Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 47
________________ 382 प्रमाणवात्तिक-भाष्यम् [ 33333. अयोभयरूपता बौद्ध स्यासिद्धा(1) सा मी मां स कस्याप्यसिद्धिः समानव / न ोकमुभयरूपं नाममात्रकेण शक्यम् / एकरूपम्भवेदेकमिति मानं प्रवर्तते / अनेकरूपमेकञ्चेत्सर्वमेकं प्रसज्यते // 898 // वेद्यवेदकमेकञ्चेन्नीलादि न किमिष्यते / आत्मनीले भवेतां हि तदैके वेद्यवेदके // 899 / / भिन्नदेशतया नो चेत् भिन्नरूपतया न किं / रूपभेदेन भेदो हि प्रसिद्धः सावलौकिकः // 900 / देशभेदेन भेदो हि रूपाभेदे कथं भवेत् / तथा च सति देशादिभेदः स्याद्व प्रापिभेदकः // 901 // तस्मात्स्वसम्वेदनमन्तरेण वेदनमेव न सिध्यतीति सकलमनालम्बनमेव वेदनम् / बद्धमुक्तादिभेदोपि नैवास्ति परमार्थतः / भेदो हि नावभात्येव सर्वत्र समदर्शिनां // 902 // मोक्षादियत्नोपि न पारमार्थिकी स्थितिन्दधानः क्वचिदस्ति लोके / वैयर्थ्यचिन्ता यदि तत्र युक्तिभाक् शशस्य शृंगेपि न किम्विधेया // 903 // यथा स पारमार्थिको न भवति यत्नस्तथा भेदोपि बद्धमुक्तादिष्विति समानमेतत् / किञ्च। विकल्प्योत्पद्यमाना च बाह्यास्तित्वादिधीषा / बहिरादिविवेकस्तु नाविकल्पकसाधनः // 904 // विकल्पयन्नेव बाहघमान्तरं साधारण वासनानिमित्तादिक व्यवस्थापयति / अविकल्पकेन तु साक्षात्करणरूपेण स्वरूपमेव प्रतीयते न पररूपमिति पुरः प्रतिपादितमेतत् तत एतन्निराकृतम् - पविकल्पयोत्पद्यमाना च ज्ञानास्तित्वाविधीयदि / - मृषेष्टा न च दृष्टात्र प्रमाणान्तरतो तिः // 905 // : प्रमाणाभावतस्तेन ज्ञानास्तित्वादि दुर्लभम् / ... निम्विकल्पकं किल बहिरर्यरूपमेव / बोधोर्थापत्तिगम्यः। सा चार्थापत्तिविकल्परूपा/बौद्ध स्य च न विकल्पकं प्रमाणमिति ज्ञानाचस्तिता प्रमाणाभावादवशीर्येतवा.. .. तवसदेतत् / यतः ... - अन्याभावे विकल्पस्य प्रामाण्यं यदि युक्तिमत् // 906 // विकल्पस्य प्रमाणत्वन्न युक्तमिति युक्तिमत् / यदातुन विकल्पस्य न चान्यस्य प्रमाणता // 907 // तदा विशीर्यमाणेपि सर्वस्मिन्कोपराध्यतु / / व्यवहारो न चेदेवं सम्वृत्या केन वार्यते // 908 // ननु विकल्प एव सम्वृतिः सा चेद्वचवहारनिमित्तं ततः स एव परमार्थः व्यवहाराविसम्वादात् / / अविभावितरूपस्य प्रतिभासस्य सस्भवे / अविसम्वादिताख्यातिवासनासङगमाविनः // 909 / / कलधौतादिमानेन् यदि कामलिनिये / परस्पराविसम्वादः का तत्र परमार्थता // 910 // - एतत्तु वक्ष्यामः / ...इलोकवाति 2 श्लोकवार्तिके-सत्त्वासत्त्वे च दुर्लभ इति पाठः।

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102