Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 223
________________ हेमचन्द्रनाना१ तोचायोमत्तवारणः॥१४॥प्रासादविधीवरण्डेमत्तहस्तिन्यपान यमिडूकपर्णोरलकशोणकयो कपीतने॥१५॥मंडूकपर्णमिनि ष्ठाबायोजिव्हि कौषधौस्याद्रोमहर्षणारख्यातुरीमोगमेविर भीतके॥१६॥वातरायणःक्रकचेसायकेशरसंक्रमेनिःप्रयोजन नरेचाप्यापेचस्वरणान्ताः॥वलोकितमीक्षिते॥१०॥अवलोकि तस्तबद्धपराजितोऽच्युतेहरे॥अजिते पराजितातुदर्गाश्वेताज यंत्यपिउपधूपितआसन्नमरणेधूपिते पिचास्यागणाधि पतिर्विननायकेपार्वतीपतौ॥९॥पृथिवीपतिस्तभूपेकतान्ते। षभौषधमूभिषिक्तःप्रधानेक्षत्रियक्षितिपालयोः॥२०॥यादसा पति-पाश्यम्योर्वसन्तदूताम्रकेपि केपंचमरागेवसन्तदूत्य तिमुक्के॥२१॥पाटलागोमयापंचस्वरतान्ताः॥सहस्रपातीय तपूरुषाकारण्डसूर्ययोगपंचस्वरान्ताः॥र्योजनगन्धाव्यासमा तरि॥२२॥कस्तुरीसीतयोश्वारापंचस्वरधान्ताः॥ तिसर्जनंबधदा नयो।अपवर्जननिर्वाणेपरित्यागेविहापित॥३॥अभिनिष्ठानस्तु वर्णविसर्गे यानुवासनानेहनेधूपनेचांतावसायीश्वपचेमनौर स्यादुपस्पर्शनस्नाने स्पर्शाचमनयोरपि। उपसम्पन्नपयप्तिसंस्क तपातयोमती॥२५॥ कलानुनादीचटकेचचरीकेकपिन्नलागय मादन कप्पद्रिभिदोरलौचगन्धके॥२६॥ गंधमादनीसुरायामय जायानुजीविनः॥ बकाधिननददुःस्था स्याहमकेतनानलारण गृहभेटैचप्रतिपादनंबोधनरानयोः॥ पद्मलाञ्छनोधनदैलोकेशे रविवेधसः॥॥पयलाञ्छनानारायांसरस्वत्याश्रियामपिपी तचन्दनस्यारिद्रयांकश्मीरजन्मनि ॥२९॥महारजनंकसुभेस्व थमधुसूदनः॥धमरेकेशवेमृत्युबच्चनःश्रीफलेहरे॥३॥दो ण काके प्यथवरचन्दनंदेवरारुणिाकालेयेवरवणिन्यंगनाला साप्रियंराष॥३॥रोचनायोहरिदायामथस्याच्छकुलाट्नी॥क टुमोसी किन्चुलिकाजलपिपलिकासुच॥३॥शालकायनानंच यो स्याच्दूतवाहनःशशापायसहस्रवेधीचुकेसहस्रवेषिता

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228