gi ma yin // mngon sum so sor %D2161% rig bya yang // de yi de ni bdag nyid yin // (PV III 326) svarupasya hi padarthanam karanam antarena notpattir iti karanaprasno yuktiman / kuta" etad iti / kvayam iti tu kah prasnarthah / tatha hi / don mams kyi rang bzhin ni rgyu med par mi skye ba'i phyir 'di ga las zhes rgyu 'dri ba ni rigs kyi / 'di gang la yin zhes 'dri ba'i don de go gang zhig / 'di Itar / (D; om. /P) kutranubhavaity ukte yada pratyucyate punali / arthe tada 'pi prasnah syat so 'rthah kvety anavasthitih 1/627/1 myong 'di gang la zhes brjod la // gang tshe don la slar bzlog pa // de tshe don %D2102% 'di gang la zhes // 'dri ba thug pa med par 'gyur // (627) kridanakaprasna evamvidha iti cet / kasmat, paryavasanasya darsanat / tatha hi so 'rthah kva bhumau/sa kva evam eva drsyate iti na punah paryanuyogah/yady evam arthasyadarsanad anubhavo 'pi svarupe 'vasthita evam eva drsyatam iti kim adharakalpanaya ! anena sasthyarthaparyanuyogo 'pi pratyuktah /tad aha / "sa ca nanyasya kasya cit' /(PV III 326b) rnam pa 'di Ita bu'i dri ba ni rtsed (D; rtse P) mo yin no Il ci'i pliyir zhe na / mthar thug pa ma mthong ba'i phyir ro // 'di Itar don de gang las yin / de gang la de Ita bu nyid du mthong ba'i phyir / yang brgal zhing brtag pa med do zhe na / gal te de Ita na ni %D21b3% don mthong ba med pa'i phyir / myong ba yang rang gi ngo bo nyid la gnas pa yin te / de lta bu nyid du mthong ba'i pliyir / gzhi (D; bzli P) brtags pas ci zhig bya / 'dis ni drug pa'i don la brgal zhing brtags (D; brtag P) pa yang spangs pa yin te/ de brjod pa ni / de gzhan 'ga' zhig gi ma yin (PV III 326b) te (D; ins. /P) zhes bya ba yin no // katham tarli pratyaksaprativedyo 'rtho nirakartum sakyah / tatha hi / pratyaksena nilam pasyanti tadvantah/ na, arthasyadarsanad ity uktam" / %D21D4%'o na ji ltar mngon sum du so sor rig par bya ba'i don dgag par nus /(D; om. /P) 'di Itar de dang Idan pa mngon sum gyis sngon po mthong ba yin no zhe na/ (P; om. / D) ma yin te / don mthong ba med pa'i phyir ro (D; ins. // P) zhes bshad zin to // tadakarataiva pratyaksavedya na vyatirikto 'rthah ! 50kuta M(178al), gang las T; tata S. skutranubhava M(178al); kvayam anubhava S, myong 'di gang la T. Suktam S; uktah (M178a2). Hisayasu Kobayashi 8 Page #78 -------------------------------------------------------------------------- ________________ tadakara evas nila iti vyavahriyate nanyah/ mungon sum rig bya de yi ni // rnam pa nyid yin don gzhan min // mam %D2105% pa de la sngon po zhes // tha snyad 'dogs CP26a1% kyi gzhan ma yin // tasman nilatiako 'nubhavo nilanubhavali silaputrakasyasariram iti yatha / na hi sasthyartha ity eva bhedah / yathakathancid asya bhavat / de'i phyir sngon po'i bdag nyid can gyi myong ba ni sngon po myong ba ste / dper na mchi gu'i lus zhes bya ba bzhin no // drug pa'i don zhes bya ba tsam gyis ni tha dad pa ma yin no // 'di ni mam pa ji ltar yang 'gyur ba'i phyir ro // [PVA 352.14-19] atha va sa katham pratyakso 'nubhavo yadi tasyaparo 'nubhavo nasti / na, svarupagatenaivanubhavena sutaram pratyaksata / pararupe pratyaksata 'yogat / na hi tadrupam anyasya/ tatha cet / anya eva na o bhavet / yang na %D2166% gal te de la myong ba gzhan med na de mngon sum du nyams su myong bar (D; mngon sum myong ba P) ji Itar 'gyur zhe na / ma yin te / (D; om. / P) rang gi ngo bor gyur pa'i myong ba nyid kyis gsal bar mngon sum du 'gyur te / gzhan gyi rang bzhin gyi mngon sum du mi 'thad pa'i phyir ro Il de'i ngo bo ni gzhan gyir mi 'gyur te / de Ita yin %D21b7% na gzhan nyid du mi 'gyur ro // atba va paroksamol vijnanam yasyanubhavah so'rtho bhavisyati / yady evam 'atma sa tasyanubhavah' (PV III 326a) / anyatravedyamanatvat / yang na mam par shes ba Ikog tu gyur pas na gang zhig myong ba de ni don yin par 'gyur ro zhe na / gal te de Ita na de'i myong ba de bdag nyid yin par 'gyur te / gzhan la rig par bya ba med pa'i phyir ro // bhavatu ko dosa iti cet / 'sa ca nanyasya' /(PV III 326b') yady atma 'rthasya syad anyasyapi tathaiva bhaved iti sarvas taddarsi bhavet / na canyasya tatha / gyur mod ci skyon zhe na / de gzhan 'ga' zhig gi ma yin // (D; / P) (PV III 326b') %D22a1% gal te don gyi bdag nyid yin na gzhan la yang de Itar 'gyur ba'i phyir thams cad de mthong bar 'gyur na / gzhan la ni de Ita ma yin no // [PVA 352.20-23] nanu pratyaksena vedyate natmana / na / tad eva rupam prthagvyavasthapya kalpanaya62 tatha vyapadesah 1 tasmad ananyasamvedyo63 niladyatmaivanubhavah / gal te mngon sum gyis (D; gyi P) rig (D; rigs P) par bya ba yin gyi / bdag nyid kyis ni ma yin no zhe na / ma yin te / gal te (D; om. gal te P) de'i rang bzhin nyid %D22a2% rtogs pas tha dad par ram par bzhag nas de Itar tha snyad byed pa yin no // de'i phyir sngon po la sogs pa gzhan gyis rig par bya ba ni ma yin te / bdag nyid kho na myong ba yin no // s'eva M(178a2), evam S. 6MT; om. na S. Olikog tu gyur pas na ... (= paroksam) T; 'paroksam S. 62 ST; ins, ca M(1784). Pananyasamvedyo M(178a4-5), gzhan gyis rig par bya ba ni ma yin te T; anyasamvedyo S. Hisayasu Kobayashi_9 Page #79 -------------------------------------------------------------------------- ________________ atha va yady artho nanubhuyate kim idam bahirdesasambaddhataya 'nubhavagocarah / atmaivanubhuyate / cittam evanubhuyate / katham balirdesata / "sa ca nanyasya'/(PV III 326b') tato 'sau kuto bahirbhutah / yang na gal te don myong ba med na phyi rol gyi yul phyogs dang (D; ins. / P) 'brel par spyod yul du 'gyur ba 'di ji Itar bya %D22a3% zle na / bdag nyid myong ba yin te / sems nyid myong ba yin no // ji ltar phyi rol gyi yul yin // (D; om. // P) de yang gzhan gyi (D; gyis P) ma yin te // (D; /P) (PV III 326b') de'i phyir 'di ji Itar phyi rol du gyur pa yin/ [PVA 352.23-27] atha va 'tma sa atmaivedam sarvam4 iti bhavato 'py abhyupagamat / tasya canubhavah 'sa ca nanyasya' (PV III 326b') api tv atmana evaos, tadvyatiriktasyabhavat / yang na de bdag nyid yin te / 'di thams cad ni bdag kho na yin no zhes khyed kyis kyang khas blangs pa'i phyir ro // de %D22a4% yang myong ba yin no // de yang gzhan gyi (D; gyis P) ni ma yin gyi 'on kyang bdag kho na'i yin te / de las tha dad pa med pa'i phyir %P26b1% ro // arthavadali sa iti cet 1 na 1 pratyaksaprativedyatvat 1 yatas tadatmanaiva pratyaksaprativedyatvam nanyatha / de ni brjod (D; rjod P) pa yin no zhe na ma yin te/ mingon sum du (D; om. du P) so sor rig par bya ba yin pa'i phyir ro // gang gi phyir de mngon sum du rig par bya ba nyid ni bdag nyid kho nas yin gyi gzlian %D22a5% du ni ma yin no // nanvatmavadah prasaktah, na / citrakarasamvedanato? | avidyavasenotpatteho8 samvedanam eva tat / natmavada upayogi / niratmakatvan tu" ragadiprasamanukulam iti na dosah / gal te bdag tu sira bar thal lo zhe na/ (P; om. / D) ma yin te / mam pa sna tshogs pa myong ba'i phyir ro // ma rig pa'i dbang gis bskyed pa'i phyir de ni myong ba kho na'o // bdag tu smra ba ni nye bar mkho ba ma yin te / 'dod chags la sogs pa rab tu zli ba dang / rjes su mthun pa ni bdag med %D22a6% pa nyid yin pa'i phyir skyon med do // [PVA 352.27-353.2] etado evottarena darsayati / 'di nyid 'og nas ston pa ni // 64 sarvam M(178a5), thams cad T; artham S. Satmana eva S, bdag klo na'i T; atmana eva (?) M(178a5). tarthavadah sa M(178a6), de ni brjod (D; rjod P) pa yin no T; atha va tat sa S. Quoted by Ratnakirti at the end of his Santanantaradusana. See RNA 149: citrakurasambhavamatrerapi ca vedantadhvantapasaro bhasyakarena darsitah / tatha ca "atma sa tasyinubhavah sa ca nun yasya kasyacit" (PV III 326ab) ityadivartikavyakhyanabhasyam /ammavadas tarhi prasakta iti cet / na citrukurasamvedanar itvadi dvesacikalusasesa eva tusakaro 'pi vedantasiddhanta ity alaksita tadgranthanutthapa yanti santanantarapeksaya pathitavatity avastha (?) sarva samvitisatyuntah putini hy evapaititi sakalam anakulam iti // 68-otpatteh M(178a6), bskyed pa'i phyir T; -otpattih S. MT; ins. va S. 70etad S, 'di T; tad M(178a6). Hisayasu Kobayashi_10 Page #80 -------------------------------------------------------------------------- ________________ nanyo 'nubhavyas tenasti tasyananubhavo parah / tasyapi tulyacodyatvat svayam saiva prakasate II (PV III 327) des na nyams myong bya gzhan med // de la 'ang myong ba gzhan yod min // der yang brtsad pa mtshungs phyir te // de ni rang nyid gsal ba yin // (PV III 327) buddhya yo 'nubhuyate sa?? nasti parah / yathanyo 'nubhavyo nasti?3 tatha niveditam / tasyas tarhi paro 'nubhavo 'nubhavabuddher'4 astu / na / tatrapi grahyagrahakalaksanabhavah / param hi samvedanasvarupe 'vasthitam katham parasyanubhavali/ saksatkaranadikam pratyakhyatam / tatsamvedananupravese ca tayor ekatvam eva syat / tatha ca svayam saiva prakasates>> (PV III 327d) na tatah para iti sthitam / blos nyams su myong ba gang yin pa de ni gzlian ma yin te / ji Itar myong bar bya ba %D22a7% med par de Itar brjod zin to //'o na de myong bar byed pa gzhan myong ba'i blor 'gyur ro zhe na/ma yin te / de (D; der P) yang gzung ba dang 'dzin pa'i mtshan nyid med pa'i phyir ro // myong ba gzhan ni rang gi ngo bo nyid la gnas pa'i phyir / ji ltar gzhan gyi myong ba yin /mngon du byed pa la sogs pa (D; ins. ni P) spangs pa %D22b1% yin no ll de myong bar rjes su zhugs (D; zhug P) na yang de dag gcig nyid du 'gyur la / de Ita yin dang rang nyid kho na gsal ba yin (PV III 3270) gyi de las gzhan ni med do zhes gnas so II kathan tarhi yoginam paracittapratipattih / etad uttaratra pratividhasyate / tasmat svayam eva svarupaprakasatvat' tatha bhavati / 'o na mal 'byor pa mams kyis (D; kyi P) gzhan gyi sems rtogs pa ji Itar zhe na / 'di ni 'og nas 'chad par 'gyur ro // de'i phyir rang %D22b2% nyid rang gi ngo bo gsal bar byed pa'i phyir de ltar 'gyur ba yin no II [PVA 353.2-12] evan tarhi svarupanubhava ity astu katham nilanubhava iti?? khyatih / atraha / de Ita na 'o na rang gi ngo bo myong ba zhes bya bar 'gyur gyi / ji ltar sngon po myong ba zhes brjod ce na /'dir bshad pa/(D; om./P) niladirupas tasyasau svabhavo 'nubhavas ca sah / niladyanubhavah78 khyatah svarupanubhavo 'pi san // (PV III 328) de yi dngos te sngo sogs kyi // rang bzhin nyams su myong ba'ang de // rang gi ngo bo myong gyur kyang // sngo sogs (D; stsogs P) %D2263% myong bar snang ba yin II (PV III 328) nilarupatvan nilanubhavo na tu nilasyaparo80 'nubhavah / suddhasyanubhavasyabhavat ?ltasya S; tasya M(178a6). 72sa S; so M(178a7). Pnasti S; na bhavati M(178a7). 74'nubljavabuddher M(178a7), myong ba'i blor T; buddher S. prakasate S; prasate M(178a7-61). "o-prakasatvat M(17861); -prakasakatvat S. Piti S, zhes T; om. M(178b1). 78niladyanubhal M(17861), Miyasaka; niladyanubhavat S. 7'nilanubhavo M(178b1); nilanubhava S. Hisayasu Kobayashi_11 Page #81 -------------------------------------------------------------------------- ________________ /yo hi yadavyatiriktahl sa tadrupenaiva vyavaharavisayah / sngon po'i rang bzhin yin pa'i phyir sngon po'i myong ba yin gyi / sngon po gzhan myong ba %P27a1% ni ma yin te / 'ba' zlig myong ba med pa'i pliyir ro // gang zhig gang las tha dad pa de ni de'i rang bzhin gyis tha snyad kyi yul du 'gyur ba yin no // tatha hi$2 yadi suddhah syat tathaivadhyavasiyate / vyatirekah svarupe 'pi drsyate na tatas tatha //628// 'di Itar gal te 'ba' zhig ni // de %D22b4% Ita bur ni nges par 'gyur // Idog pa rang gi ngo bo la'ang // mthong ba de phyir de Ita min // (628) nilanubhava iti yatha khyatis tathaivasau nilasvarupataya 'nubhavarupataya bhavatiti yuktam/na ca vyatirekavyapadesamatrakad eva bhedah/vyatirekavyapadeso hi yathakathancid vasanabalad api bhavann upalabhyata iti prak pratipaditam / ji Itar sngon po myong ba zhes brjod pa de kho na Itar 'di myong ba sngon po'i rang bzhin yin no zhes rigs so // tha dad par bsnyad pa tsam gyis ni tha dad pa ma yin te / tha dad pa'i tha snyad ni rnam pa 'ga' zhig %D22b5% Itar bag chags kyi stobs las kyang diigs pa yin no zles sngar bstan zin to // [PVA 353.13-22]namu nilam katham atmarupam prakasayati / na hi prakasya ghatadayah pradipadina svaprakasakal / svatmani ca 4 kriya virudhyate / na hi saivasidhara tayaiva vicchidyate85/ atra pariharah/ ji ltar sngon po'i rang gi ngo bo gsal bar byed / sgron ma la sogs pas gsal bar bya ba bum pa la sogs pa dag ni rang nyid gsal bar byed pa ma yin no // bdag nyid la ni byed par 'gal ba yang yin %D2216% te / ral gri'i so de nyid kyis gcod pa ni med do zle na / 'di la lan/ prakasamanas tadatmyat svarupasya prakasakah / yatha prakaso 'bhimatas tatha dhiratmavedini /(PV III 329) ji Itar de yi bdag nyid phyir // gsal byed rab tu gsal ba na // rang gi ngo bo gsal byed 'dod // de Itar blo bdag rig can yin II (PV III 329) svatmani kriyavirodha iti kutah pramanad avagatam / na hi drstantamatrad arthasya prasiddhih samihitasya viparyaye 'pi drstantasya pradipasya sambhavat /yadi ghatali pradipena balyatmana prakasyate / pradipo 'pi tathabhutenaparepeti na paryanuyogah / na ca ghato 'pi pradipena prakasyate / api tu tathabhutasyaiva tata utpattih bdag nyid la byed pa 'gal ba zhes tshad ma gang las nges / dpe tsam gyis ni 'dod pa'i don %D22b7% mi 'grub ste / bzlog pa la (P; las D) yang sgron ma dper yod pa'i phyir ro // gal te bum pa phyi rol gyi bdag nyid du gyur pa'i sgron mas gsal bar bya ba yin na / sgron ma yang de Ita bu gzhan gyis gsal bar bya ba yin no zhes brgal zhing brtag pa ni ma yin no // sonilasyaparo S: nilasya paro M(17861). 8'yadavyatiriktah SM; gang las tha dad pa (=yadvyatiriktah) T. 82M's scribe seems to amend after inserting double danda. See M(17812). 8.svatmani M(17813); atmani S. 84ca M(17863), ... yang... T; om. S. Ssvicchidyate M(178b3); cchidyate S. 80MT; ins. avedyavedakakara (PV III 330c) S. $?This sentence is quoted in Nyayabhusana (NBhu) of Bhasarvajna. See NBhu 138.9-10: vat punar uktam --- "na ca ghato 'pi pradipena prakusyate, api tu tathabhutasyaiva tuta [M(B); om, tata NBhu] utpattir." iti. See Yamakami (1999: 228.8-11; Hisayasu Kobayashi_12 Page #82 -------------------------------------------------------------------------- ________________ bum pa yang sgron mas gsal bar %D23al% ni byas pa ma yin te /'on kyang de las de Itar skyes pa yin no // [PVA 353.22-27) atha pradipo 'py S8 aparena caksuradina prakasyate / na / caksuradeh sakalaghatadisadharanatvat / yatha caksusi saty api89 pradipam apeksate prakasakam ghatas tatha pradipo 'pi syat / atha ghata utpadyata eva tathaprakasanan tu tasya caksuradibhih / evan tarhi / ci ste sgron ma yang mig la sogs pa gzhan gyis gsal ba yin no zhe na /ma yin te / mig la sogs pa ni bum pa la sogs pa thams cad la thun mong ba yin pa'i phyir ro // 'di Itar mig yod kyang %D23a2% bum pa gsal bar byed pa sgron ma la Itos (D; bltos P) pa de bzhin du sgron ma yang %P27b1% 'gyur ro //'on te bum (D; 'um P) pa de Itar skye ba nyid de / de'i gsal bar byed pa ni mig la sogs pa yin no zhe na / de Ita na ni 'o na / aprakase 'pi balye 'rthe yatha dipat prakasanam / vyapadesasya visayas caksurader apisyatam //6291/ ji Itar sgron mas phyi rol don // gsal bar byas pa yin min yang // gsal byed tha snyad %D23a3% yul yin ltar // mig la sogs pa 'ang 'dod par bya // (629) yatha tatas tathabhutarupotpattav apio pradipabhivyakto ghata iti vyapadesah / tatha caksuradikad api tathotpattyaiva vyapadesah / dper na de las de Ita bu'i ngo bor skyes pa yin yang / sgron ma la sogs pas bum pa gsal bar byas so zhes tha snyad du byed pa de bzhin du mig la sogs pa las kyang de Itar skyes pas tha snyad du byed pa yin no // [PVA 353.27-32] "atha dvayam api prakasakam ghatadeh, pradipades tv ekam eva / evan tarhi / ci ste bun pa la %D23a4% sogs pa la ni gnyi ga gsal byed yin la / sgron ma la sogs pa la ni gcig nyid do zhe na / de lta na'o na / ekam kasya cid anyasya dvayam eva prakasakam / yathasambhavato 'nyasya naikam apy astu ka ksatih //630/1 ji ltar srid pa 'ga' zhig la II gsal byed gcig yin gzhan dag la // 284,nn. 262-3] (in Japanese). 38'py S, yang T; om. M(17865). 89-sadharanatvat / yatha caksusi saty api M(178b5), thun mong ba yin pa'i phyir ro // 'di ltar mig yod kyang T; -sadharanatve 'pi caksusi ca saty api S. FOT; ins. pradipabhivyakto M(17866), ins. pradipat S. 9This part (PVA 353.27-32) is quoted in NBhu. See NBhu 138.15-139.5: atha ghatasya dva wam prakasakam pradipas caksus ca, pradipasya tu caksur eveti, evam tarhi, ekam kasya cid an yisya dva yim eva prakasakam / vathasambhavato 'n yasyai naikam apy astu ka ksatih // atyantam asaktasya dvawam, aparasyaikam,an yasya naikam apiti vastusvabhava esa iti / kaivatra ksatih? atha svatmani kriyavirodha ity ucvate, tad a yuktam ity aha wida svarupam tat taswi tada kaiva virodhita / svarupena virodhe hi sarvam eva praliyate II See Yamakami (1999: 228.26-229.14; 284.n. 270]. The last verse is also quoted in Nya yuvinisca vivivarana (NVV) of Vadiraja Suri. See NVV Hisayasu Kobayashi_13 Page #83 -------------------------------------------------------------------------- ________________ gnyis ni (D; na P) gzhan pa dag la ni // gcig kyang med na ci zhig chad II (630) atyantam asaktasya dvayam aparasyaikam anyasya naikam apiti vastusvabhava esa iti kaivatra ksatih / shin tu nus pa med pa la ni gnyis %D23a5% yin la gzhan la gcig yin zhing / gzhan dag la ni gcig kyang med do zhes bya ba 'di dngos po mams kyi rang bzhin yin pa'i pliyir 'di la chad pa ci yod atha svatmani kriyavirodha