Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचंद्र नानार्थ १६०
"
कां-४ परिवादस्त निन्दायां वीणावादन वस्तुनि ॥ प्रियंवदः प्रियवादिनभ श्वर विशेषयोः ॥ १४१ ॥ पीठमर्दोऽति धृष्टेस्यान्नाढ्यो क्त्या नाय कप्रिये ॥ पुटभेदस्तु नगरा तो द्ययोस्त टिनी मुरवे ॥ १४२ ॥ महाना दो वर्षुका ब्दे महाध्वाने शयानके ॥ गजेच मुचुकुन्दस्तद्रभेदेमुनि दैत्य येोः ॥ १४३ ॥ मेघनादो मेघशब्दे वरुणेरावणात्मजे ॥ विशारदो बजे पृष्टे विष्णुप दनभोब्जयोः १४४॥ विष्णुवादस्त सीरोदे विष्णुपदी सुरापगा ॥ सं । क्रांति द्वारिका चापिशत हृदा तु विद्युति ॥ १४५ ॥ वजे पिच समर्यादंम र्यादासहितेऽपिच ॥ मुख्यानुयायिनि शिशौ सकृत स्यानु वर्त्तने ॥१४६ दोषोत्पादे "चतुःस्वरदान्ताः॥ ऽनुबंधीतुहिक्कायातृषिते कचित् अ वरोधस्त शुद्धान्तेति रोधानेन पौकसि ॥ १४७॥ अवष्टब्धमविदूरेसमा क्राते बलं बिनि॥अनिरुद्धश्वरे पुष्यचापसूना वनर्गले ॥१४८॥ । आशा बन्धः समाश्वा से मर्कटस्य च वाससि ॥ इष्टगन्ध सुगन्धिः स्यादिष्टगं धंतु बालुके ॥ १४९ ॥ दूसुगन्धा काश क्रोष्ट्री को किला क्षेषु गोरे उ ग्रगन्धाव चाक्षेत्रयवान्यालि कि कौषधौ ॥ १५०॥ उपलब्धि तो कालस्कंध रक्त हिंदू के तमाले जीवक ट्रौ च तीक्ष्णगन्धा व चौषधौ ॥ १५१ ॥ शोभा ज्ञ्जनेरा जिकापापरिव्याधोद्रमेत्यले ॥ वेतसे महौषधं तुम्पुण्ठ्यांविषार सोनयोः ॥१५२॥ ब्रह्मबन्धुर्निद्य विप्रेबान्धवे ब्राह्मण स्यच ॥ समुन्नद्धस्तूर्ध्ववद्वेपण्डितंमन्यदृप्तयोः ॥१५३॥ चतुःस्वरधा न्ताः ॥ अपाचीनं विपर्यस्तेऽपा गर्थेऽभिजनः कुले। कुलध्वजे जन्मभू मावभिमानस्त्वहरु तौ ॥ १५४॥ हिंसा यांप्रणये ज्ञान वलग्नोमध्यल ग्नयोः ॥ अवदानम तिवृत्तेरखण्ड नेम्युद्धकर्मणि ॥१५५॥ अधिष्टानं प्रभा वेध्यासनेनगरचक्रयो: अनूचानः सागवेट्को विदे विनयान्विते १५६ अन्वासनं स्त्रे हव स्तौ सेवा या मनुशोचने। अग्रजन्मा प्रजेविप्रेऽन्तेवा सी पुनरत्यके । १५०७ // शिष्यप्रान्तगयो श्वाप्यायोधनस मरेवधे आरा धनं पाकप्रास्योः साधनेतोषणेऽपिच ॥ १५८ ॥ आच्छादनं तु वसने सं पिधाने पवारणे॥आकलनं परिसंख्या काक्ष योर्बन्धनेऽपिच॥१५९॥ आ तंवनंस्याज्नव ने प्रापण प्रतिवापयोः आवेशनं परिवेशेप्रवेशे शिल्प वे

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228