Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 43
________________ 378 प्रमाणवत्तिक-भाष्यम् [ 33333 'चैत्यादिप्रत्ययानाञ्च निरालम्बनता यदि / धर्मभूता न गृह्यत साधनोत्थितया धिया // 839 // ततो विषयनानात्वात्प्रतियोग्यनिराकृतेः / रूपात्सालम्बनप्राप्तिः सती केन निवार्यते // 840 // यदि प्रत्ययशब्दोपि प्रत्ययत्वेन गृह्यते / सम्वित्त्यालम्बनत्वञ्च वार्यते सिद्धसाधनम् // 841 // बुद्धयुत्पादनशक्तिश्चेद्वार्या साध्यन्न सिध्यति / न्धा साधनस्य प्रयोगो हि बोधकत्वाद्विना न ते // 842 / / न चाभिधास्त्यसम्बद्धादृते भेदाच्च नास्त्यसौ / ____ न चासौ तद्गतम्भेदं बोधयन्त्या धिया विना // 843 / / प्राश्निकै गृहीते च वाक्ये सावयवे पृथक् / पक्षे हेतौ सदृष्टान्ते वादिनि प्रतिवादिनि // 844 // साधनस्य प्रयोगः स्यात्तदुत्पत्त्येष्यते यदि / पूर्वाभ्युपगमेनैव प्रतिज्ञा वाध्यते तदा // 845 / / इति सकलं यत्किञ्चिदेतत् / यतः (1) ..--- विज्ञानाद्वयतिरिक्तेन निरालम्बनमुच्यते। न च नीलादिको बोधात्तद्धर्मापि ततोऽपृथक् // 846 // ___ यद्यपि ज्ञेयत्वादिनाऽस्य धर्मेण तद्धर्मत्त्वमभे (द? स्तथापि ज्ञानत्वस्याभावाद्वयतिरक्त एवासौ। नहि मनुष्यत्वयोगेपि ब्राह्मणादव्यतिरिक्तो भवति चण्डालः। ततो विज्ञानमात्म.. व्यतिरेकिणालम्बनेन न सालम्बनमिति ज्ञानत्वरहितेनेति प्रकरणाद् गतिः। प्रमेयत्वञ्च याव्यतिरिक्तं प्रमेयात्ततो विज्ञानादस्य भेद इति कुतः सिद्धसाधनं / प्रमेयत्वादभेदश्चेत् सम्वेदनतदन्ययो. / सम्वेदनात्तदन्यत्त्वं नास्त्येव ज्ञानमेव तत् // 847 // अत्यन्तभिन्नापेक्षायामनालम्बनसाधने / सिद्धसाधनता कस्मादबोधत्वेऽतिभिन्नता // 848 // यदि केनचिवप्याकारेण भेदः सर्वदा भेद एव, भिन्नाभिन्नस्य द्रष्टुमशक्यत्वात्ततो भिन्नस्यात्यन्तं भेद एव / तवालम्बनत्वे स्वांगलिम्बनत्वमेव केवलन्ततः कथं सिद्धसाधनता / ज्ञानाकारतया चाभेदे ग्राह्यस्य भवत्ववान्तरभेदः, तथापि तदव्यतिरिक्तालाबनमेव / बोधरूपस्य सद्भावे द्वयोः,सालम्बनं कथं / द्वयोरपि न बोधत्वे तदस्ति सुखदुःखयोः / / 849 / / ग्राह्यग्राहकभेदश्चेत् कथम्बोधादभिन्नयोः। सितनीलादिभेदश्च न कस्याभेदनास्तिता // 850 // सुखदुःखादिभेदोयं यथा बोधात्मनोरपि / सितसातादिभेदोपि न तु ग्राह्येतरात्मवित् // 65 // यथा सुखदुःखयोः तत्त्वभेदो बोषत्वादभेदेपि तथा सितसातात्मतयापि भेदे को विरोषः। प्रााप्राहकाकारात्मता तु न प्रतिभात्येव / नहि सितसातादिव्यतिरेकेण प्राहकाविता प्रतिभासमानोपलाते। हम .. तस्माद् ग्राहकादिव्यपदेशो दुरात्मभिः स्वमनीषिकाविप्रपाष्टरुपाक्षिप्तः। निरालम्बनबुद्धश्च यद्युत्पत्तिः प्रसाध्यते / स एव पक्षः प्राक्पक्षात्कथम्भेदेन दर्शितः / / 852 / / सर्वा बुद्धिन्निरालम्बयन सर्वोत्पत्तिमती तथा / या नानयोः साधने भेदः कथन्धर्मो न साध्यते // 853 // धर्मभूतैव साध्येयं साधनोत्थितया धिया / बुद्ध सालम्बनत्त्वं स्यान्निरालम्बतया क्षतम् // 854 // . यवाहि निरालम्बना सर्वा बुद्धिवयवती साध्यते / तदार्थतो निरालम्बनतैव धर्मभूता साध्यते। तथा सति सालम्बनता भ्रान्तिवशावभ्युपगम्यमाना निराक्रियत एव / कथं श्लोकवतिके पृ० 232-34 क्वचित् पाठभेदेन / . . . .

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102