SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ 387 अन्य अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् / पलब्धितः। सा चानुपलब्धिरूपता विपर्ययोपलब्धिरूपतयैव / सा च स्वांशसम्वेदतत्वेपि न परिहीयते। तथाहि / मेयान्तरं स्वरूपं वा सोसौ तद्वियर्ययः / ततो जाग्रद्धिया बाध्या स्वांशेपि स्थितया परा // 954 // 1 // नन्वियमपि यदि भ्रान्तिः तदा किमवष्टम्भादसौ बाध्या स्वप्नबुद्धिः / तदप्यसत् / निवृत्ते साधनार्थे स्यात्स्वप्नबुद्धिसमानता। बाध्यबाधकभावेन तदा किन्नः प्रयोजनं // 955 / / / / नन्वपरमुच्यते / पूर्वसाधनदोषाश्च सन्धेयास्तस्य चाधुना / साध्याभेदादवाच्यत्वाद्धेतो!भयसिद्धता // 956 // बोधा बुध्यति सुध्यते वानेनेति वा विकल्पाः। तत्र च पूर्ववद्दोषाः साध्याभेदेन / . प्रतिज्ञार्थंकदेशत्वेनाकास्यत्वात्प्रत्ययत्वस्य हेतो!भयसिद्धता।" वार ननु प्रत्ययविशेषो धर्मी सामान्यं साधनमिति न प्रतिज्ञार्थंकदेशता। त्रा तदाह - सामान्यं प्रत्ययत्वञ्च भिन्नाभिन्नन्न विद्यते / भवतोत्यन्तभिन्नञ्च प्रत्यक्षेपि न किञ्चन / / 957 // सारूप्यान्यनिवृत्ती च नेत्येतद् गमयिष्यते / / तस्मान्न हेतु: सामान्यमस्ति गिद्धं द्वयोरपि // 958 // / न युक्तमेतद्यतः लान्स सामान्यं प्रत्ययत्वञ्च भिन्नाभिन्नं मतं हि नः। व्यावृत्त्या समभावस्तु तयाधीति वक्ष्यते / / 959 / / तत एपरामर्शयोगात्प्रत्ययः प्रत्यय इत्यर्थस्य हेतुता पारंम्पर्येण वस्तुसम्बन्धात् / प्रत्यय इति"कोर्थः सम्वेदनमात्मरूपसम्वित्तिमात्रं। ततोऽसिद्धमेतद् - विशेषयोश्च हेतुत्वं पक्षतत्तुल्यसंस्थयोः / न स्यादन्वयहीनत्वादतद्धर्मतयापि च // 960 / / / तथा इति न चार्थींना तद्बुद्धिहेतुत्वेन भविष्यति / आश्रयासिद्धता चोक्ता विशेष्यस्याप्रसिद्धितः / / 961 // तथा हेतोविरुद्धत्त्वं दृष्टान्ते साध्यहीनता / विशेषणाप्रसिद्धयर्थविकल्पेनैव बोधिता // 962 // सर्वमेतत्प्रागेव परिकृतं / तस्मादसदेतत् / तत एतदनवद्यं सर्वे "प्रत्यया निराल (म्ब)ना: प्रत्ययत्वात्स्वप्नप्रत्ययवत्" इति। ~ श्लोकवार्तिके (पु० २४१)-साध्याभेदादवाच्यत्वादिति पाठान्तरेण / 12 श्लोकवार्तिके-मत्यक्षेपीति पाठः / . 3 श्लोकवार्तिके-सारुप्यान्यनिवृत्ति च नेत्येतत्साधयिष्यते इति पाठान्तरेण / 3 श्लोकवार्तिके पृष्ठ 241-242 / 5 B. टि०--विशेषस्य सालम्बनस्य निरालम्बनस्यात्मधर्मस्यानात्मधर्मस्य वेति पूर्वोक्तं। परः प्राह / & B. टि.--स्वलम्बनत्वेन व्याप्तत्वात् / Hथा
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy