Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्द्रनानार्थ १४२
का-३
चजर्जरं स्याद्वासवध्वज जीर्णयोः॥ ५५६ ॥ जंबीरःप्रस्थ पुष्पा रम्य शाकेदंतशठद्रुमे ॥ जलेन्द्रोजम्भलेऽम्भोधैौ वरुणेऽप्यथकर्करः ५५० वाद्यभाण्डे कलियुगे मल्लरीवतु किल्लरी ।। वा द्यभेदे के शव के टंकारो ज्यारवेः डूते॥ ५५८ ॥ प्रसिद्धीचा थर गरष्टंकणे के कराक्ष के दट्ट रीत्वनृता रेव्याने लेपापट हवाद्ययोः ॥ ५५९॥ तमिस्त्रेतिमिरे को पेतं मित्रा दर्शयामिनी ॥ तमस्त तिस्तिमिरंतु दृष्टिरोगांध कारयेो ॥ ५६० तित्तिरिः पक्षिणि मुनौतृषा रोहि मदेशयोः॥ शी करे हि मभेदे चतुवरी धान्यकं शुनी ॥। ५६१॥ तुवरोऽश्मश्रु पुरुष प्रोढ शृङ्गानह्यपि॥ गृह रोमूषिका स्वल्पभ्रात्रोर्डिम्बेतुदेतुरः ।। ५६२ ॥ उन्नतदन्तविषमे दुर्द रोभेकमेधयोः ॥ वाद्यभेदेशैलभेदेद रंग्रामजाल के ॥ ५६३॥ दर्दुरो मादर्दरः स्यादी षद्भग्न गिरावपि ॥ दण्डरो वाहने मत्तवारणेश रयेत्रके ॥५६४॥ कुम्भकारस्यचक्रे चट्ठा परंसेश ये युगे ॥ दासेर उष्टे चेटेच दुर्द्धर स्त्तृषभौषध ॥ ५६५॥ दुःखयैर्येधूसर स्तुरा स भेस्तो कपाडुरे ॥ नरेंन्द्री वार्त्तिके राज्ञि विषवैद्येथना गरं ॥ ५६६॥ पुष्ठी मुस्तकपौरेषु निर्जरो निर्जरेसुरे ॥ निर्जरा तुतालपत्र्यांगुडूच्यां तत्व भिद्यपि॥ ५६ ॥ निर्म रोऽश्वितुषाग्नौ निसारः सार संघयौः ॥ न्यायदातव्य वित्तेचनिव तुगतत्र पे॥ ५६८ ॥ कठिनेनिर्भये सारेनिकारस्तुपराभवे ॥ धान्योत्से पेनी बरस्तु वास्तव्येऽपि विपण्यपि ॥ ५६९ ॥ प्रवरं संवतौ गोत्रेश्रेष्ठेच खरःपुनः॥वेसरे हयसन्ना हेकुक्कुरेतिभृशं रवरे ॥ ५७० ॥ प्रकरः कीर्ण पुष्पादौ संहतौ प्रकरंपुनः ॥ जो ड्रै. केश करी त्वर्थप्रकृतौ चत्वरा व नैौ ॥ ५७१॥ प्रस्तरःप्रस्तारेग्रावणिमणा च प्रदरः शरे ॥ भङ्गेरोगे प्रसरस् सङ्गरे प्रण ये जवे।। ५७२ ॥ प्रकारः सदृशे भेदेषं का रोज ल कुन्तके । सेो पान शैवले सेतो पदार: पाद धूलिषु ॥ ५७३ ॥ पादा लिन्दे पवित्र न्तु मे ध्येताको कुशेज ले॥ अर्धोप करणे चापिपवित्रातुन दीभिदि ५७४ प्रान्तरं कोटरे । रण्ये दूर वन्यप्रयेऽपिच ॥ पार्परोभरमनिय मेजराटे नीपकेसरे॥ ५७५॥ क्षयरोगे भक्तसिक्थे पामरोनीच मूर्ख योः पा टीरोमूल केवतित वार्त्तिकाम्बुदे॥ ५७६॥ केदारेवेणुसारेच पां

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228