Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 89
________________ ma rtogs pa bar na yod pa med na / ji Itar (D; Ita P) ngo shes par 'gyur zhe na / snga ma dang phyi ma %D2466% rigs mithun pa nyid rtogs pa tsam kho na las yin par mthong bas / de klo na Itar 'gyur mod / gzhan gyis ci zhig bya ste / bregs pa'i playir sogs (D; sobs P) pa'i skra dang (D; ins. / P) sen mo ngo shes pa bzhin no // [PVA 355.22-23] atha tatra jatyadivisayah pratyabhijnapratyayah 138 / jatir evaiketi pratiyatam tato vyakter ekata na sidhyati / 'on te der ngo shes pa'i shes pa ni spyi la sogs pa'i yul can yin no (D; om. no P) zhe na / spyi nyid gcig yin no zhes (P; ins. /D) %D24b7% ngo shes pa des na gsal ba gcig nyid du mi 'grub po // (D; om. // P) [PVA355.23-25]na ca jatir api madhye vidyate/pramanabhavat /pratyabhijna pramanam iti cet/na/ svarupamatram eva purvaparam pratyabhijnaya nibandlianam iti tad evalambanam pratyabhijnayah 1 na ca tad eva pratyabhijnajnanan 139 madhyarupalanbanam ! madhyarupasyavedanat140 / spyi yang bar na yod pa ma yin te/tshad ma med pa'i phyir ro // ngo shes pa nyid tshad ma yin no zle na ma yin te / snga ma dang phyi ma'i rang bzhin tsam zhig ngo shes pa'i rgyu * mtshan yin pa'i phyir de nyid ngo shes pa'i dmigs pa yin no Il ngo shes pa'i de nyid %D25al% ni bar gyi rang bzhin la diigs pa ma yin te / bar gyi rang bzhin rig pa med pa'i phyir ro // . [PVA 355.25-29]na khalu paroksam adrstam141 alambyate/drstatve ca 142 tadaparoksatvad vijnanam eva/nanu paroksam cet katham vijnanam/yasyam avasthayam asti tasyam aparoksam eva/idanim atitataya paroksatve 'pi na vijnanatvahanih143 / yadi syad arthasyapy arthatvahanih syat / arthasyapy atitatve 'rthatvahanih samasty eveti cet / na tarhi madhyasattayam arthatvam/ tasya apy144 atitatvat / . Ikog tu gyur pa ma mthong ba ni dmigs pa ma yin la/mthong ba na ni Ikog tu gyur pa ma yin pa'i pliyir de shes pa nyid yin no // gal te Ikog tu gyur na ji Itar shes pa yin / gnas %D25a2% skabs gang la (D; na P) yod pa de'i tshe/Ikog tu ma gyur pa nyid do // da Itar 'das pas Ikog tu gyur kyang shes pa nyid ni mi nyams so Il gal te nyams na don gyi don nyid kyang nyams par 'gyur ro // gal te don kyang 'das na don nyid las nyams par 'gyur ba yin no zle na /'o na bar na yod pa de don nyid ma %D25a3% yin te / de ni 'das%P30al% pa'i phyir ro // [PVA 355.29-34] atitatve 'pi paroksatayam apyl45 arthatvam napaiti virodhabhavat / samvedanatvam tv asamviditasyal46 katham iti cet / arthatvam api tarbi katham anarthakriyakarinah / na hy asamviditam arthakriyakaranasamartham / anumanena tasya vedanam!7 pratyakhyatam Ianyena madhye vedane tad eva vijnapatvam / na 138 pratyabhijnapratyayah S, ngo shes pa'i shes pa T; pratyabhi jnadipratyayah M(17965). 13degpratyabhijnajnanam S; pratyabhijnanam M(17966). 149-avedanat S; -asamvedanat M(17966). 141adrstam S; adrstam M(17916). 142 drstatve ca S; drstan ced/M(17966). 143vijnanatvahanih S; jnanatvahanih M(17966). 144apy SM; om. T. 145atitatve 'pi paroksatayam apy SM; 'das pa lkog tu gyur pa yin yang T. 140asamviditasya S; aviditasya M(179b7). 14? vedanam S; samvedanam M(179b7). 140 Hisayasu Kobayashi_20

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102