Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्द्रनानार्थ१७२ का ५ ॥३॥हिड्रोचापंचस्वरनान्ताः॥मरपुष्परक्तकेतकेचूतकाशयोअपंचस्वरपान्ताः॥गोरसजगोधूमेधान्येगोरक्षतडले॥३४॥धूली कदंबोस्तिनिशेनीपेवरुणपादपाशृगालजलूोडिंबेफलेचबदरी तरोः॥३५॥पंचस्वरबान्ताः॥अभ्युपगमःसमीपागमनेस्वीरुताद पिनक्षत्रनेमिःशीतापुरेवत्यौत्तानपादिष॥३६॥परस्वरमान्ताः॥ कालानुसार्यशैलेयेकालेयेशिशिपातरौ॥अथस्यादग्धतालीय दुग्धायदग्धफेनयोः॥३७॥ पाकपायीजीवत्याशतावमयो नि योगपंचस्वरान्ताः।उसलपत्रंतूत्पलदलेस्त्रीणां नरवसते॥३॥ कपिलधारात्रिदशापगायांनी भिद्यपिातमालपत्रंतिलकेतापिञ्छे पत्रके पिच॥३॥ तालीशपत्रंतुतामलक्यांतालीशकेनचितापाटच स्वस्करकेपरदोषैकभाषिणिकतेछगलेश्वस्थ थांश चामरः॥वपिकप्रशंसायाचिततरीभुवि॥४१॥प्रोटोधूलिप लेपीतकावेरंतुकंक मेपित्तलवस्वौकसारान्चिन्द्रस्यधनदस्यच ॥४२॥ नलिनीपुर्विप्रतिसारस्वनुशपेरुषि कौलत्यसर्वतोभद्रस्त्वे कोभित्कायचित्रयोः॥४३मनिम्बेथसर्वतोभद्रागंभापानरयोषिति ॥समभिहारस्वाभीक्ष्णेशार्थ यापचस्वररान्ताः॥सुतीबल ।। ४॥शौडिकेमचन्युदण्डपालोमरस्यादिभेट्योः स्यादेककण्टलो बलभद्रेकिम्पुरुष४५॥रूपीरपालस्तुकेनि पातेजलनिधावणि ॥स्यासाठकम्बलतकम्बलग्रावभेदयोः॥४॥सुरततानी शिरः सक्दूरपोरयागपंचस्तरलांतामशितम्भवः।।अन्नादौतृप्तीचापच स्वरवाताः॥नभन मसचन्द्रमाययोः॥४ाचित्रापेहिंगुनिर्या सोहिंगरसनिम्बयोःगहिरण्यरेताज्वलनेसहस्त्रकिरणेऽपिच॥४॥
इत्याचार्यहेमचन्द्रविरचितानेका
थसंग्रहेपच्चस्तरकाण्डःपञ्चमः॥ ग्राममरिकायुद्धग्योर्मातुलपत्रकापत्तूरकस्यचफन्नेमातुल स्यवनन्दने॥१॥लूसामर्कटक पुत्रीनवमालिकयो कपीशवर्णविलो

Page Navigation
1 ... 222 223 224 225 226 227 228