SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 376 प्रमाणवात्तिक-भाष्यम् [ 33333 नेतदस्ति। कारणे सति न भ्रान्तिः परमार्थेपि कारणम्। सकारणत्वाद् भ्रान्तिश्चेत्तवापीष्टं विहन्यते // 819 // न कारणमस्तीत्येव भ्रान्तिः। अन्यथा सर्वा भवेद् भवतो भ्रान्तिः। अभ्रान्तावपि पर्यनुयोगेन भवितव्यमेव कुत इयमभ्रान्तिः। तथाप्रतीतेरिति चेत् / भ्रान्तावपि' समानमेतत् / अभ्रान्तिपूट्विका भ्रान्तिश्चेत् / यदि कथञ्चिदभ्रान्ति म नास्त्येव कारणाभावात्किन्नु भ्रान्त्या भवितव्यम्। भवतु। कथं प्रत्येतव्या। अभ्रान्तिविपर्ययेण हि भ्रान्तिरिति व्यवस्थाप्यते। "समानमितरत्रापि भ्रान्तिविपर्ययेणाप्यभ्रान्तिरिति / / अथ विधिरूपेणा - भ्रान्तिन तु भ्रान्तिविपर्ययेण / भ्रान्तिस्तु बाधके सति। ततो विपर्ययादेवाभ्रान्तेर्धान्तिरिति / तदप्यसत् / # विधिरूपेण यद् दृष्टं तत्तदेव तथेयते (1) न बाह्यविधिरस्तीति भ्रान्तिस्तत्रेति निश्चयः // 820 // अथ यत्र कारणं सा भ्रान्तिरिति नोच्यते / या भान्तिः सा कारणम्विना न भवतीति / एवन्तहि सविशेषणो हेतुः / भ्रान्तिकारणसभावाद् भ्रान्तिर्भवति नान्यथा। ज्ञाते च भ्रान्तरूपत्त्वे तत्कारणविनिश्चयः॥८२१॥ . सविशेषणे हि हेतौ भ्रान्तिः प्रथमं ज्ञातव्या पुनः सापि भ्रान्तिाकारणादिति अनवस्था। तस्माद्येन रूपेण सा भ्रान्तिस्तद्रूपविज्ञानादेव व्यवस्थाकारणं भवतु मा वाभूत् / स्वरूपेण हि भावो भवति न कारणरूपेण / तत्स्वरूपं कुत इति चेत् / किमनेन। इयमपि भ्रान्तिस्वरूपप्रतिपत्तिान्तिन भवतीति कुतः। यथेयं प्रतिपना तथा यदीयमपि भवतु को दोषः। पूविका न भ्रान्तिरिति चेत् / तदप्यसत्। रजतप्रतिपत्तौ स्यात् शुक्तिकाप्रत्ययक्षये। शुक्तिकाप्रत्ययस्यापि यद्यन्यः क्षयकारकः / / 822 // ततः किं सत्त्यता तस्य प्रत्ययस्य भवेत्पुनः / रजतग्राहिणः, किम्वा द्वयं नास्तीति नेक्ष्यते / / 823 // 11 Pअथापि सत्त्यता क्वापि प्रतीता यदि तद्भवेत् / तत्रावष्टम्भसद्भावादितरत्र विपर्ययः / / 824 // बाधकप्रत्यये हि स्यादितरत्र विपर्ययः। बाधको यदि नास्त्येव तद्विपर्ययसत्यकृत् // 825 // विपर्ययस्यासद्भावं कस्तदा प्रतिपादयेत् / . . अत्रोच्यते। यदि विपर्ययवित्तिरथान्यथा कथमिवाभवनस्य विनिश्चयः / म अनुपलब्धिकृतोथ विनिश्चयः किमपरेण विनिश्चयकारिणा // 826 // विपर्ययोपलानिश्चेित्तस्यासिद्धिनिरुच्यते / स्वसम्विन्मात्रमेवास्तु बाह्यस्यासम्विदा ततः॥८२७॥ तस्मादनुपलब्धिरेव बाधकं प्रमाणं नापरमिति न्यायः। सा चात्राप्यस्तीति कथं सालम्बनम्विज्ञानमिति / ततोऽवेद्यवेदकात्मबुद्धिः। ... १इतोऽग्रे बन्धनीस्थः पाठ: C. 33a6-34a3 पृष्ठयोः स्थापित: प्रमादेन / ...मेव कुत इयं भ्रान्तिः० विपर्ययेण हि भ्रान्तिरिति / अथ विधिरूपेण रिति नोच्यते- इति पाठो विभूतिचंद्रेण स्वपुस्तकान्ते पुनलिखितः। ..
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy