Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्द्रनानार्थी कां-५ रितालीतदूर्वागगनरेवयोः॥३०॥रूपाणलतिकायांचागचतुः स्वरलान्तानुभावोभावसूचने।प्रभावेनिश्वयेण्यापन्दवस्ने हापलापयो॥३०१॥अभिषवः क्रतीमयसंधाननानयोरपिआ रीनवःपुनषेपरिकिष्टुरंतयोः॥३०॥उपलचौराहृत्पातौकशी लवस्तुचारण॥ प्राचेतसेयाजके पिजलबिल्वंस्तकर्करेग३०१ जलचत्वरेपंचांगेजीवंजीव खूगांतरेगदुमभेदेचकोरेच्थामार्ग वस्तघोषके॥३०४।अपामार्ग प्यथपारिपूवावाकुलचलो। पराभवस्तिरस्कारेनाशेपारशवोऽयसि॥३०॥शूद्रायांविप्रतन येतनयेचपरस्त्रियांपुटग्रीवस्तुगर्गर्योताम्रस्यकलशेऽपिच॥ ३०६॥बलदेवस्तकालिंदरीकर्षणेमातरिश्वनिाबलदेवात्रायमाणा रोहिताश्वोहताशने॥३०॥हरिचन्द्रनृपसतेसहदेवस्तपाण्ड ॥सहदेवाबलादण्डोत्सलयोःशारिवोषधे॥३०च्यासहदेवीतसर्पा क्ष्याचतुःस्वरवांताः॥मपदेशस्तकारणे॥व्याजेलक्ष्य प्यानं शोभाषाभेदापशब्दयोः॥३०॥पतनेचाश्रयाशस्तुवन्हावाश्रयना शके।उपदंशोऽवदेशस्यान्मेहनस्यामयेऽपिच॥३१०॥उपस्पर्श स्त्वाचमनस्नानयो स्पर्शमात्रके।खण्डपी शिवराहीभार्गवेचू.
लेपिनि।॥३१॥वंडामलकभैषज्यजीवितेशःप्रियेयमे जीवित स्वामिनीवात्वोल गपाशस्तयोषितः॥२॥करणेवरुणास्त्रेचा तिष्ठाश-पुरोगमेवार्ताहरेसहायेचपुरोडाशोहविर्भिदि॥३३॥ तशेषसोमरसेचमस्यापिटकस्यचाचतुःस्वरशान्ताः॥अंबरीष नृपेसूर्ययुधिभ्राष्ट्रकिशोरयोः॥३१४॥आम्रातकेखण्डपरशाव नकर्षानुकर्षणेशरथस्याधोदारुणिचानिमेषःसुरमत्स्यूयो:३१५ अनुतोऽभिलाषेस्यानुषाचषकमोरपि।अलम्बुषश्छनालम्ब पास्वापण्ययोषिति॥शागण्डीयोकिंपुरुषस्तकिन्नरेलोकभि यपिादेवरक्षामन्दारादौगुग्गुलौविषमच्छदे॥३१॥नन्दियो। पोवन्दिघोषस्यन्दनेचकिरीटिनः।।परिवेष परिश्तौपुरिधोपरि वेषणे॥३१॥परिघोष स्यादवाच्येनिनादेजलध्वनौपलङ्क

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228