Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 147
________________ हेमचंद्रनानार्थ९५ को णिविशेषस्याज्याघातस्पचवारण॥२४ाधिगोरसभेदेस्यालया श्रीवासवासयोः॥दिग्धोलिविषाक्तैग्नीप्रस्नेहयोरपि॥२४१५ ग्यक्षीरेपूरितेचदोग्धागोपालवत्स योः॥अर्थोपजीविनिकचौबन्धआ धौचबंधने॥२४२॥ बंधुतबांधवयोर्बाधादुःखनिषेधयोः।बुधःसौ म्येकवोबुद्ध पण्डितेबोधितेजिने॥२४॥बोधिोंड्समाधौचाहद्धर स्तिौरपिप्पलामधुश्चैत्यदैत्येषुजीवाशोकमधूकयोः॥२४॥ धुहीरेजलेमधेसौद्रेयुष्यरसेपिचामिद्धचिन्ताभिसंक्षेपेनिद्रालसित पोरपि॥२४॥ मग्धोमूढरम्येमेधाकतोमेधातुशेमुधी रायशेवैशाखर मासेस्याद्राधाविशुटिशोरवयोः॥२४६॥ विष्णुक्रान्तामलक्योश्चमोशी वेधविशेषयोःलुन्धआकांक्षिणियाधेवघोहिंसकहिंसयोः॥२४७॥ वधू-पत्न्यास्नुषानार्यो पक्कासारिवयोरपिा नवपरिणीतापाचव्या धोमृगयुट्योः॥२४॥विसग्नेधितयोःसिप्तेविधर्द्धिमूल्ययोः ॥प्रकारेभान्नविधिषुनिधिब्रह्मविधानयोः॥२४॥विधिवारेचदैवे. चप्रकारेकालकल्पयो विधुश्चनेज्युतेविरुल्लतायोविटपे पिच २५० वृद्धःपातेस्थाविरेचद्धं शैलयरूढयोः॥द्धि कलान्तरेहबर्ड नेभेषजान्तरे॥२५१ श्रद्धास्तिक्येऽभिलाषेचयाचंबासमलिते॥ ज्यकन्यविधानेच केवलपूतयोः॥२५२॥स्कन्धःप्रकाण्डे कायेंशेविज्ञानादिषुपंचसुन्पेिसमूहेन्यू हेरसंधास्थितिप्रतिज्ञयोः ॥२५३॥सन्धियोनीसुरुड़ायांनास्या लेमभेट्योः साधुर्जिनेमुने वाईषिकेसज्जनरम्ययोः ॥२४॥सिद्वान्यासादिकेदेवयोनौनिष्ण मक्तयोः॥ नित्येप्रसिद्देसिद्धिस्तुमोलेनिष्पत्तियोगगोः।।२५५॥ सिन्धः नद्यांगजमदेव्यौदेशनभेट्योः।।सुधागंगेष्टिकास्नह्योर्मूले मा मृतेषुर॥२५॥ हिवरधान्ताः॥अन्नभक्त शिते धिमेशा कालवमनोः। संस्थानेस्यादव स्कन्धेर्थिनीयाचकसेबको॥२५७ आत्माचित्तेधृतौयलेथिषणायोकलेवरे।परमात्मनिजीहत शनसमीरयोः।।२५८॥स्वभावेऽथेनईश योन्नकिन्नेदयापरे। उष्माणस्तुनिदाघोष्णाग्रीमाःशपमहाअपि॥२५॥कर्मकारकों

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228