SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ tad idam itaretarasrayanam avyavasthitavastukam"24 anupanyasaniyam eva/ de'i phyir phan tshun rten pa dngos por rnam par gnas pa can ma yin pa 'di ni nye bar dgod par mi bya ba nyid do // [PVA 355.15-18] anena pratyabhijnajnanam avajnatam / ya aha / pratyabhijnabalad eva vijnanamatrata nirakriyates / tatha hi / 'dis ni ngo shes pa yang khyad du bsad pa yin te / ji skad du ngo shes pa'i stobs nyid kyis rnam %D24b4% par shes pa (D; pa'i P) tsam bzlog pa yin no zhes 'dzer te / 'di Itar / yadi samvedanantarsthah2 pratyabhijna 27 kim arthika / athasamvedano128 'rthatma katham vijnaptimatrata //644// gal te %P29b1% myong ba'i nang gnas na // ngo shes pa yi don ci yin // gal te myong min don bdag na // mnam rig tsam du ji ltar 'gyur // (644) na hi madhyasatta 'rthasya pratyabhijnaya pratiyamana samvedanantargatal29 paroksataya 130 pratiter iti /31 bar na yod pa'i don ngo shes pas rtogs par 'gyur ba ni myong ba'i nang du 'dus pa ma yin te / %D2465% Ikog tu gyur pa nyid du rtogs pa'i phyir ro zhes so // [PVA 355.19-22] tad asat/132 tatba hi / 'di Itar / eva vastunal paroksatayapi pratitih pratityantargatatvam pratityanantargatasyapratiter 33 iti caitat134 pratipaditam /135 Ikog tu gyur par rtogs pa ni // rtogs par 'dus pa dngos nyid ni // rtogs par ma chud (D; ins. // P) rtogs min zhes // (D; om. // P) bya ba 'di yang bstan zin to II apratitamadhyasattam 136 antarena katham pratyabhijneti cet 1 purvaparayoh 137. samanajatiyatvapratitimatrakad eva drsta, tatlaiva bhavisyati kim aparena, lunapunarjatakesanakhapratyabhi jnavat / 124itaretarasrayanam avyavasthitavastukam M(17963), phan tshun rten pa dngos por mam par gnas pa can ma yin pa T; itiretarasrayapavyavasthitavastukam S. 125nirakriyate S; nirakriyeta? M(17963). 120corr. -antarsthal; -antarstha (or -antarstha) M(179b3), -antasthal S. 127M's scribe inserts pratyabhijna in the top margin. 128 atha- M(17963), gal te T; artha- S. 12 samvedanantargata M(17964), myong ba'i nang du 'dus pa T; samvedanan tadgata 13kog tu gyur pa nyid du (=paroksataya) T; -aparoksataya S. 13 pratiter iti / S, rtogs pa'i phyir ro zhes so II T; pratitir iti cet M(179b4). 132tad asat / SM; om. T. 133 pratityanantargatasya- M(179b4); pratityantargatasya- S, rtogs par ma chud T. 134iti caitat M(17964), zhes bya ba 'di yang T; iti cet S. 135This sentence is regarded as a verse by T. 136 apratitamadhyasattam M(17914), ma rtogs pa bar na yod pa T; apratitya madhyasattam S. 137purvaparayol M(17964); purva parayoh S. Hisayasu Kobayashi_19
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy