SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ api purvadrste pravartatam anyatha va kin na sarvatreti samanah paryanuyogah / punar api tatra sa eva vasananiyamo vaktavya iti samanam / sngar zhugs pa'i rnam par shes pa dran nam / don yang rung ste / khyad par ci yod / phyin ci log tu snang ba yang (D; ins. // P) sngar mthong ba la 'jug gam gzhan du yang rung ste / ci ste thams cad la ma yin zhes brgal zhing brtag pa mtshungs so // slar yang der bag chags de nyid %D2567% nges par %P31a1% brjod dgos par mtshungs so // [PVA 356.23-28] na ca 160 samanantaravijnanatmabhuta vasanesyate / de ma thag pa'i shes pa'i bdag nyid du gyur pa nyid ni bag chags yin te / patuprakasah purvatmapratibhaso hi vasana /61 tathabhutatmasamvittijanakatvad vina kutah // snga ma'i bdag nyid snang ba ni II gsal zling 'dod (P; dod D) pa bag chags yin // skyed byed myong ba de Ita'i bdag / yin phyir med par ga la 'gyur // prabodliakasyal62 sadbhave dhiyam janma yathayatham/ nilapitadinirbhasasangatanam itiksyate //648// sad byed yod par gyur na blo II sngon po %D26al% dang ni ser po la // sogs pa'i snang ba dang 'brel pa // ji Ita ji Itar skye bar mthong // (648) idam evatreksyate103 purvavijnanam 104 abhimatetarapratibhasam patavadiprakaradhisthitam tatas 165 tadanantaram 160 kalantare va tathabhutam vijnanam udayavat I jagraddrstam svapnapratibhasa janayati 17 yatha / mam par shes pa snga ma mngon par 'dod pa dang gzhan du snang ba la / g-yer (P; ser D) ba la sogs pa'i shes pa snga ma gnas pa dang 'brel te las de'i mod dam dus gzhan du de Itar snang ba'i mam %D26a2% par shes pa skye ste / sad pa'i mthong bas rmi lam gyi snang ba bskyed pa bzhin no !! PVA 356.28-357.1] vyavabitat katham utpattir iti cet/drstali smrtisvapnavijnanadayo168 vyavahitad apiti na drste 'nistan nama / nanu nasau janayaty api tu 169 pranidhanades tad eva pratibhati / na / atitasya pratibhasayogat 170 / atitam api pratibhasamanam drstam iti cet / asatpratibhasata iti ko 'rthah / tadakara pratitir ity ayam eva / tasmad anubhavat smrtir udayamasadayanti tasyaiva Saktivisesam avedayati / sa saktiviseso vasaneti vyapadesyah / 16degna ca SM; om. T. 10 This sentence is not regarded as ab of a verse by S. I follow MT. 162 prabodhakasya M(180a5); prabodhaka ya S. 163idam evatreksyate M(180a6); ididam ... S, om. T. 164 purvavijnanam S; purvam vijnanam M(180a6). 10patavadiprakaradhisthitan tatas M(180a6); patavadiprakaradhistitam tatas S, 8-yer (P; ser D) ba la sogs pa'i shes pa snga ma gnas pa dang 'brel te las T.: 100tadantaram M(180a6); datanantaram S. 107 janayati M(180a6); janayita S. 108smrtisvapnavijnanadayo M(180a6), dran pa dang rmi lam gyi shes pa la sogs pa T; smrtih svapnavijnanadayo S. 169api tu M(180a6), 'on kyang T; atha S. 170-ayogat M(180a7); -abhavat S, med pa'i phyir ro T. Hisayasu Kobayashi_23
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy