Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 50
________________ अर्थसंवेदन-चिन्ता] प्रत्यक्षम् - K 385 अवश्यं हि प्रमाणपरिशुद्धार्थभावनाबलात् योगिनां प्रमाणभूतप्रत्यक्षं ज्ञानमुदेति विपर्ययबाधकम् / तेन (o "इह जन्मनि केषाञ्चिन्न तावदुपलभ्यते। तामवस्थां गतानान्तु न विद्मः किम्भविष्यति"२ 1935 / - - इति निरस्तम् / यतो विदितमेव भावनायाः सामर्थ्यम् / ततोऽवश्यमेव स प्रत्ययो भावीति कस्मान्न विद्मः / तत इदमत्यन्तमसम्बद्धमेव # यदुच्यते (1) “योगिनां चास्मदीयानां त्वदुक्तप्रतियोगिनी / त्वदुक्तविपरीता वा बाधबुद्धिर्भविष्यति'३ // 936 / / इति / यतः अप्रमाणबलायातभावनाबलभाविनी / येषां ते योगिनो बुद्धिः किन्न शोकादिविप्लुताः / / 937 / / ईदकत्वे योगिबुद्धिीनां दृष्टान्तोस्तीति साधितम् / दृष्टान्तो युष्मदीयानां न कश्चिदपि विद्यते // 938 / / तत (:)स्तम्भादिबुद्धीनां भवेत्सप्रतियोगिता / ___ बाध्यत्वं वापि बुद्धित्त्वान्मृगतृष्णादिबुद्धिवत् / / 939 / / इष्टं सप्रतियोगित्वं मृगतृष्णादिबुद्धिभिः। तदात्मना च बाध्यत्वं ग्राह्यान्तरतयापि चेत् / / 940 // जात्युत्तरमिदं प्राह नैवं बाधकतास्थितिः / बाधकस्वविवक्षा हि निर्मूलोच्छेदकारिणी // 941 / / यथाकथञ्चिद्वदतस्तदेतज्जात्डयजृम्भितं / नहि प्रतियोगित्वमात्रं विवक्षितमपि तु बाधकप्रतियोगित्वं / तेन प्रतियोगित्वमात्र साधनमसम्बद्धम् / बाध कर चाप्यनकान्तस्तदन्यत्त्वञ्च पूर्ववत् // 942 // बुद्धादिप्रत्ययान्यत्त्वसाधकप्रत्ययो मृषा / अत्राप्युत्तरमस्माभिः पूर्वमेव निरूपितं // 943 // बुद्धादिप्रत्ययः सर्व: स्वामात्रावलम्बनः / व्यवहारप्रसिद्धिस्तु यथा तदभिधास्यते // 944 // मिथ्याधीप्रतियोगित्त्वं स्वप्नादाविव ते भवेत्। इति पूर्वमेव विहितं नोत्तरं पुनरुच्यते // 945 / / तथाहि / दि यत्र बोस्तं मिथ्यात्त्वे सर्वबुद्धीनां तारतम्यादिभामतः। बाध्यबाधकभावोयं वासनातारतम्यतः // 946 // यथा मिथ्यात्वभावेपि बाह्यभावानुरोधतः। बाध्यबाधकभावोयं भवतामविगानतः // 947 // तत्र विपरीताविख्यातित्वादसौ / इहापि वासनादाढभावाभावाभ्यां बाध्यबाधकभाव . इति न दोषः। 1 श्लोकवार्तिके-योगवस्थामिति पाठः। 2 T. तत्रैव। 3 श्लोकवार्तिके पृ० 238 / ईदृक्त्वे इत्यादि ग्राह्यन्तरतयापि चेत्यन्तस्य श्लोक वार्तिकस्य (पृष्ठ 240 श्लोक 95-98) अनुवादेन सह निराकरणम् / ... 5 वाधकश्चापीति, मिथ्याधीप्रतियोगित्वमित्यर्धद्वयं श्लोकवार्तिकं (पृ० 240 श्लोक 99) अनूयेह खण्डितम् / 6 B. टि-या बुद्धिः सा बाध्या यथा स्वप्नबुद्धिः बुद्धिश्च बाधिका बुद्धिः / अबाधायाम नेकान्तः - B. टि-मिथ्याधियः प्रतियोगित्वं / 'जांग्रर्बुद्धि प्रति /

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102