Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 49
________________ 384 प्रमाणवार्तिकभाष्यम् [ 33333 वासनाप्रतिबद्धत्त्वे कथमेतद्विभज्यते / इदं सम्वादि न परं नैकत्रास्ति विरुद्धता // 919 // तदसत् / वासनाप्रतिबंधेपि यथा नीलादिभेदिता / स्त्रप्तादिध्वंसयोगश्च सम्वादादितथा न किम् // 920 / / यत्समानं कथञ्चित्किं सर्वथा तत्समानता। मनुष्यत्त्वे समानेपि' ब्राह्मणेतरता कथम् // 921 // यथार्थप्रतिबद्धत्त्वे ससिम्वादभाङ न वित् / तथा विपर्ययेप्येतत्किमकस्मादसम्भवि // 922 // वासनाप्रतिबद्धोर्थविदां नास्त्येव सर्वथा / अर्थप्रतिनिवेशो हि सर्वासामेव दृश्यते // 923 / / तदसत् / यथासौ दश्यतेथी तथैव यदि विद्यते / प्राप्तिरस्तु सदार्थानां बाधकः प्रत्ययः कथम् // 924|| अलौकिकत्वादुभयात्मयोगात्स्मृतिप्रमोषाद्विपरीतवित्तः / - ..सबाधकत्वं,न तथार्थसत्त्वं ततः स सम्वादतया न योगः // 925 // अलौकिकोसावर्थसम्वादप्रत्ययाद्यगोचरत्वात्। अथवा तस्य सत्त्वस्यासत्त्वञ्च / ततो दृश्यतेपि बाध्यतेपि / अथवा स्मर्यमाणोऽसहर्थो देशान्तरस्थः प्रत्यक्षतया प्रतिभाति न तत्रस्थ एव / ततोऽप्राप्तिस्तत्र (1) एवं विपरीतख्यातावपि योजनीयम् / तदेतदप्रमाणवृत्तम्। नादृष्टपूर्वसर्पस्य रज्वां सर्पमतिः क्वचित् / पूर्वदृष्टयनुसारित्वान्न हेतुर्वासना कथम् // 926 // पूर्ववर्शनमन्तरेण हि न भवति रज्ज्वां सर्पबुद्धिः / पूर्वदर्शनादिदम्वेदनमत्रार्थो नास्तीति सकललोकनिश्चयः / अन्यथा सकलकार्यकारणभावोच्छेद एव / , प्रतिभासमात्रेणाश-- क्यग्रहणात् प्रतिभासमात्रे हि स्वसम्वेदनमेव केवलं. हेतुरहितमिति प्रतिपादितं / तस्मात्तनिश्चयावेव कार्यकारणभावः। नात्र विपरीतादिल्यातियोगप्रतीतिः। अथापि स्यादेषापि विपरीताविल्यातिरेव नात्रार्थो विद्यत इति / विपरीतादिविश्चेित्पूर्वविद्धतुता भवेत् / प्रतीतिरन्यापि ततस्तथैवेति प्रतीयताम् // 927 // अर्थस्य प्राप्तिरन्यत्र ततो नालौकिकादिता / सर्वत्रार्थस्य न प्राप्तिरिति पूर्वं प्रसाधितम् // 928 // निश्चयादर्थ इत्येवं नेति चेत्तन्न सङ्गतम् / निश्चयोऽलौकिकाद्येपि बाह्योर्थ इति किन्न सः॥९२९॥ अर्थेप्यनर्थ इति तु निश्चयस्याप्रवृत्तितः / अनर्थनिश्चयस्यास्य तेनानकान्तिस्ति न // 930 // वासनामूलताज्ञानमर्थतांस ने बाधनम् / तेन जाग्रद्धियो नास्ति प्रतियोगित्वसम्भवः // 931 // “पूर्वदर्शनतो ज्ञानं तदप्यस्तु तदन्यतः / अनादिवासनाङ्गजनितं सर्ववेदनम् // 932 // निरालम्बनवादोयमत एव विराजते / __ अत एवेदमपि निरस्तम् - "योगिनां जायते बुद्धिः बाधिका प्रतियोगिनी / जाग्रत्स्तम्भादिबुद्धीनां ततः स्वप्नादितुल्यता // 933 // प्राप्तानान्तामवस्थाञ्च सर्वप्राणभृतामपि / बाधोयम्भविता तेन सिद्धा सप्रतियोगिता॥९३४॥ 1 श्लोकवार्तिके प० 238 / 1 श्लोकवार्तिके-स्वप्नादि तुल्यतेति पाठः / ... श्लोकवार्तिके पृ०. 238 / ..

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102