Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्टूनानार्थ१६४ को अवश्यायोहिमेदर्प प्यपसव्यंतुदक्षिणेगप्रतिकूलेान्तशय्याभूश ग्यापित नृतिः॥२२०॥उपकार्याराजगहमुपकारोचिताऽपिन। चन्द्रोदयौशश्युट्योल्लोचौचन्द्रोदयौषध।।२२१॥जलाशयमुशीरेस्या जलाशयोजलाश्रयेतंडलीय शाकभेदेविड-तरुताप्ययोः॥२२२ तृणशून्यमल्लिकायांकेतकीशारिखनफले॥धनन्जयोनागभेदेककु भेरहमारुते॥२३॥पार्थग्नीनिरामयस्तस्यादिडिक्केगतामये। प्रतिभयंभयेभीष्मेप्रतिश्रय सभौकसः।।२२४॥परिधीय परिकरे जलस्थाननितम्बयोः॥पाञ्चजन्य पोटगलेशा दामोदरस्यच॥ ॥२२५।। पौरुषेयं पुरुषेणकृते स्यचहितेबधा समूहेनविकारेचफ लोद्योगलाभयो २२६॥ विलेशयो मूयिक दौभागधेय पुनःकरोदा यादेभागधेयं तुभाग्येमहालय पुनः॥२२॥तीर्थेविहारपरमात्म नोमहोदयपुरेणमहोदय स्वामिमुक्तयोमहामूल्यमहार्थक।२२८ ॥पदारागमणीमार्जालीय श्रद्रविडालयोः॥शरीरशोधनेरौहिणे योवत्सेबधेबलं॥२२९॥समुच्छेयोवैरोन्नत्यो समुदायोगणेरणे ॥समुदायैस्तुगमेऽपिसंपरायस्तुसंयुगे॥२३०॥आपद्युत्तरकाले चस्यात्समादयाहवे।पशुभि पक्षिभितिस्थूलोयोवरण्ड के॥३१॥गजानांमध्यमगतेगडाश्माकाल्पयोरपिाहिरण्मयो लोकभातौसौवर्णे।चत स्वरयान्ताः॥ भिमरोवध॥२३२॥स्तब लेसाध्वसेयुद्धेविसरोवत्सरेक्षण।अरुस्करवणकरेभल्लातकफ लेऽपिच॥२३॥अश्वतरोनागभेदेवेसरेऽनुत्तरंगनः॥निरुत्तरेच श्रेष्ठेचावस्करोगोप्यगुहायोः॥२३४॥अभिहार-सनहनेची-मद्यप गोरपि॥अवहारस्तमद्धादिविश्रामग्राहचौरयोः॥२३शानिमंत्रणे पनेतव्यालंकास्कङ्कणादिषु। उपमादायकूपार-कूर्मराजसमुद्र योः॥२३६॥अवतारस्तुनद्यादितीवितरणे पिच अग्निहोत्री नलेहव्ये सिपत्रोनरकान्तरे॥२३॥कोशकारे ईचन्द्रस्तुगलहरते दुखण्डयोः।।चन्द्रकेवाणभेदोचार्धचन्द्राबिरताभिदि॥२३ ताआत्मवी रौबलवतिश्यालेपत्रेविदूषकेआउँबरस्तुसरंभेहितेनूर्यनिस्ने२२९

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228