SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 80 प्रमाणवात्तिक-भाष्यम् [ 3 // 333 पाया तस्मात्प्रमाणपातत्वे नियताभ्युपगम्यता / यत्तु प्रागभ्युपगतं तद्विरोधि तदस्य ते // 862 / / M प्राश्निकानां यदा पक्षवादिप्रतिवादिषु भेदबुद्धिः। तथापि यद्यसौ वादिवचनाद्विपर्येति प्रमाणबलायातुन तत्र तेन्विरोद्धव्यम् / स्वबुद्धचा निरूपयतां तेषां यदि तत्परिशुद्धं भवति कस्तात्रानभ्युपगमे हेतुः। ततः पूर्वाभ्युपगमेन यथा कथञ्चिदस्य वाचा / - c l नत्वनेन प्रमाणबलिनापि पूर्वस्येति किमिदमसालसमप्युच्चरुच्यते / समग्र यत्र सत्याभिमानोस्ति सा निरालम्बना मतिः / इति पक्षे विरोध: किन्तत्सत्त्यत्वमनिच्छतः // 863 // 1 अथापि स्यात् - "धर्मा'धर्मादिबोधे च नासिद्धे परमार्थतः / शिप्यात्मनोश्च धर्मादेरुपदेशोऽवकल्पते // 864 / / सदनुष्ठानतो बुद्धरिष्टो भेदः स्फुटञ्च तैः / सूत्रान्तरेभ्युपेतत्वाद् भवेदागमबाधनम् // 865 / / सर्वलोकप्रसिध्या च भवेत्पक्षस्य बाधनम्। कृत्स्नसाधनबुद्धिश्च यदि मिथ्येष्यते ततः 866 / / - सर्वाभावो यथेष्टम्वा न्यूनताद्यभिधीयते / तेषां सालम्बनत्वे वा तैरनैकान्तिको भवेत् // 867 // : तदन्यस्य प्रतिज्ञा चेत् तदन्यप्रत्ययो मृषा पक्षाद्यनन्तर्गमना" त्तस्य पक्षादिता नहि // 868 // तन्मिथ्यात्वप्रसङगेन सर्वं पूर्वं न सिध्यति / साध्य साधनविज्ञानभेदो नहि तदा भवेत् // 869 / / यावद्यावत्प्रतिज्ञैव न्तदन्यस्येतिभाष्यते / तावत्तावत्परेषां स्यान्मिथ्यात्वा दाद्यबाधनम् // 870 // विरुद्धाव्यभिचारित्वं बाधो नाप्यनुमानतः / इत्थं सर्वेषु पक्षेषु वक्तव्यं प्रतिसाधनं // 871 / / बाह्यार्थालम्बना बुद्धिरिति सम्यक्त्वधीरियम् / बाधकापेतबुद्धित्वाद्यथा स्वप्नादिबाघधीः // 872 // सापि मिथ्ये तिचेब्रूयात्स्वप्नादीनामबाधने।नस्यात्साधर्म्यदृष्टान्तोभवतःसाधनेधुना।।८७३॥ विज्ञानास्तित्त्वभिन्नत्त्वक्षणिकत्वादिधीस्तथा। सत्त्या' चेदभ्युपेयेत तहानकान्तिको भवेत्।८७४। तन्मिथ्याप्रतिपत्तो वा पक्षबाधः प्रसज्यते / तथा च बद्धमुक्तादिव्यवस्था न प्रकल्पते / / 875 // ततश्च मोक्षयत्नस्य वैफल्यं वः प्रसज्यते१२ // 876 / / तदेतवसत् / यतः। अन्नत्त्वं यद्यभिप्रेत्य संसारिप्रत्ययः स्थितः। धर्माधर्मादिचिन्तेयन्तदेतन्नासमञ्जसम् // 877 // अतत्त्वेपीष्टतादित्वं बालक्रीडाबहिष्यते / तत इष्टप्रसिध्यर्थं धर्मो न नोपदिश्यते // 878 // इष्टसाधनस्य धर्मत्वं तदन्यस्योधर्मत्वमिति भेदमसौ संसारी निश्चिनोत्येव तस्य भेदवासनानपगमात्। यदा च तस्य मुक्तता तदा न केनचिदपि तस्य प्रयोजनम् / नहि बालक्रीडाविषयेष्टसिध्यर्थ परमार्थवित्प्रवर्तते (1) यतः। 1 श्लोकवार्तिके पु० 234- / 2 मुद्रिते ग्रंथे-न्यूनत्त्व०। लाया मुद्रिते ग्रंथे--०नन्तगमना। लोकवार्तिके पक्षवाधोत्र ते ध्रुवमिति पाठः / 5 श्लोकवार्तिके पक्षादीति नास्ति / 6 श्लोकवार्तिके-स्तम्भादिसाधनज्ञानेति पाठः। . श्लोकवार्तिके यावद्यावत्प्रतिज्ञेयं तदन्यस्य प्रतीयते इति पाठः / . 8 श्लोकवार्तिके-दन्यबाधनमिति पाठः / . ... ... 9 तत्रैव मुद्रिते ग्रंथे-तस्मात्सा / .... 10 श्लोकवार्तिके-सम्यक् चेति पाठः .. 11 श्लोकवार्तिके-भ्युपपत्तौ चेति पाठः। 12 . श्लोकवार्तिके 236 पृष्ठे। , . स्थानापत्य * in5- Ani AM ... मामा
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy