Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
ইসলুনালা ও धार्तराष्ट्र कौरवाहीकृस्मास्योध्यसितच्छदै॥धुन्धुमारोगहधूने नुपभेटेन्द्रगोपणेः॥२६०॥ पादालिके प्यथधुरन्धरोधुर्येधनद्रुमे। तराष्ट्र बगेससुराज्ञिक्षत्रियान्तरे॥२६॥धृतराष्ट्रीहंसपशान्त्रम श्वरसम्बुदा विद्याधरेसमीरेचनिशाचरस्तरालसे॥२६२॥ सर्व धूकेगालेचनिशाचरीतुपांशुलानिषदरःस्मरेपनिषदरीपुन लि॥२६॥ नीलाम्बरोबलभ रायसेक्ररलोर ने प्रतीहारीनारि सा:स्थेप्रतिकारसमेमते॥२६॥प्रतिसरवमूपनियोज्यकरसू
योः मंत्रभेटेलणशुद्धेचारक्षेमण्डनेत्रजि॥२६॥ कंकणे थप कि पर्यकपरिवारयोः॥प्रगाढेगात्रिकाबन्धेविवेकारम्भयोर्गणे ३९ १॥३६॥परिवारस्परिजने सिको थपरंपरः।मृगभेदे पौनादीपरंप सन्दयेबधे॥२६॥परिपाट्यापरिसरःप्रान्तभूदेवयोमुतौ॥पक्षध रोयूथभ्रष्यकलारिंगजेविधौ।२६।पयोधर कुचेमेशेकोषकारे कोर-णिोनारिकरपात्रीरस्त्वपल्यापारमैत्रिणि॥२६॥ लोहका स्पस्जत्पात्रेसिडाणकहुनाशयोः॥पारावारूपयोराशीणारावारंत रहो।२७०॥पारिभदौतमन्दारनिम्बौपीताम्बरोन्च्युतनिटेचपूर्ण पाजन्तुजलादिपूर्णभाजुनेग२१॥बपिकेबलभद्रस्त्वनन्तेबलश लिनिबिलभद्राकमार्योस्थात्रायमाणोषधावपि॥बावटीरस्त्रपुर पणनास्थ्योगणिकासुते॥विन्दुतन्त्रपुनःशारिफ्लकेचतुरहके॥२३॥महावीरो:न्तिमनिनेपरपुष्टेजराटकेतार्यकर्केपनीर शूरेसिहेमरबहुताशने॥२७४॥महामात्र प्रधानेस्याहारोहकसम् रयोगमणिच्छिद्रातुमेटायामृएभारज्योषधादपि॥२७॥रथकार लमणिस्पान्मादिष्याकरणीस्तुते॥रागसूत्रपहसूबेतुलासपि नवाचत॥२७६मालम्बोदर स्वादानेप्रमथानान्चनायकेालक्ष्मी
हपेकामेव्यवहार:स्थितीपणे॥२॥द्रभेदेशव्यतिकरोव्यसन व्यतिबडयो।पक्रनक्रौरवलथुनौविश्वभरोच्यतेन्द्रयोः॥२७८ ॥ विश्वभरातुमेटिन्याविभाकरोऽग्निसूर्ययोःश विश्वकस्तामृगया कुकरेपिशुनेननौ॥२७९ावीरभद्रोवीरणेश्वमेधावीरसत्तमे।।

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228