ity ucyate | ci ste rang gi bdag nyid la byed pa 'gal ba'i phyir ro zhes brjod na / yada svarupan tat tasya tada kaiva virodhita / svarupena virodhe hi sarvam eva praliyate 1/631//95 gang. tshe de yi rang bzhin ni // de yin de tshe ci zhig 'gal // rang gi %D23a6% ngo bo 'gal na ni // 'di kun thams cad nyams par 'gyur / (631) [PVA 354.1-3] na hi svenaiva rupena kasya cid virodhah, tatha cet, na kincid bhavet svena rupeneti sakalam astamgatam bhavet / chedas tu punar visistotpadanam na ca tenaiva tasyotpadanam/ayam evarthal svatmani kriyavirodha iti / svaprakasarupan tu tasya svarupam na tenaiva virudhyate / rang gi ngo bo dang 'gal ba ni 'ga' yang med do // de lta yin na ni 'ga' (D; 'gal P) yang rang gi ngo bor mi 'gyur bas thams cad 'jig par 'gyur ro // chad pa ni khyad par can du skyed pa yin pas de nyid kyis de nyid skyed pa ma yin te / don nyid %D23a7% don rang gi bdag nyid la byed pa 'gal pa'i phyir ro // rang gsal bar byed pa'i rang bzhin ni / de'i rang gi ngo bo yin pas de nyid dang 'gal ba ma yin no // [PVA 354.3-6] kutas tad iti vaktavya / svahetos tathabhutad iti /% yadio? hetur nasti tada 'yuktam bhavet" nanyatheti nyayah / tata idam parena vaktavyam svaprakasakatvam eva na drsyate / tatta cottaram uktan eva sarvasya svarupena prakasanad iti / de dag las zhes brjod par bya ba yin na / de lta bur gyur pa'i rang gi rgyu las yin no // gal te rgyu med pa de'i tshe mi 'thad par 'gyur gyi gzhan %D23b1% du ni ma yin no zhes bya bar rigs so // des na gzhan gyis 'di skad ces rang gsal bar byed pa nyid ni ma %P28a1% mthong ngo zhes brjod par bya ba yin la / de la ni thams cad du rang gi ngo bos gsal ba yin pa'i phyir ro zhes lan btab zin pa nyid do // IPVA 354.6-10] punar apy ucyate/ yang brjod pa / I 216.18-19. kaivatra ksatih M(17867), NBhu, 'di la chad pa ci yod T; ka vatra ksatih S. ity ucyate S, ity ucyate tad ayuktam ity ala NBhu, zhes brjod na T; iti cet M(17817). Seva S, NBhu; iva M(17867). "SThis verse is quoted in Nyayaviniscayavivarana (NVV) of Vadiraja Suri. See NVV I 216.18-19. kutas tad iti vaktavyam/svahetos tathabhutad iti M(179al); de dag las zhes brjod par bya ba yin na / de lta bur gyur pa'i rang gi rgyu las yin no T. S omits I. 9?MT; ins. sa S. Hisayasu Kobayashi_14 Page #84 -------------------------------------------------------------------------- ________________ tasyas carthantare vedye durghatau vedyavedakau / (PV III 330ab) de yi rig bya don gzhan na II tshor bya tshor %D23b2% byed 'thad par dka' // (PV III 330ab) arthantarabhuta buddhih svaprakasanyatha va bhavet / yadi svaprakasa svarupena prakasate tato 'nyo 'rthas taya prakasyata iti s naprakase tasmin vyapadesas tatha bhavet ! prakasate cet/ so 'pi tathaiva prakasate tadaiveti katham tasya parena prakasanam / na hi tada visesal prakasyaprakasakayoh / don gzhau du gyur pa'i blo rang nyid gsal ba'am / de Ita ma yin par 'gyur / gal te rang nyid gsal ba yin na rang gi ngo bos gsal ba yin no // des na de ma gsal bar des (P; des na D) don gzhan gsal lo zhes bya ba'i tha snyad de Itar mi 'gyur ro // gal te gsal na ni de yang %D23b3% de Ita bu nyid du de'i tshe gsal ba yin pa'i phyir ji Itar de gzhan gyi gsal ba yin/ de'i tshe ni gsal bya dang gsal byed dag khyad par yod pa ma yin no II [PVA 354.11-14] kramena tadvyaparat pratipattivisesas 100 tasyeti cet / tatha hi / gal te de'i byed pa las (P; la D) rim gyis (D; rims kyis P) rtogs pa'i khyad par yod pa yin te / 'di Itar / (D; om. /P) dhaukyamane pradipadau visesas tasya gamyate / tatas tayor dvayos tattvam tathotpado na kim matah //632|| sgron ma la sogs nye ba na // de yi khyad par rtogs pa yin // des %D23b4% na de gnyis de nyid yin II (D; om. 632c P) de Itar skyes par cis mi 'dod // (632) visesah prakasata iti svenaiva rupena tasya prakasanam tatah svarupasyaiva tatha prakasanam / tatah svaprakasanam evante 'pi / khyad par gsal ba zhes bya ba ni de rang gi ngo bo nyid kyis gsal ba yin no // des na rang gi ngo bo nyid de Itar gsal ba yin pa de'i phiyir mthar yang rang nyid gsal ba klo na yin no // [PVA 354.14-17] atha svayam prakasata iti na pratiyate / vyavahara evambhuto na bhavati tata evaml01 ucyate / nanv anubhavanurupo vyavaharah pramanayitavyo na sarvah / atha sarva eva vyavaharah pramanam tatha sati na kincit prativadibodhanaya vaktavyam/ tasmad yatha pratiyate tathabhyupagamah/ 'on te rang nyid gsal ba zles grags pa med do zhe na / tha snyad de %D2305% Ita bur gyur pa ma yin no // des na 'di skad brjod pa yin no zhe na / nyams su myong ba dang mthun pa'i tha snyad tshad mar bya ba yin gyi thams cad ni ma yin nam ci ste tha snyad thams cad tshad ma yin na / de Itar gyur na phyi rol ba khong du chud par bya ba'i phyir 'ga' yang brjod par mi bya bar 'gyur ro // de'i phyir %D2306% ji ltar rtogs pa de Itar klas blang ngo // 09 98mi 'thad par 'gyur T; tada yuktam bhavet S. gal te rang nyid gsal ba yin na rang gi ngo bos gsal ba yin no // des na de ma gsal bar des don gzhan gsal lo zhes bya ba'i tha snyad de Itar mi 'gyur ro T; yadi svaprakasa svarupena prakasate tato 'nyo 'rthas taya prakasyata iti / naprakase tasmin vyapadesas tatha bhavet S, yadi svaprakasa svarupena prakasate tato 'nyo 'rthas taya prakasyate naprakase tasmin vyapadesas tatha bhavet M(179a2). 100pratipattivisesas S, rtogs pa'i khyad par yod pa T; pratipatipattir visesas M(179a2). 101evam M(179a3), 'di skad T; eva S. Hisayasu Kobayashi_15 Page #85 -------------------------------------------------------------------------- ________________ [PVA 354.18-22] nanu samvedanam102 nama na paroksam yuktam tathal03 samvedyam na sarvada tatheti nyayah / samvedyasya paroksatapi yukta / yadi tu sarvada04 samviditam eva, jnanarthayor bhedo na gamyeta105 / tad ayuktam / gal te rig par byed pa zhes bya ba ni Ikog tu gyur pa ma yin par 'thad kyi rig par bya ba ni de Itar thams cad kyi tshe 'gyur ba ma yin no zhes bya bar rigs so // rig (D; rigs P) par bya ba ni Ikog tu gyur pa la (D; om. la P) yang yod par 'thad do // gal te rig pa kho na yin na ni shes pa dang %D23b7% shes bya %P2861% khyad par med par 'gyur ro zle na / de ni mi 'thad do II samvedyatatirekena na nladi pratiyate / asamvedye pratitis cet tadabhave katham bhavet //633// rig bya las ni ma gtogs pa // sngon po la sogs rtogs pa med // rig (D; rigs P) bya min pa rtogs she na // de med par ni ji ltar 'gyur // (633) asamvedyam eva pratipannam iti vyahatam/tatha106 cayam arthah syadapratitam pratitam iti / rig (D; rigs P) par bya ba ma yin pa nyid rtogs so zlies bya bar ni 'gal lo ll de Ita na yang don 'dir 'gyur te/%D24al% ma rtogs pa rtogs so zhes so Il IPVA 354.23-24] athapratiyamanam pratyaksenanumanena pratiyate / tad apy 107 asat / pratiyamanatavgatirekena narthah para iti pakso na tu pratyaksapratitataiveti / anumanapratitir api svarupe pratyaksapratitir eva grahye/ 'on te mngon sum gyis ma rtogs pa rjes su dpag pas rtogs pa yin na de yang mi rung ste / rtogs pa las tha dad pa'i don gzhan med do zhes bya ba'i phyogs yin gyi / mngon sum gyis rtogs pa nyid yin no zhes bya ba ni ma yin no // rjes %D24a2% su dpag pas rtogs pa yang gzung ba'i rang bzhin mngon sum nyid du rtogs pa yin no // [PVA 354.25-29] nanu tatah paro 'pi tatrartho 'sti parena drsyamano 'nyatha va / na / pratityabhavad apratiyamanam astiti kuta etat / anumanenaiva pratiyata iti cet / anumanataiva tarhi na syad arthasya saksatkaranat / asaksatkaraneneti cet / kim idam tac ca nasti tac castititos yuktam / asaksatkaranam pratitir iti ko 'rthah / svarupam cet pratipannam tad eva saksatkrtamlo na ced apratipannam 10 eveti nyayah / gal te de la gzhan gyis mthong ba 'am de Ita ma yin pa de las gzhan pa'i don yang yod pa ma yin nam zhe na /(P; om. / D) ma yin te / rtogs pa med pa'i playir ro // ma rtogs pa yod do zhes bya ba 'di ga las yin / rjes su %D24a3% dpag pa nyid kyis rtogs so zhe na /'o na rjes su dpag pa nyid du mi 'gyur te / don mngon du byed pa'i phyir ro // mngon du byed pas ni ma yin no zhe na / de yod pa yang yin la de med pa yang yin no zhes bya ba 'di rigs sam ci /(D; // P) mngon du byed pa med par rtogs so zhes bya ba'i don ci yin / rang gi ngo bo %D24a4% rtogs so zle na ni / de nyid mngon du byed pa yin la / ma yin no zle na ni ma rtogs pa nyid do zhes bya bar rigs so ll 102 samvedanam M(179a4); samvedana S. 103tatha SM; om. T. 104 sarvada SM; om. T. 109na gamyeta M(179a4), med par 'gyur ro T; na gamyate S. 106tatha S, de lta na T; tada M(179a5). 107 apy S, yang T; om. M(179a5). 108tac ca nasti tac castiti S; tad vasti tad va pastiti M(179a6). 