Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्द्रनानार्थी डककाव्यच्छापाहत्संधिचौरयोः॥२॥सिंदूरतिलकोहस्तीसिंदूर तिलकाइनागषट्स्वरकांता दोहटलक्षणभैस्यात्सोयोवनस्पता। शौचनलक्षणवक्षोरुहेचलचणिनिया षट्स्वरणान्ताः॥अपारावत चित्रकण्ठेस्यात्तित्तिरावपिसापड्स्वरतान्ताःगयुगममीयर मुपस्थेयेधीतांशुकहयोनिश्वासनप्रियात्रायमाणोषध्यात्रियामपिए
स्त्याचार्यहेमचंद्रविरचित नेकार्थसंग्रहेषड्वरकोषष्ठः॥ अथाव्ययानिवक्ष्यन्तप्राग्वदेवस्वरक्रमाताअस्वल्पाथेयभावेऽपिर स्यादास्मरणवाक्ययोः॥१॥आडीपर्थेभिव्यक्तीक्रियाभेदेवधावपि।
ऑस्यादवधृतिस्मृत्योरासन्तापप्रकोपयोगस्यात्लेदेप्रकोपो क्तावीक्रोधेट्वभावाप्रत्यक्षेसंनिधौवाथरोषोक्त्यामरणार्थयो।
उलधानकाशेचप्रागल्भ्यास्वास्थ्यशक्तिपाविभागबन्धनेमासमा बैलाभाईकर्मणोः॥४॥प्रश्नाडीसनौरोषोप्यूप्रश्नेरोपवाचिचानक सावाक्ययोरेऐहे शब्दाविवस्मृती॥आमंत्रणाव्हानयोरोंषणवः ड्रीकृतावपिओऔशब्दानुहोहोचहतीसंबोधनेऽपिचाशयापीपति कुन्सायामीषदर्थनिवारणासुखवा चान्योन्यार्थसमाहारान्वाचयेषसमध्याहेतीपक्षांतरेतुल्ययोगितानि
निवारणासुखवारे शिरसो किंवकृत्तिले विचार नियोगयोगापादपूर्ण-वधूतीचतुविशेषेवधारणासमुच्येादूपू धिनिभर्सननिन्दयोःलानिस्यात्सपेभशार्थचनित्याथैदानकर्मणि सन्निधानोपरयो सश्रयाश्रयराशिषाणमाक्षेतभावे धोभावबेधनको शलेपिचान प्रश्नेनशायेतीर्थेस्पाद्विकल्पवितईयो:॥११॥नजीषदर्थेसा दृश्यतविरुदतदन्ययोःशव्यतिक्रमेस्वरूपार्थेनिषेधाभावयोरपिशानि नित्येकीताद्यर्थविशेषप्रतिषेधयोगमाक्पूर्वस्मिन्प्रभातदिग्देशकाले
वातरे॥१३॥अतीत येऽव्ययपस्याहतार्थप्रेकर्षयोःगवासमुच्चयए वार्थेउपमा विकल्पयोः॥१४॥विश्रेष्ठातीतेनानार्थबहेतीपादपूरणाश कल्याणसुखेपिश्चिस्वित्स्यासनवितर्कयोः१॥संसंगार्थप्रकष्टार्थशोभ नार्थसमुच्चयोः॥स्मातीतेपाटपूतहेिसंबुद्धौपादपूरण॥हासुखदुःख विषादेपहिहेताववधारणे॥विशेषपादपूर्तीचहीविस्मयविषादयोग१७

Page Navigation
1 ... 223 224 225 226 227 228