Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचंद्रना॥१५९॥ को पाशुपतःशिवमल्यांपशुपत्यधिदैवते॥११०॥पारिजातस्तमन्दारे पारिभदेसरद्रमापारावत:कलरवैगिरीमर्करतितके॥११॥पाराव नीतुलबलीफलगोपालगीतयोः।पुष्पदन्तस्तुदिग्नागेजिनभेटेगणा न्तरे।१२२॥पुष्पदन्तौचचन्द्राकोवेकोक्त्यायपरस्कृतापूजिते स्वीस तेसिक्ते भिशस्तेमलतेऽपिच॥१३॥भोगवतीतसर्याणीनगरेपिस रित्यपिपरमाताजन्युयोर्लक्ष्मीपतिर्जनाने।।१२४॥पूगेलपड़. वक्षेचव्यतीपातउपद्रव योगभेदेपपानेचवनस्पतिमात्रके १२५ विनापुष्यफलेद्रौचविनिपातस्तुदैवतः॥व्यसनेचावपानेववैजयर न्तोराहेवजे॥१२६॥ इन्ट्रालयेवनयन्तीत्वग्निमयपताकयोः॥ज यन्त्योचसमाधातस्त्वाहवेपासनापिच॥१२७॥समाहितसमाधि स्थेसंश्रुते थसमुहतः॥अविनीतेसमुद्री”समुद्रान्तादुरालभा॥ १२८॥ कार्यासिकाचसक्काचसदागतिःसदीश्वरनिर्वाणेपवमानेच सरस्वतीसरिद्भिदि॥२९॥वाच्या पायास्त्रीरत्नेगोवाग्देवतयोरपि। सूर्यभक्तोब जीवेभास्करस्यचपूजके॥१३०॥हैमवत्यट्रिजास्वर्ण क्षीरीशुलवचामिया चतुःस्वरतान्ताः॥अनीकस्थारक्षिवणार
लेवीरमदले॥१३॥चिन्हेंगजशिक्षितेचातिकथाव्यर्थभाषणे अहेनरधर्म प्युदरथियिन्मणो॥१२॥अधौचित्ररथाविद्याध रेगन्धर्वसूर्ययोः।चतुष्पथश्चतुर्मार्गसेगमेब्राह्मणेऽपिच॥१३३ दश मीस्था स्थविरेस्यात्सीणरागेमृताशनावानप्रस्थोमधूकद्रौकिनर काश्रमभेट्योः॥१३४॥ चतुःस्वस्थान्ताः॥अष्टापदचन्द्रमल्योलता यांशरभेलमो कनकेशारिफलके भिममय यड्यो १३५ स्या दभिस्यास्वारनेत्ररोगातिद्धिषु॥अववादस्तुनिर्देोनिन्दादि स्नेभयोरपि।।१३६॥उपनिषत्तुचेदान्तरहस्यधर्मरोरपिशएकपद सद वेस्यादेकपदीतुवमनि॥१३॥कदकन्द शृद्धवेरेशोभोजनमोलया। कुरुविन्दपद्मरागेमुकुरबीहिभेट्योः॥१३ कल्माषेहिंगुलेपुस्तकोक नदंतुरक्तकेअंभोजन्मकुमुट्योश्चतुष्पदोगवादिषु। १३वारूपाणीकरण भेदेवरक्तपादोमतंगजेस्यदनेचजनपदस्स्यासुनर्जनदेशयोः॥४०॥

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228