10%aksatkrtam M(179a6); saksatkaranam S 11degapratipannam M(179a6-7); apratitam S. Hisayasu Kobayashi_16 Page #86 -------------------------------------------------------------------------- ________________ [PVA 354.30-355.6] 11tsvarupena pratitan cet saksatkaranam eva tat/ svarupenapratitan cet sarvathasyapratitata //634// rang gi ngo bos rtogs na ni // de nyid mngon du byas pa yin // rang gi (D; gis P) ngo DOS na togs sau // de ni mam kun ma rtogs nyid // (634) svarupena pratite 'pi tad asaksatkrtam yadi / nilarupasya samvitter bhedas tarhi katham12 bhavet //635/1 rang gi ngo bos rtogs kyang de // gal te mngon du byas min na // %D24a5%'o na myong las sngon po yi // rang bzhin ji ltar tha dad 'gyur // (635) pratitibhedad bhedo hi nilader ekarupata / bhinne 'nyasmin katham bledas tadanyasya pramanvitah 1/636/ rtogs pa'i dbye bas tha dad pa // sngo sogs rang bzhin gcig pa nyid // gzhan tha dad pas de las %P29a1% gzhan // tha dad ji Itar tshad can yin // (636) tatsamsargat tathatvan ced aparoksah kuto bhavet / tadekataprapannasya tato bhedah kuto matah //637/1 de dang 'brel pas de nyid na // don gzhan yod par ga la 'gyur // de dang gcig tu gyur ba %D24a6% ni // de las gzhan par ga las 'dod // (637) ni anvayavyatirekabhyam bhedo 'poddhariko na sat na hi pratyaksasamvittir anvayavyatirekayoh //638// rjes 'gro Idog pa dag las ni // tha dad rtogs pa ma yin te ll rjes su 'gro dang Idog pa dag/ mingon sum gyis ni rig (D; rigs P) ma yin // (638) anumanat pratitis cen nanuma 'dhyaksapurvika / tadabhave 'numabhave bhaved andhaparamparal13 1/639// rjes su dpag pas rtogs na min // rjes dpag mngon sum sngon 'gro can // de med rjes dpag med pas na // long ba %D24a7% brgyud par 'gyur ba yin // (639) atha vyapyasya sadbhavo vyapakena vina katham /114 apratitam kathan nama tadalis vyapakam ucyate 1/640/1 11lThese verses (vv.634-637) are quoted in NVVI 295.26-296.6. 112 katham S, ji Itar T; kuto M(179a7). 11 andhaparampara M(17961), long ba brgyud par T; adhaparampara S. 114atha vyapyasya sadbhavo vyapakena vina katham M(179b1), gal te khyab byed med par ni khyab bya yod par ji ltar 'gyur T; vyapyapi hi tadbhavo vyapakena vina katliam S. | 11Stada SM; de yi (= tasya) T. Hisayasu Kobayashi_17 Page #87 -------------------------------------------------------------------------- ________________ gal te khyab byed med par ni // khyab bya yod par ji ltar 'gyur // ma rtogs par ni ji Itar na // de yi khyab par byed par brjod // (640) [PVA 355.7-9) yadi bi tada pratiyate pratityantargatam 116 eva katham arthata / atha na pratiyate katham. vyapakatapratitih | vyapakatvena prak pratitam iti cet / kim idanim anumanena / etatkalata na pratipanna18 tato 'numanam na vyarthamn 119 / katham tarhi pragle vyapakatapratitih / gal te de'i tshe rtogs na rtogs pa'i nang du chud pa nyid las ji Itar don yin / 'on te ma rtogs na ji ltar khyab par byed pa nyid du rtogs / %D24b1% khyab par byed pa nyid du sngar rtogs pa'i phyir ro zhe na / rjes su dpag pas ci zhig (D; om. zhig P) bya // 'di'i dus su ma rtogs pa de'i phyir rjes su dpag pa don med pa ma yi no zhe na /'o na sngar khyab par byed pa nyid du ji Itar rtogs / [PVA 355.10-11] prag idanim pratitir na katham vyapakatagatih 21 / pratitimatrakan tac cet katham vyaptan tad ucyate 1/641// sngon dang da ltar shes pa nyid (D; ni P) // tha dad kliyab byed ji ltar rtogs // de ni rtogs %D2462% pa tsam zhe na // khyab pa de ni ji Itar brjod // (641) 'dhumakara pratitir hi na vina pavakam yadi / pavakapratyayo 'py esa vina pavakam isyate 122 1/642// gal te du ba'i mam par ni // rtogs pa me med mi 'byung na // me yi mam pa 'di yang ni // me med par ni 'dod ma yinr // (642) asat! [PVA 355.12-15] pavakakaryo dhumah katham pratitimatramy tad tatha hi / me'i 'bras bu du ba ji Itar rtogs pa tsam yin zhe na /'di ni ma yin te / 'di Itar sati pavakakaryatve dhumader balyarupata / baliyatvena prasiddhe123 syat tasya pavakakaryata //6431/ me'i (D; me yi P) 'bras bu nyid yin na / dud sogs %D24b3% phyi rol ngo bo nyid // de ni me yi 'bras bur yang 11 phyir nyid du ba grub na gyur // (643) 110pratityantargatam M(179b1), rtogs pa'i nang du chud pa T; pratityam tadgatam S. 1?pratitam S; pratipannam M(17962). 118pratipanna S; pratita M(179b2). 11degvyartham; vyartha S, vyarthyam M(179b2). 120prag M(179b2), sngar T; om. S. 12 na katham vyapakatagatih SM; tha dad kliyab byed ji ltar rtogs T. 122isyate SM; 'dod ma yin (=nesyate) T. 123balyatvena prasiddhe M(179b3); balyatve ca prasiddhe S, phyir nyid du ba grub na Hisayasu Kobayashi_18 Page #88 -------------------------------------------------------------------------- ________________ tad idam itaretarasrayanam avyavasthitavastukam"24 anupanyasaniyam eva/ de'i phyir phan tshun rten pa dngos por rnam par gnas pa can ma yin pa 'di ni nye bar dgod par mi bya ba nyid do // [PVA 355.15-18] anena pratyabhijnajnanam avajnatam / ya aha / pratyabhijnabalad eva vijnanamatrata nirakriyates / tatha hi / 'dis ni ngo shes pa yang khyad du bsad pa yin te / ji skad du ngo shes pa'i stobs nyid kyis rnam %D24b4% par shes pa (D; pa'i P) tsam bzlog pa yin no zhes 'dzer te / 'di Itar / yadi samvedanantarsthah2 pratyabhijna 27 kim arthika / athasamvedano128 'rthatma katham vijnaptimatrata //644// gal te %P29b1% myong ba'i nang gnas na // ngo shes pa yi don ci yin // gal te myong min don bdag na // mnam rig tsam du ji ltar 'gyur // (644) na hi madhyasatta 'rthasya pratyabhijnaya pratiyamana samvedanantargatal29 paroksataya 130 pratiter iti /31 bar na yod pa'i don ngo shes pas rtogs par 'gyur ba ni myong ba'i nang du 'dus pa ma yin te / %D2465% Ikog tu gyur pa nyid du rtogs pa'i phyir ro zhes so // [PVA 355.19-22] tad asat/132 tatba hi / 'di Itar / eva vastunal paroksatayapi pratitih pratityantargatatvam pratityanantargatasyapratiter 33 iti caitat134 pratipaditam /135 Ikog tu gyur par rtogs pa ni // rtogs par 'dus pa dngos nyid ni // rtogs par ma chud (D; ins. // P) rtogs min zhes // (D; om. // P) bya ba 'di yang bstan zin to II apratitamadhyasattam 136 antarena katham pratyabhijneti cet 1 purvaparayoh 137. samanajatiyatvapratitimatrakad eva drsta, tatlaiva bhavisyati kim aparena, lunapunarjatakesanakhapratyabhi jnavat / 124itaretarasrayanam avyavasthitavastukam M(17963), phan tshun rten pa dngos por mam par gnas pa can ma yin pa T; itiretarasrayapavyavasthitavastukam S. 125nirakriyate S; nirakriyeta? M(17963). 120corr. -antarsthal; -antarstha (or -antarstha) M(179b3), -antasthal S. 127M's scribe inserts pratyabhijna in the top margin. 128 atha- M(17963), gal te T; artha- S. 12 samvedanantargata M(17964), myong ba'i nang du 'dus pa T; samvedanan tadgata 13kog tu gyur pa nyid du (=paroksataya) T; -aparoksataya S. 13 pratiter iti / S, rtogs pa'i phyir ro zhes so II T; pratitir iti cet M(179b4). 132tad asat / SM; om. T. 133 pratityanantargatasya- M(179b4); pratityantargatasya- S, rtogs par ma chud T. 134iti caitat M(17964), zhes bya ba 'di yang T; iti cet S. 135This sentence is regarded as a verse by T. 136 apratitamadhyasattam M(17914), ma rtogs pa bar na yod pa T; apratitya madhyasattam S. 137purvaparayol M(17964); purva parayoh S. Hisayasu Kobayashi_19 Page #89 -------------------------------------------------------------------------- ________________ ma rtogs pa bar na yod pa med na / ji Itar (D; Ita P) ngo shes par 'gyur zhe na / snga ma dang phyi ma %D2466% rigs mithun pa nyid rtogs pa tsam kho na las yin par mthong bas / de klo na Itar 'gyur mod / gzhan gyis ci zhig bya ste / bregs pa'i playir sogs (D; sobs P) pa'i skra dang (D; ins. / P) sen mo ngo shes pa bzhin no // [PVA 355.22-23] atha tatra jatyadivisayah pratyabhijnapratyayah 138 / jatir evaiketi pratiyatam tato vyakter ekata na sidhyati / 'on te der ngo shes pa'i shes pa ni spyi la sogs pa'i yul can yin no (D; om. no P) zhe na / spyi nyid gcig yin no zhes (P; ins. /D) %D24b7% ngo shes pa des na gsal ba gcig nyid du mi 'grub po // (D; om. // P) [PVA355.23-25]na ca jatir api madhye vidyate/pramanabhavat /pratyabhijna pramanam iti cet/na/ svarupamatram eva purvaparam pratyabhijnaya nibandlianam iti tad evalambanam pratyabhijnayah 1 na ca tad eva pratyabhijnajnanan 139 madhyarupalanbanam ! madhyarupasyavedanat140 / spyi yang bar na yod pa ma yin te/tshad ma med pa'i phyir ro // ngo shes pa nyid tshad ma yin no zle na ma yin te / snga ma dang phyi ma'i rang bzhin tsam zhig ngo shes pa'i rgyu * mtshan yin pa'i phyir de nyid ngo shes pa'i dmigs pa yin no Il ngo shes pa'i de nyid %D25al% ni bar gyi rang bzhin la diigs pa ma yin te / bar gyi rang bzhin rig pa med pa'i phyir ro // . [PVA 355.25-29]na khalu paroksam adrstam141 alambyate/drstatve ca 142 tadaparoksatvad vijnanam eva/nanu paroksam cet katham vijnanam/yasyam avasthayam asti tasyam aparoksam eva/idanim atitataya paroksatve 'pi na vijnanatvahanih143 / yadi syad arthasyapy arthatvahanih syat / arthasyapy atitatve 'rthatvahanih samasty eveti cet / na tarhi madhyasattayam arthatvam/ tasya apy144 atitatvat / . Ikog tu gyur pa ma mthong ba ni dmigs pa ma yin la/mthong ba na ni Ikog tu gyur pa ma yin pa'i pliyir de shes pa nyid yin no // gal te Ikog tu gyur na ji Itar shes pa yin / gnas %D25a2% skabs gang la (D; na P) yod pa de'i tshe/Ikog tu ma gyur pa nyid do // da Itar 'das pas Ikog tu gyur kyang shes pa nyid ni mi nyams so Il gal te nyams na don gyi don nyid kyang nyams par 'gyur ro // gal te don kyang 'das na don nyid las nyams par 'gyur ba yin no zle na /'o na bar na yod pa de don nyid ma %D25a3% yin te / de ni 'das%P30al% pa'i phyir ro // [PVA 355.29-34] atitatve 'pi paroksatayam apyl45 arthatvam napaiti virodhabhavat / samvedanatvam tv asamviditasyal46 katham iti cet / arthatvam api tarbi katham anarthakriyakarinah / na hy asamviditam arthakriyakaranasamartham / anumanena tasya vedanam!7 pratyakhyatam Ianyena madhye vedane tad eva vijnapatvam / na 138 pratyabhijnapratyayah S, ngo shes pa'i shes pa T; pratyabhi jnadipratyayah M(17965). 