SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 1 ॐ 394 Kera प्रमाणवार्तिक भाष्यम् रा [ 3 // 350 7 नन्वव्यतिरेकाद् ग्राहकाकारोपि कस्मान्न प्रमाणं। अत्रोच्यते। तदार्थाभासतैवास्य प्रमाणन तु सन्नपि / ग्राहकात्माऽपरार्थत्वाद् बाह्येष्वर्थेष्वपेक्ष्यते // 348 // नहि तदनुरूया बाह्यार्थस्थितिः। अपरार्थत्वात् / नहि स्वसम्वेदनं परार्थ व्यवस्थापयति / आकारव्यतिरे (के) ण सर्वत्र समानत्वात् / / __ यस्मा द्यथा निविष्टो सावर्थात्मा प्रत्यये तथा / निश्चीयते निविष्टोसावेवमितिः आकारवशेन हि अर्थ एवं नीलादिकः स्वाकारेण निविष्ट इति प्रत्ययः। ते (ना)कार एवार्थकल्पनानिमितं ततः स एव प्रमाणं / / एवन्तहि अर्थवेदनमेव फलं किमिदानीं स्वसम्वेदनेन / - असदेतद्यतः(1) तदर्थकल्पनमात्मसम्वेदनानुरूपमेव / तदेवाह(1) 2 आत्मसम्विदः // इत्यर्थसम्वित् सैवेष्टा यतोर्थात्मा न दृश्यते / यतोऽ(दृश्यमानन्न प्रत्यक्षस्य प्रमेयं / कथं हि परोक्षेऽर्थे प्रत्यक्षस्य वृत्तिः प्रत्यक्षस्य च फलव्यवस्था प्रस्तुता(तस्मात्स्वरूपप्रत्यक्षत्वादस्यासम्वेदनोत्स्वसम्बेदनं फलम्।. x.' / तस्या" बुद्धिनिवेश्यार्थः साधनन्तस्य सी क्रिया // 346 // - तेन हि सा क्रियतेऽतस्तस्य सा फलं तत्मनेण तस्याः प्रथनात् / / एवन्तहि बाह्येर्थे प्रमाणमाकारः सम्वेदनन्तु स्वरूपे फलं प्रवृत्तमिति विषयभेदः / 8 तवसत् / यतः। यथा निविशते सो ऽर्थः तथा हि स प्रकाशते / .xप्रका गत "अर्थस्थितेस्तदात्मत्वात्स्वविदप्यर्थविन्मता (1) // 350 // स्वविदेवेयं परमार्थतः। व्यवहारतोऽर्थवित् / ततो व्यवहारापेक्षयार्थ एव फलं / अर्थ एव प्रमाणमिति कुतो विषयभेदः परमार्थापेक्षयापि स्वरूपे द्वयमपि / तथापि कुतः / एतदेवाह / तस्माद्विषयभेदोपि न; (छ) अर्थसंवेदनफलम्.. स्वसम्वेदनं तर्हि बाह्येऽर्थे फल ) प्रमेय कस्मात्रीक्तमित्याह / 1 ष्वपेक्षते-इति हे. पुस्तके / 2 B. तस्मा 3 B. टि-"फलत्वं / संवेदना नरूपमेव फलमित्यर्थः" 4 B. टि अनु मातो नापरोक्षो निश्चीयते तन्निरासाय" 5 M. तस्माद् / .. 6 एवेत्यधिकः पाठः स पुस्तके / 7 B. टि-"यथा निविशते सोऽर्थो यतः सा प्रथते तथा / " 8 पादव्यत्यासोऽत्र स. पुस्तके / ...
SR No.269721
Book TitleHisayasu Kobayashi
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages102
LanguageEnglish
ClassificationArticle
File Size10 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy