Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 69
________________ 404 प्रमाणवात्तिक-भाष्यम् [ 3 / 375 . स्मरणात् / तत्र यथार्थापत्त्या ज्ञानेऽर्थस्य परिकल्प्यते ज्ञान तथा स्मरणानुपपत्यापि न सम्विदितं ज्ञानमस्ति न च तस्याकारता ततो द्विरूपं ज्ञानमिति प्रत्यक्षबाधः प्रतिज्ञायाः / संदिग्वे हेतुवचनाद्वयस्तो हेतोरनाश्रयः / दृष्टान्ते च प्रतिबन्धग्रहणे हेतुवृत्तितः / / 1030 // न चैतदस्ति। सर्वत्राकारस्य विवादास्पदत्वात् इति चेत् / अयुक्तं (1) यतो यत्रार्थोस्ति तत्र नासौ ज्ञानस्याकार इति स्यादपि शंका। अनर्थवति तु चेतसि केशादौ पीताद्यवभासे च सिद्धमेव द्वयाकारत्वं सम्वेदनञ्च। तत्र परोक्षं विज्ञानमित्येतदेव प्रत्यक्षबाधितं / ततस्तदृष्टान्तदृष्ट्या प्रतिबन्धग्रहणम् / ततश्च तस्य तयाभूतः प्रतिभास इति तचायातो निश्चयः कयमर्थे भवेत् / सर्वत्र च विज्ञाने एवमेव निश्चय इति साकारत्वसिद्धिः। स एव प्रतिभासत्वनिश्चयस्वभावो विषयज्ञाने तज्ज्ञानस्य स्वभावः / अथ कदाचित्तत्राप्यर्थ एवास्ति यदि न व्यक्तिर्जातिरेव भविष्यति / (झ) सामान्यस्य नित्यानित्यताप्रतिषेधःअत्रोच्यते। नीलाद्याभासभेदित्वान्नार्थो जातिरतद्वती / सा चानित्या न जातिः स्यान्नित्या वा जनिका कथम् // 372 // नाह नोलादिरूपा जातिधर्णाद्याकारशून्यत्वात् / हेतुत्वेनानित्यत्वाच्च न सा जातिः। अथ नित्त्या,न जनिका नित्यस्य जनकत्वाभावादिति प्रतिपादितं / नामादिकं निषिद्धं प्राक् नायमर्थवतां क्रमः / इच्छामात्रानुबन्धित्वादर्थशक्तिन सिध्यति // 37 // सकलमप्येतत्त्रागेव प्रतिपादितमिति न प्रपञ्च्यते / (2) स्मृतिचिन्ता (क) नाकारा स्मृतिः स्मृतिश्चेदृग्विधं ज्ञानं तस्याश्चानुभवाद्भवः / स चार्थाकाररहितः सेदानीन्तद्वती कथम् // 374 // अनुभवादुत्पद्यमाना स्मृतिरर्थमन्तरेण भवन्ती कथं नीलाद्याकारा।। अथार्थादेव स्मृतिस्तदाकारा। तदाह / नार्थाद् भावस्तदाऽभावात् स्यात्तथानुभवेपि सः। ___ यद्यर्थात्साक्षात्स्मृतिस्तदा तथैवार्थेन भवितव्यं / न च तदस्ति / अथार्थावधवहिता- ... दपि भवति तदाकारा स्मृतिः अनुभवोपि तथैव भवेदिति यथा च तथा प्रतिपादितमेव / इहापि प्रतिपाद्यते। आकारः स च नार्थस्य ल्पष्टाकारविवेकतः // 37 //

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102