13degpratyabhijnajnanam S; pratyabhijnanam M(17966). 149-avedanat S; -asamvedanat M(17966). 141adrstam S; adrstam M(17916). 142 drstatve ca S; drstan ced/M(17966). 143vijnanatvahanih S; jnanatvahanih M(17966). 144apy SM; om. T. 145atitatve 'pi paroksatayam apy SM; 'das pa lkog tu gyur pa yin yang T. 140asamviditasya S; aviditasya M(179b7). 14? vedanam S; samvedanam M(179b7). 140 Hisayasu Kobayashi_20 Page #90 -------------------------------------------------------------------------- ________________ canyena viditatvam pratyabhijnayate / tatas tena sahaikata nasti | pratyabhijnata ekatvaprasiddheh / anumanakaras ca vasanabalad utpatter148 eka eva vijnanatmana / tato vasanata eva sakala akarab parisplutapratibhaso 'pi / 'das pa lkog tu gyur pa yin yang don nyid gtong ba ni ma yin te /'gal ba med pa'i phyir ro Il myong ba med pa ni myong ba yin par ji (D; zi P) Itar 'gyur zhe na / 'o na don byed pa med pa yang don nyid du ji ltar 'gyur / myong ba med pa ni don bya ba byed nus pa ma yin no || %D25a4% de rjes su dpag pas rig pa ni spang zin to // gzhan gyis bar rig na de nyid kyi shes pa yin no // gzhan gyis rig pa nyid ni ngo shes pa yang ma yin te / des na (P; om. na D) de dang lhan cig gcig pa nyid med pas ngo shes pa rgyu nyid du mi 'grub po // rjes su dpag pa'i rnam pa ni shes pa gcig gi (D; gis P) bdag nyid du bag %D25a5% chags kyi stobs las skyes pa yin no // de'i phyir gsal bar snang ba'i mam pa mtha' dag kyang bag chags kyang stobs nyid la yin no // [PVA 356.1-7] nanu vasanaya ekarupatvad akarabhedo vijnananam katham / vasanabhedad bheda iti cet | yadivasana nilapitadyanantabheda vijnanasya janika tadakarataya bahyarthasyasyas 149 ca ko bhedah 'vasaneti hi namamatrakam 150 eva / tad asat / gal te bag chags ngo bo gcig yin pa'i phyir mam par shes pa mnams kyi mam par tha dad par ji ltar 'gyur / bag chags tha dad pa'i phyir tha dad do zhe na / %D25a6% gal te sngon po dang ser po la sogs pa dbye ba mtha' yas pa'i mam par shes pa de'i mam pa can du skyed par byed pa'i bag chags yin na de'i tshe de dang phyi rol gyi don tha dad pa ci yod de bag chags zhes ming tsam du zad do zhe na /(P; om. / D) de ni ma yin te/ vasana purvavijnanakrtika saktir ucyate / tasya amurtatabhavat katham arthasamanata //645/1 ram shes snga mas byas pa yi // nus pa bag chags %D25a7% yin par brjod // de ni lus med yin pa'i phyir // ji ltar don dang mtshungs pa yin // (645) 15lvasaneti bi purvavijnanajanitam saktim amaanti vasanasvarupavidah 152 | arthas tu punar murtarupah sadopadravadayi / bag chags zhes bya ba ni mam par shes pa snga mas bskyed pa'i nus pa yin par bag chags kyi rang bzhin rig pa dag gis rtogs so Il don ni lus can gyi rang bzhin rtag tu nye bar 'tshe ba byed pa yin no // [PVA 356.8-14] nany artho 'pi samviditavasthayam evopadrutinetur na sada / tato vasanabalad udayabhavi pratibhasa upadrutihetur artho veti ko 'nayor bhedali / tad asat / gal %D25b1% te don rig pa nyid kyi gnas skabs na nye bar 'tshe ba'i rgyu yin gyi rtag tu ni ma yin no // des na bag chags kyi stobs las byung ba'i snang ba'am / don nye bar 'tshe ba'i rgyu yin %P30b1% yang rung ste / 'di gnyis la khyad par ci yod ce na / de ni ma yin te / avisese 'pi balyasya spastatvader visesatah / 148utpatter M(17968); utpattar S. 15degcorr, namamatrakam; namamatram S; namamatrakamatrakam M(180al). 15 This sentence is quoted in NBhu. See NBhu 153.7-8: nanu ca uktam --- vasaneti purvajnanajanitam saktim amnanti vasanavida iti/ See Yamakami [1999: 262.11-12; 291.n. 406) 152vasanasvarupavidah SM; vasanavida[b] NBhu. 152 vasanta Hisayasu Kobayashi_21 Page #91 -------------------------------------------------------------------------- ________________ bhavanaya visesena narthasya pratibhasanam //646// phyi rol khyad par yod min yang // bsgoms pa yin ni kliyad par %D2562% gyi // gsal ba la sogs khyad 'gyur phyir // snang ba don gyi ngo bo min // (646) bhavanabalayatatve hi viparitavasanavinivrttau svabliistavasanasamagamasamaye153 'nabhistavinivrttir istasya ca praptir iti mahan esa bhedah / tato buddhirupavasanakrta eva sakalo bhedavabhasah / bsgoms pa'i stobs las byung ba phyin ci log gi bag chags log cing 'dod pa'i bag chags 'byor bar gyur na/ mi 'dod pa Idog cing 'dod pa 'os (D; thob P) pa'i playir 'di ni kliyad che'o // des na tha dad par snang ba mtha' dag ni blo'i ngo bo %D25b3% bag chags kyis byas pa nyid do // [PVA 356.15-23] nanu 154 vasanaya ekavijnanatmabhutatvat prabodhake sati sakalavasanaprabodhad anantapratibhasavijnanodayah syad iti mahad asamanjasam / balyarthabhyupagamelstu na dosah /yaeva sannihito'rthah sa eva drsyate/na/asannilitasyapi darsanabhayupagamat / tatha hi / gal te bag chags mam par shes pa gcig gi bdag nyid du gyur pa yin pa'i phyir sad par byed pa yod na bag chags thams cad sad par 'gyur ba'i phyir mtha' yas par snang ba can gyi mam par shes pa skye bar 'gyur bas 'chol (D; 'thol P) ba chen por 'gyur ro Il phyi %D2514% rol gyi don khas len na ni skyon med de / nye ba'i don gang yin pa de nyid mthong ba yin no zhe na ma yin te / nye ba ma yin pa yang mthong bar khas blangs pa'i phyir ro / 'di Itar / (D; om./P) vipramosali smrter istah kaiscit tu viparitavit156 / asatkhyatih parair anyaih sarvain sarvatra vidyate //647// dran pa (D; par P) brjed par 'dod pa dang // * gas ni log (D; logs P) par rig pa ste // gzhian dag med snang gzhan dag ni // thams cad %D25b5% thams cad la yod 'dod // (647) yesan tavat sarvam sarvatra vidyate tesam samana eva dosah / asatkhyatav api sakalasatpratibhasanaprasangal157 / yasya tu smrtivipramosali tasyapi / re zhig thams cad thams cad la yod pa de dag la ni skyon mtshungs pa nyid do // med pa snang ba la yang med pa thams cad snang bar thal lo // dran pa brjed pa gang yin pa de la yang anekadarsanam purvam kasman nanekadarsanam / samanam etad vijnanavade 'piti na dosavan //158 sngar du ma mthong bas ci'i phyir du ma ma (D; om. ma P) mthong / mam par shes par smra ba la yang de mtshungs%D2566% pa'i phyir nye bar yod pa ma yin no // vijnanam va purvavettam smaryetartho veti ko bhedah59 / viparitakhyatir 153sv(a)bhista- S; svabhista M(180a2). 154nanu S; nanu ca M(180a3). 155bahyartha- M(180a3), plyi rol gyi don T; baliya- S. 15degviparitavit M(180a3), log par rig pa T; viparitacit S. 15?sakalasatpratibhasana- M(180a4), med pa thams cad snang bar T; sakalasapratibhasana S. 15&This is not regarded as a verse by ST. I follow M. 15bhedal S, khyad par T; dosah M(180a4). Hisayasu Kobayashi_22 Page #92 -------------------------------------------------------------------------- ________________ api purvadrste pravartatam anyatha va kin na sarvatreti samanah paryanuyogah / punar api tatra sa eva vasananiyamo vaktavya iti samanam / sngar zhugs pa'i rnam par shes pa dran nam / don yang rung ste / khyad par ci yod / phyin ci log tu snang ba yang (D; ins. // P) sngar mthong ba la 'jug gam gzhan du yang rung ste / ci ste thams cad la ma yin zhes brgal zhing brtag pa mtshungs so // slar yang der bag chags de nyid %D2567% nges par %P31a1% brjod dgos par mtshungs so // [PVA 356.23-28] na ca 160 samanantaravijnanatmabhuta vasanesyate / de ma thag pa'i shes pa'i bdag nyid du gyur pa nyid ni bag chags yin te / patuprakasah purvatmapratibhaso hi vasana /61 tathabhutatmasamvittijanakatvad vina kutah // snga ma'i bdag nyid snang ba ni II gsal zling 'dod (P; dod D) pa bag chags yin // skyed byed myong ba de Ita'i bdag / yin phyir med par ga la 'gyur // prabodliakasyal62 sadbhave dhiyam janma yathayatham/ nilapitadinirbhasasangatanam itiksyate //648// sad byed yod par gyur na blo II sngon po %D26al% dang ni ser po la // sogs pa'i snang ba dang 'brel pa // ji Ita ji Itar skye bar mthong // (648) idam evatreksyate103 purvavijnanam 104 abhimatetarapratibhasam patavadiprakaradhisthitam tatas 165 tadanantaram 160 kalantare va tathabhutam vijnanam udayavat I jagraddrstam svapnapratibhasa janayati 17 yatha / mam par shes pa snga ma mngon par 'dod pa dang gzhan du snang ba la / g-yer (P; ser D) ba la sogs pa'i shes pa snga ma gnas pa dang 'brel te las de'i mod dam dus gzhan du de Itar snang ba'i mam %D26a2% par shes pa skye ste / sad pa'i mthong bas rmi lam gyi snang ba bskyed pa bzhin no !! PVA 356.28-357.1] vyavabitat katham utpattir iti cet/drstali smrtisvapnavijnanadayo168 vyavahitad apiti na drste 'nistan nama / nanu nasau janayaty api tu 169 pranidhanades tad eva pratibhati / na / atitasya pratibhasayogat 170 / atitam api pratibhasamanam drstam iti cet / asatpratibhasata iti ko 'rthah / tadakara pratitir ity ayam eva / tasmad anubhavat smrtir udayamasadayanti tasyaiva Saktivisesam avedayati / sa saktiviseso vasaneti vyapadesyah / 16degna ca SM; om. T. 10 This sentence is not regarded as ab of a verse by S. I follow MT. 162 prabodhakasya M(180a5); prabodhaka ya S. 163idam evatreksyate M(180a6); ididam ... S, om. T. 164 purvavijnanam S; purvam vijnanam M(180a6). 10patavadiprakaradhisthitan tatas M(180a6); patavadiprakaradhistitam tatas S, 8-yer (P; ser D) ba la sogs pa'i shes pa snga ma gnas pa dang 'brel te las T.: 100tadantaram M(180a6); datanantaram S. 107 janayati M(180a6); janayita S. 108smrtisvapnavijnanadayo M(180a6), dran pa dang rmi lam gyi shes pa la sogs pa T; smrtih svapnavijnanadayo S. 169api tu M(180a6), 'on kyang T; atha S. 170-ayogat M(180a7); -abhavat S, med pa'i phyir ro T. Hisayasu Kobayashi_23 Page #93 -------------------------------------------------------------------------- ________________ chod palas ji ltar skye zhe na/dran pa dangrmi lam gyi shes pa la sogs pa(????????P)171 chos (D; chod P) pa las kyang mthong ste / mthong ba mi 'dod ngo zhes bya ba ni ma yin no // gal te de skyed par byed pa ni ma yin te /'on kyang smon pa la sogs%D26a3% pas de nyid snang ba yin no zhe na ma yin te / 'das pa la snang ba med pa'i phyir ro // 'das pa yang snang bar mthong ngo zhe na / med pa snang ngo zhes bya ba pa'i don ci yin / de'i ruam par rtog pa zhes bya ba 'di nyid yin no // de'i phyir nyams su myong ba las de la dran pa skyed par byed la de ni de nyid kyi nus pa'i %D26a4% khyad par 'jog pa yin la nus pa'i khyad par de ni bag chags zhes tha snyad du byed pa yin no // [PVA 357.1-3]ayan ca karyakaranabhava evambhuta upalabdha eva/tato na vasanastitve purvavijnanabhede ca pramanabhavah a nadivasanabhavasya padarthanaditavad!72 eva siddheh / rgyu dang 'bras bu'i dngos po 'di ni 'di kho na ltar dmigs pa nyid do // de'i phyir bag chags yod pa nyid dang / ram shes snga ma'i bye brag la tshad ma med pa ma yin te / thog ma med pa'i bag chags kyi dngos po %D26a5% ni don thog ma med pa'i rgyun can bzhin du grub pa'i phyir ro // karyakaranasantano 'nadir baliyo173 yathiodital / tatha vijnanasantano 'nadih kim iti nesyate //649/1 ji ltar phyi rol rgyu 'bras rgyun // skye ba thog ma med pa ltar // de bzhin rnam par shes pa'i rgyun // thog ma med par cis mi 'dod // (649) [PVA 357.4-7]vasanabhede kin nimittam iti cet / tad asat / bag chags kyi dbye ba la rgyu ci yod cena / de ni ma yin te / asty eva vasanabhedas tannimittasya sambhavat / jnanabhedo nimittam hi tasya bhedas tatah punah //650/7174 de yi rgyu mtshan yod pa'i pliyir // bag chags dbye %D26a6% pa yod pa nyid // rgyu mtshan shes pa'i bye brag ste // de yi dbye ba'ang de las yin // (650) purvapravrttajnanabheda eva vasanabhedanibandhanam, jnanabhedo 'pi tata eva vasanabhedad iti ko dosali sngar zhugs pa'i shes pa'i bye brag nyid bag chags sad pa'i rgyu yin la / shes pa'i dbye ba yang bag chags kyi kliyad par de nyid las yin pa'i phyir skyon ci yod! [PVA 357.7-10] nanv evam itaretarasrayanadosah / tad asad / yatah/ de Ita na phan tshun rten pa'i skyon du 'gyur ro zhe na / de ni%D26a7% ma yin te / 'di Itar na saiva vasana tena janya tasyaiva karanam / 171PUITP31b8 (D45a213AS. padarthanaditavad S, don thog ma med pa'i rgyun can bzhin du T; padarthadina tavad M(18061). . 173'nadir baliyo; 'nadir vahyo S, 'nadibahyo M(18061). 174Cf. SV Niralambanavada 178: na casti vasanabhedo nimittasambhavat tava/ jnanabhedo nimittam cet tasya bhedah katham punah // Hisayasu Kobayashi_24 Page #94 -------------------------------------------------------------------------- ________________ jnanasya yena doso 'yam itaretarasamsrayah175 /1651// gang gi phan tshim rten pa yin // nyes pa 'dir ni thal 'gyur ba // nges bskyed bag chags de nyid ni // shes te nyid kyi rgyu ma yin II (651) api tv anya vasana 'nyavijnanabhedaletur anyah pratyayo 'nyavasanaletuh purvavasanabheda janitah / tato netaretarasrayadosah / 'on kyang mam par shes pa'i bye brag gzhan gyi rgyu bag chags gzhan yin la / sngar gyi bag chags kyi dbye bas bskyed pa'i mam par shes pa gzhan ni bag %D26b1% chags gzhan gyi rgyu yin no ll des na phan tshun rten pa'i skyon med do // [PVA 357.10-14] anyatha 'rthadarsane 'pi samanam etat / tatha hi / de Ita ma yin na / don mthong ba la yang 'di mtshungs so // 'di Itar arthabhedo1? nimittam cet tasya bhedah katham punah / jnanabhedena bhede 'pi 17 prapad anyonyasamsrayah 17' 1/6521/180 don gyi bye brag rgyu yin na II de yi dbye ba 'ang ji Itar yin // shes pa'i dbye bas dbye zhe na // phan tshu rten par 'gyur ba yin // (652) na klaly arthabhedo 'py animitta eva jnanabhedanibandhanan 131 tasyayogat / jnanabhedo nimittam ititaretarasrayadosah / arthabheda evarthabhedasya nimittam 182 iti sutaram asangatam * | athanyo 'rthabhedo 'nyasyarthabhedasya nibandhanam iti so 'py anyasyeti vasanayam api samanam etat / don gyi dbye ba yang rgyu mtshan med %D2662% pa klo nar shes pa tha dad pa'i rgyu ma yin te / de mi 'thad pa'i phyir ro // shes pa'i dbye ba las yin na phan tshun rten pa'i skyon yod do Il don nyid kyi dbye ba'i rgyu mtshan yin no zhes bya ba'i shin tu gsal par ma 'brel pa nyid do // 'on te don gyi dbye ba gzhan gyi rgyu mtshan ni don gyi dbye ba gzhan yin la / de'i %D2663% yang gzhan yin la 'di ni bag chags la yang mtshungs so // [PVA 357.15-22] nanv arthabhedah pratibhasamano bhinatti 183 vijnanam iti yuktam etat / vasana tu katham iti kah pariharah / yadi vasanapi pratibhasate184 'rthavad artha eva seti namainatrakam eva bhidyate / tatralas vasana grahake vyapriyamana186 grahakabhedam eva janayet / na tu gralyasya / tatha hy anubhavad utpanna vasana smrtimatram eva janayanti 17 Sitaretarasamsrayah S; itaretare samsrayah M(180b2). S is better in terms of meter. 176-asrayadosah S; -asrayanadosah M(180b2). 17arthabhedo S; arthe bhedo M(18012). 178 pi M(180b3); hi S. 19 anyonyasamsrayah S; anyonye samsrayahh M(18063). 18degCf. SV Niralambanavada 178cd-179ab: jnanabhedo nimittam cet tasya bhedah katham punah // vasanabhedatas cet syat praptam an yon yasamsrayam / 181-nibandhanan S; -nimittan M(180b3). 182-arthabhedasya nimittam S; -arthabhedanibandhanam M(18063). 183bhinatti M(180b4); bhinna(?na)tti S. 184 pratibhasate S, snang ba yin T; pravartate M(18014). 18tatra S, de la T; nanu M(18014). 180vasana grahake vyapriyamana M(18064), bag chags 'dzin pa la byed pa yod pa ni T; vasanamatragrahake vyapriyamana S. Hisayasu Kobayashi_25 Page #95 -------------------------------------------------------------------------- ________________ drsyate /187 atra pariharah / gal te don gyi bye brag ni snang ba yin pas mam par shes pa tha dad par byed do zhes bya ba 'di rigs kyi / bag chags go ji Itar yin na ci zhig lan du 'gyur / gal te don bzhin du bag chags kyang snang ba yin na / de ni don nyid yin %D2604% bas ming tsam zhig tha dad par zad do II de la bag chags 'dzin pa la byed pa yod pa ni 'dzin pa tha dad pa nyid skyed par 'gyur gyi gzung ba ni ma yin no II de Ita bu'i gzung ba myong ba las byung ba'i bag chags ni dran pa tsam skyed par mthong ba yin no zle na /'di la lan / purvavijnanam evatra vasanety uditam pura / tat tadakaravijnanam janayed bhedakam188 na kim 11653// 'dir ni mam shes snga ma nyid // %D26b5% bag chags yin zhes sngar brjod zin // de yi mnam can shes skyed de // ji ltar tha dad byed ma yin // (653) yatha hi srkhalabandhah skhalitam 189 gatim adavat / abhave 'py atmano drstas tadrupagatikaranah190 11654// dper na lcags sgrog gis bcings pas // 'kliyor po yi ni 'gros byed pa // bdag nyid med kyang de Ita buli // tshul du 'gro ba'i rgyu yin bzhin // (654) vasanabhedato bledo gralyakare 'pi drsyate / abhave 'pi tadarthanamol kamasokabhayadisu //655// 'dod 'jigs mya ngan la sogs la // don de %D2666% dag ni yod min yang // bag chags dbye bas gzung ba yi // mnam pa yang ni tha dad mthong // (655) [PVA 357.23-28] atha tatrapi desakalanyathatmakam bahyam evalambanam sarvavijnananam salambanatvato / yady api tada tatra na prapyate tadaiva tatraiva ma bhud anyadanyatra tu nastiti kim atra pramanan / tatha hi ghato yatra yada nopalabhyate tada tatra nasti na tu sarvatra / atrocyate / ci ste der yang yul dang dus gzhan gyi bdag nyid can plyi rol nyid diigs pa yin te / mam par shes pa thams cad dmigs pa dang bcas pa yin pa'i phyir ro // gal te de'i tshe der thob pa med pas de'i tshe %D26b7% nyid de nyid du med mod / gzhan gyi tshe gzhan na med do zhes bya ba 'di la go tshad ma ci yod / 'di Itar bum pa gang na gang gi tshe ma dmigs pa de'i tshe/ de na med kyi thams cad du ni ma yin no zhe na / 'dir smras pa / ihopalabhyamanasya katham desadinanyata / niladitvena drsyasya kim anyakaratasti vah //656/1 'dir dmigs yul la sogs pa yis // gzhan nyid yin par ji ltar 'gyur // 187See SV Niralambanavada 180-181ab: pramanam vasanastitve bhede vapi na vidwite / kurpid grahakabhedam su grahyabhedas tu kim krtah // samvitt yri ja yamana hi smrtimatram karoty asau / 19 janayed bhedakan M(18065); janayad abhedakam S. 189skhalitam M(18065), 'khyor po yi ni T; styanitam S. 190tadrupagatikaranah M(18065), de Ita bu'i tshul du 'gro ba'i rgyu yin T; tadrupagatikaranam S. 19tadarthanam M(18065); padarthanam S, don de dag ni T. 19 See SV Niralambanavada 108ab: sarvatralambanam bahyim Hisayasu Kobayashi_26 Page #96 -------------------------------------------------------------------------- ________________ sngo %D27al% stsogs nyid du mthong ba la // mam gzhan yod la yod dam ci // (656) : yady anyadeso 'py anyadesatayopalabhyate nilakaro 'pi tatheti samanam etat /193 gal te yul gzhan pa dag kyang // yul gzhan par ni dmigs yin na // sngon po yi ni rnam pa yang // de ltar yin phyir 'di mtshungs so II anyakaratve194 pramanabhavad anyatha neti parihare "nyadeso 'nyatheti samanal pariharah! mam pa gzhan la tshad ma med pa'i phyir gzhan du ma yin %D27a2% no zhes lan 'debs na /yul gzhan du ma yin no zhes lan mtshungs so // [PVA 357.28-30] akare nasti badhanam dese tu badha tena sa eva desayogolo nasti na tv akarah / tatra tarhi niralambanam / tatah sarvam salambanam ity asiddham / mam pa la ni gnod par byed pa med la / yul la gnod pa yod pa des na yul dang 'brel pa de nyid med kyi rnam pa ni ma yin no zhe na /'o na de la dmigs pa med pa des na shes pa thams cad dmigs pa dang bcas pa %D27a3% ma grub po // [PVA 357.31-358.4] nanu salambanatvam tatrapi / yatah / gal te de la yang dmigs pa dang bcas pa nyid de / 'di Itar / desadheyatirekena na yogah kascid iksyate/ tayor alambanatve197 ca jnananalambata katham //657/1 yul dang brten pa ma gtogs par // 'brel pa 'ga' yang mthong ba med // de gnyis diigs na shes pa ni // dmigs pa med par ji ltar 'gyur // (657) desatadadheyakara eva tatra pratibhati tayos ca satyatve 198 kim analambanam rupam / na hi yogo 'paras tayor iti salambanam eva sakalam vijnanam iti 199 / der ni yul dang de la brten pa nyid snang la de gnyis kyang %D27a4% bden pa'i pliyir. dmigs pa med pa'i rang bzhin du ji ltar 'gyur / 'brel pa ni de dag las gzhan ma yin no // des na mam par shes pa thams cad dmigs pa dang bcas pa nyid do zhe na / yadi yoge200 'pi salambam katham praptis tathaiva na / apraptav api salambam iti syad asamanjasam 1/658// gal te / 'brel pa la yang dmigs bcas na // de lta nyid ni cis ma thob // thob pa med kyang diigs %D27a6% bcas zhes // bya ba 'di ni cal col yin // (658) desakalan yathatmakam/ 19This sentence is regarded as a verse by T. 194 anyakaratve M(18067); anyakare S, mam pa gzhan la T. 195desayogo M(180b7), yul dang 'brel pa T; desayogi S. 190tatah S, des na T; tat M(18067). 197alambanatve S; alanatve M(18017). 198 satyatve M(181al), bden pa'i phyir T; sattve S. 199iti S, zhe na T; om. M(181al). Hisayasu Kobayashi_27 Page #97 -------------------------------------------------------------------------- ________________ yadi nasti praptis tatha 'pi salambanam viparitakhyatir api tarhi nasty eveti ablyupagamavirodhah / api ca yatha21 viparitakliyatis tatha sarvam eva bhavatu kim anyatha kalpanayety202 adarsitam evaitad iti nocyate punah203 / gal te thob pa med pa de Ita na yang dmigs pa dang bcas pa yin na 'o na log par snang ba yang med pa'i phyir khas blang dang 'gal lo // gzhan yang ji ltar log par snang ba de bzhin du thams cad 'gyur ba'i playir gzhan du brtags pas ci bya zhes bya %D27a6% ba 'di ni bstan zin pa'i phyir yang mi brjod do // [PVA 358.4-6] badhakapratyayabhavan naivam iti cet / badhakapratyayabhavo 'pi viparitakhyatir eveti na satya badhakata / yatra ca204 kalanyata tatra vasanaya eva205 vyaparah pratiyate narthasya206 / purvanubhavad eva tadakarata navidyamanarthakarapratibhasanam/ gnod par byed pa'i shes (: shas D) pa med pa'i phyir de Ita ma yin no zle na / gnod (: gnad D) par byed pa'i shes pa med kyang log par snang ba yin pa'i phyir gnod pa byed pa bden pa nyid ma yin no ll gang du dus gzhan du gyur pa der ni bag chags nyid kyi byed pa rtogs kyi %D27a7% don gyis ni ma yin no // de'i mam pa ni nyams su myong ba snga ma nyid las yin gyi yod pa ma yin pa'i don gyi mam pa snang ba ni ma yin no // [PVA 358.6-11] atha ksanikam vijnanam katham vasyavasakabhavas tatra 1207 anutpannam na vasyetatito208 'pi na vasakah 1209 sahitayor api parasparam asambandhan210 na vasyavasakabhavah / tad asat karyakaranabhavavisesa eva vasyavasakabhava iti pratipadanat / ksamikanam eva ca sa vidyate na nityanam iti ksanikatvad iti viparitasadhanam etat / ci ste shes pa skad cig ma byed pa'i dngos po yin no // de la ma skyes pa ni bsgo bar bya ba ma yin la 'das pa'i don ni sgo bar byed pa ma yin no // phan tshun 'brel pa med %D27b1% pa lhan cig pa dag kyang bsgo bar bya ba dang/ sgo bar byed pa'i dngos po ma yin no zhe na / de ni ma yin te / bago bar bya ba dang / sgo bar byed pa'i dngos po ni rgyu 'bras kyi khyad par nyid yin no zhes bstan zin to // de ni skad cig ma dag kho na la yod kyi 'rtag pa la ni ma yin pa'i playir skad cig ma yin %D2762% pa'i phyir zhes bya ba'i gtan tshigs 'di ni bzlog pa sgrub par byed pa yin no II [PVA 358.11-12] tatas ca / smrtau grahakabhedo 'nyo na grahyakaravarjjitah / arthas tatra na sattvena tatra sannihitah purah //6591/ des na dran la 'dzin dbye yod // gzung ba'i rnam pa spangs gzhan min // de ni don ni yod min pas // 200 yoge S, 'brel pa la T; yogo M(181al). 201yatha M(181al), ji Itar T; om. S. 202 kalpanaye- S; kalpane- M(181al). 203punah S, yang T; punah punah M(181a2). 204ca S; om. M(181a2). 20Svasanaya eva S, bag chags nyid kyi T; vasanaya eva M(181a2). 206-arthasya SM; don gyis T. 20'T omits danda and inserts it before de la (= tatra). 208vasyetatito M(181a2); vasyeta atito S. 209This sentence is regarded as a half verse only by S. I follow MT for the following reasons: (1) M does not have double danda before the sentence, (2) M's reading has a metrical problem, and (3) this sentence is connected with the next one contextually. 21degparasparam asambandhan S; parasparasambandhan M(181a2). Hisayasu Kobayashi_28 210 Page #98 -------------------------------------------------------------------------- ________________ de lam mdun du nye ba nyid // (659) [PVA 358.13-15) ksanikesu ca cittesu vinase ca niranvaye 1 vasyavasakayor artho na nityatve tu kalpyate 1/6601/ purvaksanad bhavann eva visisto jayate ksanah P12 rjes 'gro med par 'jig na yang // skad cig ma yi sems dag la // bag %D27b3% chags bsgo bya sgo byed kyi // don 'thad rtag pa la ma yin // (660) kliyad par can gyi skad cig na // skad cig snga ma las skye nyid // tatah kalantare tasmad anyat karyam vijayate 1/661// vasyavasakabhavo 'yam naparah213 karyakaranat / 14 des na de las dus gzhan du // 'bras bu gzhan dag rab tu skye II (661) bsgo bya sgo byed dngos po 'di // rgyu dang 'bras bu las gzhan min // [PVA 358.16-18] vinasyata hi vasyeta purvenottaram udbhavat / avasthita na vasyante bhava bhavair avasthitaih //6621815 'jig pa snga mas phyi ma ni // %D27b4% skyed par byed tshe bsgos 'gyur gyi // brtan pa'i dngos la brtan dngos kyis // bag chags sgo bar byed pa med // (662) nityasya hy avikaratvat karyakaranata kutah / rtag pa 'gyur ba med pa'i phyir // rgyu dang 'bras bu ga la yod // avasthito na purvasmad vasanasangam arhati //663// purvavad vasana tasya na syad evavisesatah2? | bhangure purvasadrsyad bhinnatvac casti vasana //664//18 brtan par gnas pa snga ma la // bag chags dang 'brel 'thad ma yin // (663) snga bzlin de la bag chags ni // 21leva S, kho na T; api M(181a3). 2/Cf. SV Niralabamavada 181cd-182: ksanike su ca citte se take ca nivatlieu ve // Vusyavusakayos caivam asahityan na vasana / purvaksanair anutpanno vasyate nottarah ksanah / 213-aparah M(18124); -aparam S. 214M regards this half verse as the first half of the verse. The dislocation continues up to v.679. 215Cf. SV Niralambanavada 184-185ab: ksanikatvad dvayasypi vyaparo na parasparam / vinusvuc ca katham vastu puspate 'n yena nasyatii // avasthita hi vasyante bhava bhavail avasthitaih/ 210nityasya hy avikaratvat S; nityasya cavikaryatvat M(18184). 217-avisesatah M(181a5); -avisasatah S. 218Cf. SV Niralambanavada 185cd-186: avasthito hi prvasmad bhidvate nottaro vadi // purvavad vasana tatra na spad evuvisesatah/ bharigure purvasudrsvad bhinnatvac custi We Hisayasu Kobayashi_29 Page #99 -------------------------------------------------------------------------- ________________ mi 'gyur %D27b5% khyad par med phyir ro // snga ma dang 'dra tha dad phyir // 'jig pa la ni bag chags yod // (664) [PVA 358.19-20] tac canurupyam asty eva ksamikatve 'pi cetasam / purvajnanat tadotpannad uttarasyodayo na kim 1/6651/19 skad cig yin yang sems la ni // de dang rjes mthun yod pa nyid // mnam shes snga mas de bskyed phyir // plyi ma'i blo Itar skye ma yin // (665) nispattiksana220 evasau karyam utpadayet param221 / tenotpadya vinastatve 'py asty arambhah ksanah sthiteh //6661/22 skyes pa'i skad cig de nyid ni !! 'bras bu gzhan dag skyed par byed // %D2766% des na skyes nas zhig na yang // skad cig gnas phyir 'bras bu rtsom // (666) [PVA 358.21-22] niranvayavinasitve 'py223 anurupyasya ka ksatih / na tadiyo 'sti kascic ced dharma uttarabuddhisu //667/1 na samanaparamarsapratyayad ekarupata 824 rjes 'gro med pa zliig gyur kyang !! rjes su mthun la ci zhig gnod // phyi ma'i blo la de tshe ba'i // chos 'ga' yod pa min zhe na // (667) ma yin mtshungs par 'dzin pa yi // shes las rang bzhin gcig pa nyid II yadr syad anurupyac ca godhiyo vasana yada //668// hastibuddhir225 bhavet tatra vailaksanyan na vasana -26 gal te ba %D27617% lang blo yi ni // bag chags rjes mthun de yi tshe // (668) mi mthun phyir na glang po yi // blo 'dir bag chags ma yin 'gyur // visana // 21degCf. SV Niralambanavada 187: naitad asty anurupam tu ksamikate dhivim tava / purvajnanam tv anutpannam karyam narabhate kvacit // 229nispattiksana M(181a5), skyes pa'i skad cig T; nesyate ksana S. 22 para S, gzhan T; ksanam M(181a5). 222Cf. SV Niralambanavada 188: na vinastam na tasyisti nispannasya ksanam sthitih / tenot pannavinustatvan nastyarambhaksano 'pi hi // 223.py M(181a6), kyang T; ya- S. 224Cf. SV Niralambanavada 189-190ab: niranvawavinastatvad anurupwam kutah punah / na tadi yo 'sti kascic ca dharma uttarabuddhisu // samanadharmatum muktva nanurupyam ca vidyate/ 22 hastibuddhir M(181a6); hastibuddhim S. 220Cf. SV Niralambanavada 190cd-191ab: vidi syad anurupyuc ca vasana godhiyo Hisayasu Kobayashi_30 Page #100 -------------------------------------------------------------------------- ________________ [PVA 358.23-25] anyatha vyavadhane 'pi vasana purvadardhyatah /1669/ drdlam avarjakam jnanam vyavadhane 'pi karyakrt / gzhan gyis bar du chod na yang // bag chags suga mas brtan pa'i phyir // (669) brtan pa sgrub byed shes pa ni // bar du chod kyang 'bras bu byed // gajajnanad gajajnanam purvabijat227 pravartate 1/670/1 madhye vilaksanam jnanam jayate vasanantarat / glang po'i shes pas snga ma %D28a1% yi // bag chags las ni mam shes 'jug /(670) bar du mi mthum shes pa ni // bag chags gzhan las rab tu skye // na caikajuananasena vinastah sarvavasanah I/671f228 shes pa gcig ni zhig pa yis // bag chags thams cad 'jig pa min // (671) [PVA 358.26-27] kusumasya vinase hi raga utpadyatam kutah / bijankuradi nalades tadvilaksanatah katham //67211 me tog zhig par gyur na yang // dmar po skye ba ga las yin || %D28a2% sa bon myug sogs chu ba sogs // de dang mi mthun las ji Itar // (672) te 'pi tajjanita eva kramat karyasya karaka" / malisyadidhiyam etat kasmad evamo na vidyate 1/673/1 de las skyes pa de dag kyang !! rim gyis 'bras bu'i byed po nyid // 'di ni ma he la sogs kyi // blo la ci phyir yod ma yin // (673) [PVA 358.28-29] tan na sarvabliya etabliyali sarvakaram samutthitam / jnanam ekaksanenaiva vinasam gantum arhati //674/130 de phyir 'di dag thams cad las // ruam pa kun Idan skye ba yi // shes pa skad cig %D28a3% gcig nyid kyis // 'jig par 'gyur ba 'thad ma yin // (674) tadasrayavinase 'pi sakteh syad asrayo 'parah / na ca ksanikatahanih sakter avyatirekatah 1/675/131 wada // hastibuddhir bhavet tatra vailaksan wun na vasana / 22?purvabijat M(181a6); snga ma yi bag chags las T, purvabajat S. 228Cf. SV Niralambanavada 194ab: tatraiva jnananasena vinastuh sarvavisanuh/ 22'evam M(181a7); eva S. 230Cf. SV Niralambanavada 194cd-195ab: tena saivabhya etabh vah sarvukuram padutthitam // jnanam ekaksanenaiva vinasam gantum arhati/ Hisayasu Kobayashi_31 Page #101 -------------------------------------------------------------------------- ________________ de rten zhig par gyur na yang // gzhan dag nus pa'i rten du 'gyur // nus.pa tha dad ma yin phyir // skad cig nyid ni nyams mi 'gyur // (675) [PVA 358.30-31] vasananam pravalas tu naiva jnanapravaliavat 432 isyate vasanavidbhih saktirupa hi vasana //676/1 bag chags Idan mams bag chags kyi // rgyun ni rnam par shes pa yi // rgyun bzhin %D28a4% 'dod pa ma yin te II bag chags nus pa'i rang bzhin yin // (676) vasanatas ca tajjnanam bhavet teblyas ca vasana 1233 kuryatam tulyam evaite 'nyonyan tu hi234 kadacana 11677|| bag chags las de'i shes skye zhing // de dag kyang ni bag chags yin // de dag phan tshun mnyam par ni // mtshungs pa nyid ni bye ma yin // (677) [PVA 358.32-331 vilaksano'pi hetur yad asti saktyantaratmakah 435 tato vilaksanad dhetoh phalam anyad vilaksanam //678// nus pa'i bdag nyid can gyi rgyu // gang yin mi mthun pa yang yod // %D28a5% de phyir mi mthun rgyu las ni // mi thun 'bras bu gzham 'byung 'gyur 11 (678) tasmat samvrtisaty esa vyatirekena kalpita / na vastutvena 30 tasyah kim karyam anyad asambhavi //6791/237 de phyir Idog par brtags pa 'di // kun rdzob yod yin dngos por ni // ma yin de yi 'bras bu ni // gzhan pa ci playir srid ma yin // (679) [PVA 358.34) yasya tv avasthito jnata jnanabhyasas238 ca sammatah/ na tasya vasanadharo napy asau vasana mata //680/239 231Cf. SV Niralambanavada 195cd-196ab: wady usrayavinase 'pi sakryanaso 'bh yupeyate // ksunikatvam ca hiyeta na carambho 'n watha bhavet / 232Cf. SV Niralambanavada 196cd: vasanunam pravuho 'pi yadi janapravahavat // 233Cf. SV Niralambanavada 197ab: vasanatas tato jiunam na syat tasmac ca vusana / 234(hi) S; om. M(18161). 235Cf. SV Niralambanavada 198ab: nanyo vilaksano hetur yenanyadrk phalam bhavet 236 dngos por (=vastutvena) T; vastutve na S. 237Cf. SV Niralambanavada 198cd-199ab: tusmat samvytisatyaisa kulpita nusti tativatah // na cedrsena bhavena kurwim utpad waite kva cit/ 238 jnanabhyasas M(18162), shes pa goms T; jnanabhasas S. 23degCf. SV Niralambanavada 199cd-200ab: wisya tv avasthito jnata janabh pusena Hisayasu Kobayashi_32 Page #102 -------------------------------------------------------------------------- ________________ gang dag shes phyir brtan pa dang // shes pa goms 'dod pa de yi // bag %D28a6% chags 'dzin par byed min zhing // bag chags su yang de 'dod min // (680) [PVA 358.35) kusume bijapuradeh yal laksady upasicyate240/ tadrupasyaiva samkrantih phale tasyeti vasana 1/681//241 me tog ma du lung ga stsogs // rgya skyegs stsogs kyis bsgyur gang yang // de yi rang bzhin de 'bras la II 'pho ba'i phyir na bag chags nyid // (681) [PVA 359.1-2] yuktyopapannam bi satim prakalpya yad vasanam arthanirakriyeyam / tatha 'pi bahyabhinivesa esa jagad grahagrastam idam samastam //6821242 rigs pas 'thad pa'i bag chags gang yin 'di // rab tu brtags%D28a7% te phyi rol don bzlog pa // de lta na yang phyi rol mngon zhen pa'i // gdon gyis 'gro ba 'di dag thams cad zin // (682) (PVA 359.3] tasmad vibhakta akarah sakalo vasanabalat / bahirarthatvaralitas tato 'nalambana matih //683// de phyir rnam pa'i rnam dbye ba // mtha' dag bag chags stobs las yin // phyi rol don med de yi phyir // blo ni dmigs pa med pa nyid II (683) 24upasicyate M(181b2), SV; upasicyati S. 241Cf. SV Niralambanavada 200cdef: kusume bijapurader val laksady upasicvate II tadrupusvaiva sankruntih pale tasyety avasana // 242Cf. SV Niralambanavada 201: yukt vinupetam asatim prakalpya yad vasanum arthani rukrivevamlusthanivittyartham avadi bauddhair grahamgatas tatra kathan cid anye Hisayasu Kobayashi_33