SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ jnanasya yena doso 'yam itaretarasamsrayah175 /1651// gang gi phan tshim rten pa yin // nyes pa 'dir ni thal 'gyur ba // nges bskyed bag chags de nyid ni // shes te nyid kyi rgyu ma yin II (651) api tv anya vasana 'nyavijnanabhedaletur anyah pratyayo 'nyavasanaletuh purvavasanabheda janitah / tato netaretarasrayadosah / 'on kyang mam par shes pa'i bye brag gzhan gyi rgyu bag chags gzhan yin la / sngar gyi bag chags kyi dbye bas bskyed pa'i mam par shes pa gzhan ni bag %D26b1% chags gzhan gyi rgyu yin no ll des na phan tshun rten pa'i skyon med do // [PVA 357.10-14] anyatha 'rthadarsane 'pi samanam etat / tatha hi / de Ita ma yin na / don mthong ba la yang 'di mtshungs so // 'di Itar arthabhedo1? nimittam cet tasya bhedah katham punah / jnanabhedena bhede 'pi 17 prapad anyonyasamsrayah 17' 1/6521/180 don gyi bye brag rgyu yin na II de yi dbye ba 'ang ji Itar yin // shes pa'i dbye bas dbye zhe na // phan tshu rten par 'gyur ba yin // (652) na klaly arthabhedo 'py animitta eva jnanabhedanibandhanan 131 tasyayogat / jnanabhedo nimittam ititaretarasrayadosah / arthabheda evarthabhedasya nimittam 182 iti sutaram asangatam * | athanyo 'rthabhedo 'nyasyarthabhedasya nibandhanam iti so 'py anyasyeti vasanayam api samanam etat / don gyi dbye ba yang rgyu mtshan med %D2662% pa klo nar shes pa tha dad pa'i rgyu ma yin te / de mi 'thad pa'i phyir ro // shes pa'i dbye ba las yin na phan tshun rten pa'i skyon yod do Il don nyid kyi dbye ba'i rgyu mtshan yin no zhes bya ba'i shin tu gsal par ma 'brel pa nyid do // 'on te don gyi dbye ba gzhan gyi rgyu mtshan ni don gyi dbye ba gzhan yin la / de'i %D2663% yang gzhan yin la 'di ni bag chags la yang mtshungs so // [PVA 357.15-22] nanv arthabhedah pratibhasamano bhinatti 183 vijnanam iti yuktam etat / vasana tu katham iti kah pariharah / yadi vasanapi pratibhasate184 'rthavad artha eva seti namainatrakam eva bhidyate / tatralas vasana grahake vyapriyamana186 grahakabhedam eva janayet / na tu gralyasya / tatha hy anubhavad utpanna vasana smrtimatram eva janayanti 17 Sitaretarasamsrayah S; itaretare samsrayah M(180b2). S is better in terms of meter. 176-asrayadosah S; -asrayanadosah M(180b2). 17arthabhedo S; arthe bhedo M(18012). 178 pi M(180b3); hi S. 19 anyonyasamsrayah S; anyonye samsrayahh M(18063). 18degCf. SV Niralambanavada 178cd-179ab: jnanabhedo nimittam cet tasya bhedah katham punah // vasanabhedatas cet syat praptam an yon yasamsrayam / 181-nibandhanan S; -nimittan M(180b3). 182-arthabhedasya nimittam S; -arthabhedanibandhanam M(18063). 183bhinatti M(180b4); bhinna(?na)tti S. 184 pratibhasate S, snang ba yin T; pravartate M(18014). 18tatra S, de la T; nanu M(18014). 180vasana grahake vyapriyamana M(18064), bag chags 'dzin pa la byed pa yod pa ni T; vasanamatragrahake vyapriyamana S. Hisayasu Kobayashi_25
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy