Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्द्रनानार्थ१५७ णीशतावर्युमाश्रीनिःसरणंमृतौ॥७९॥उपायेगेहादिमुखेनिर्वाणे निर्गमेऽपिचानिस्तरणंतुनिस्तारेतरणोपाययोरपिशानिरुपणं विचारावलोकनयोर्निदर्शने।निगरगंभोजनेस्यान्निगरण पुनर्ग ले प्रकरणस्याहियामेरुसके थपवारणाकाम्यदानेनिषे)
चपररीणन्तुपर्वणिापर्णवन्तरसेपर्णसिरागोघृतकम्बलपरी रणेस्यादभीष्टेतत्पराश्रययोरपिापरवाणिधर्माध्यक्षेवर्षेपाराय
पुनःकालन्यपारगतीस पीलपपविधीभिदि। सामूपिति म्बिकायांचपुष्करिणीजलाशयहस्तिन्याडूमलिन्याचमीनास्त्री णस्तुरखजनेषणदर्शराबेरक्तरेण पलाशकलिकोइमेसिन्दूरे रागचूर्णस्तखरेिमकरध्वजेगरेपिडाणोवरेरुद्रेलेबकर्णपने लगीअड्डोठेवारबाणस्तकूसेकवने पिताणविदारणभेद नेस्यात्संपरायेविडम्बनमवैतरणीप्रेसनद्यांजनन्यामपिरक्षमा शरपाणिःशरमुखेपदातीशरजीविनि।शिखरिणीरत्तभेदेरोमाली पेयभेट्योः मास्त्रीरत्नेमल्लिकायांचसमीरण फणिजपोये वायौसंसरणंत्वसंबाधचमूगतौ संसारेचसमारम्भेनगरस्ये पनिर्गमोहस्तिकर्णस्यादेण्टेपलाशगणभेट्योःमचतु:खरणा न्ताः अवदातन्तुविमलेमनोजेसितपीतयोगअपारत्तोपरारत्तेपि हितेवसितइती॥ऋदेशात वसानेचाप्यनगीतेविगर्हिते॥ मुहईटे पवाचा त्याहितन्तुमहाभय।।९३०जीवनिरपेक्षकर्मण्य भिजात कलोवान्यायाभिनीतस्तन्यायमर्षिणिसंस्कते ॥९॥अभियुक्त परिरुदेतत्परेन्तर्गतंपुनःआमद्यप्राप्तविस्मृत्योर झारितन्तुभस्मितापलाशकलिको देनातिमुक्तस्तुनिष्कले। वासन्तिकागान्तिनिशेष्यवध्वस्तस्तचूर्णितेगात्सतनिन्दितपो वाधिक्षिप्तौनिहितभर्सिती अपरितिव्यवहानीपूजायांनिष्कताव पिराअनुमतिःस्पादन जापौर्णमासीविशेषयो अभिशस्तिपन लोकापवादेवार्थ ने पिच॥९॥उदास्थितश्वरेता स्थाध्यमेवोपाहि पुनः॥आरोपितेऽनलोत्पातेप्युपाकृतउपवेामेत्रेणीक्षित

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228