Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्द्रनानार्थी को.४ पशावल्लिखितन्तनूकते।उत्कीर्णेचोपरक्तस्तुस्वभानीव्यसनात रे।ारादुनस्तार्कशशिनोरुपचित-समाहित।ऋदेदग्धेश्योन्ज भितमुवफल्लेचेष्टितेऽपिच॥ १॥उवाहितमुपन्यस्तेबद्धग्राहित पोरपिाउपसतिः सङ्गमात्रेप्रतिपादनसैवयोः॥१०॥ऋष्यप्रोक्ताशू कशिन्यांशतावोबलाभिदिगऐरावतोहौनारंगेलकुचेत्रिदशद्धि पे॥ऐरावतन्तुशक्रस्यअजुदीर्घशरासनायरावतीवियुटिव हिरो-शतहरायताu१०४॥ कलौतिरूप्योन्नो कलधौतकलध्वनी
कहरितन्तुरटिपिकालापेरतस्वने ०५॥महतीकैरविण्यांद पितायांकुशस्यचारुष्णरन्तामाषपर्योपाटलायदुमेऽपिच॥ १०६॥गन्धवतीसुरापुःपृथ्वीयोजनगन्धयोः।गृहपतिहास श्रीचन्द्रकान्तन्तुकैरवे॥१०॥चन्द्रकान्तोरत्नभेदेचर्मण्वतीनदीर भिदिशकदल्यचित्रगुप्तस्तरुतान्तेतस्यलेखके॥१०॥दिवाभीतः काकरिपौकुम्भिलेकमुदाकरे दिवाकीर्तिनापितस्यादुलूकेन्ताव सायिनिा०९॥धूमकेतूचन्हासातीनंद्यावत्तौगृहान्तगतगरेशनर दीकान्तोनिर्गुण्डोनिचुलाब्धिषणानदीकान्तालताजंबू काक जंघौषधोऽपिचानागन्दतोहस्तिदन्तेगेहानिस्तदारुणि नागदन्तीश्रीहस्तिन्याकुम्भारण्यभेषजे पिचानिष्ठषितंवर्जितेस्या इवत्वचिलपूलते निराकृतिरस्वाध्यायेनिराकारनिषेधयोः॥ प्रतिहतस्तस्वाधिष्ठेप्रतिस्खलितरुडयो: प्रणिहितन्तुसंप्राप्त निहितयो समाहित प्रतिक्षिप्तंप्रतिहतेभेषजेप्रेषित पिच धूपिताकेशितायारविगन्तव्यदिश्यपिाप्रबनितातुमुण्डीयन्तिापर स्पोमांभिकोषध॥१५॥प्रजापतिर्ब्रह्मराज्ञो मातरिदिवाकबन्दी वदिशादीप्रतिकृतितपूजिता॥प्रतिमायाप्रतीकारेप्रतिप.. विस्तुगौरव प्राप्तीपरत्तौपागल बोधेपरिगतङ्गतालाभचे रितगतिपक्तिंसपल्लवेगलाक्षारत्तेततेपंचराप्तवाकिदर्शने Imमठेपमिवर्नस्तुदर्भरानेपलायितायुगान्तेविनिमयेचपरि पावस्तापातनेअत्रेचाथपशुपतिपिनाकिनिहुताशने

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228