Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 214
________________ हेमचन्दनानाथ१६२ . को-४ प्रतियत्न संस्कारेस्यादुपग्रहणलिमयोः॥प्रहसनन्तुप्रहासाक्षेप गोरूपकान्तरे॥११॥प्रतिमानप्रतिबिम्बेगनदन्तोतरेशप्रसाथ नीकडुतिकासिध्ध्यो प्रसाधनंपुन:१८२॥वेषेप्रचलकीसमयूरे थपस्विनी॥विभावोगोधेन्वांचपुण्यजनस्तुसन्न नाम हकेयातुधानेचपृथग्जनोऽधमेजडे॥पष्टशृंगीभीमसैनेटसरि भयोरपि॥१४॥महाधनमहामूल्येसिल्हकेचारुवाससि।महा सेनोमहासैन्येस्कन्देश्यथमहामुनिः॥५॥अगस्तिकुस्तुम्बुरु णोर्मालुधानीलताभिटिगमालुधानोमातुलाहौमातुलानीपुनःशणे माकलापेमातुलपत्त्यारसायनोविहंगमे।पसीन्द्ररसायन तुजराव्याधिभिरौषधेाराजादनःपियालदौसीरिकायांत्रि पसकेवर्द्धमानोवीरजिनेस्वस्तिकैरण्डविष्णुषमापनभेटे शरावेचविरोचनोऽग्निसूर्ययोः॥प्रल्हादनन्दनेचन्द्रेविहेडनविडंब ने॥१८॥हिंसायोमर्दनेविस्मापनारल्याकहके स्मरेगिन्धर्वनगरे चापिविष्वक्सेनोजनार्दनः॥९॥विष्वक्सैनातुफलिनीविश्राण नेविहापितासंप्रेषणेपरिसागेविहानमन्तुपिज्जने॥१९॥बस्थवि श्वकर्मामुनिभिदेवशिल्पिनाविनकारीविघातस्यकारकेघोर दर्शन॥१९विलेपनोस्पायवाग्वांचारुवेशस्त्रियामपिारसाट्नो मधुच्छत्रेचलपत्रकारयोः॥१९३॥क्षादनीतुवन्दरायांविदारीग न्धिकोषधे षपतिशृङ्गारिहरदैत्यकशेरुषु॥१९४॥वैरोचनो विविष्णुसतेचबलिदानवेाश्वतधामाधनसारेकलानायाधिफेन योः॥१९॥श्लेमघनातुकेतक्यांमळ्यामयसमापनापरिच्छेदे समाधानेसमाप्तिबधयोरपि।।१९६॥संमूर्छनमभिव्याप्तौमोहेसना तनोच्यते॥पितृणामतियोरुद्रवेधसो शाश्वतेस्थिरे॥१९७॥स दादानागन्धगजेहेरंबेभ्रमत-जेगसंयमनंबतेवन्संयमनीय मस्य१९॥समादानसमासीनग्रहणेनिसकर्मणि॥समाप नंबधेडिटेसमाप्तप्राप्तयोरपि॥१९॥सेंबदनन्तुसंवादेसमा लोचेवशीलतोयसमुत्यानेनिदानेऽभियोगेसंवाहन पुनः॥२०॥ .

Loading...

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228