SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ sarupayanti tat kena sthulabhasan15 ca te 'navah // (PV III 321cd) rdul phran de %D1902% dag gang gis na // rags par (P; pas D) snang ba de 'drar byed // (PV III 321cd) anava eva yadi visayas tatah sthulabhasam vijnanam iti sarupyabhavat katham visayo vijnanasya / veksadipindagrahanavad'' bhrantam eva bhavet / varmakarataya sarupayantiti cet Ina/varnavyatirekena samsthanabhavat /varnatmakasamsthanavattve sthulataiva prapta / gal te rdul phra rab yul yin na de la rags pas snang ba'i mam par shes pa yin pa'i phyir 'dra ba med pas ji Itar ruam par shes %P23b1% pa'i yul yin te / shing la sogs pa la gong bur 'dzin pa Itar 'khrul pa kho nar 'gyur ro // kha %D1963% dog gi (P; om. gi D) mam pas (P; par D) 'dra bar byed pa yin no zhe na ma yin te / dbyibs ni kla dog las tha dad pa med pa'i pliyir ro // %P23b2%dbyibs kha dog gi bdag nyid yin na ni rags pa nyid yin par 'gyur ro // atha sthulata grahanadharmah / varnas tu grahyadharmah / bahusu grhyamanesu sthulam iti bhavati vyapadesah / na sa pratyekam paramanusu / niladita tu pratyekamato 'sau grahyadharmah/yady evam tatha 'pi santaranam anantaragrahanadlo bhrantir eva/ ci ste rags pa nyid ni 'dzin pa'i chos yin la/kha dog ni gzung ba'i chos yin te / mang po gzung (D; bzung P) ba %D1964% na rags pa zhes bya ba'i tha snyad du 'grub %P2303% pa yin gyi rdul phra rab so so ba dag la ni ma yin no // sngon po nyid la sogs pa ni'der so sor yin te des de ni gzung ba'i chos (P; phyir D) yin no zhe na / gal te de Ita yin pa de Ita na (D; de Itar P) yang bar dang bcas pa dag la bar med par gzung (D; bzung P) %P2314% ba'i phyir 'khrul pa nyid do II na, avisayataya 'ntarasyapratibhasanad? iti cet 1 yady evam sarvasamarthyopakhyaviralalaksanam nirupakhyam ity abhava evantarasya/ tato nirantaram eva vastu parikalpaniyam / ma %D1965% yin te bar yul ma yin pa nyid kyis mi snang ba'i playir ro zhe na / gal te de Itar na nye bar brjod pa thams cad dang bral ba'i mtshan nyid ni dngos po med pa (D; pas P) yin pas bar ni (P; om. ni D) med pa kho nar 'gyur P23b5% te / de'i phyir dngos po bar med pa (D; pa'i P) nyid du brtag par bya ba yin no // nirantarasyayogad iti cet/na hi vastu savayavam yuktam / bar med pa mi 'thad pa'i phyir %D19b6% ro // dngos po cha shas dang bcas pa ni mi rigs te / vijnanavat niravayavam eva vastv iti paramanuprasiddhih / na / pratibandhabhavat / pratyaksabadhitatvac ca pratijnaya24 etad ayuktam / pratyaksam antarena canumanabhavat / mnam par shes pa bzlin du dngos po cha med pa nyid du yin pas %P2366% rdul plura losthulabhasan S, rags par (P; pas D) snang ba T; sthulakaran M(176b7). losthulabhasam vijnanam M(177al); sthulabhasavijnanam S. 17viksadi pinda- S, shing la sogs pa la gong bur T; vrksapinda- M(177al). 18niladita tu pratyekam S; sngon po nyid la sogs pa ni der so sor yin te T; niladitadita tu pratyekam M(177a2). Stathapi M(177a2), de Ita na (D; de Itar P) yang T; tatha S. 2deganantaragrahanad M(177a2), bar med par gzung (D; bzung P) ba'i phyir T; anantaratvagrahanad S. 21-avisayatayantarasyapratibhasanad M(177a2), bar yul ma yin pa nyid kyis mi snang ba'i phyir ro T; -avisayatayantarasyapi pratibhasanad S. 22ity abhava evantarasya M(177a2), yin pas bar med pa klo nar 'gyur te T; iti bhava evantarasya S. 23-prasiddhih S, rab tu grub po T; -siddhih M(177a3). 24 pratijnaya S, dam bcas pa T; pratyabhijnaya M(177a3). Hisayasu Kobayashi_3
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy