Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्द्रनानार्थ१५५
को४ कोगंधिवणिक्सागंधिकंतुकत्तणे॥४॥धोपलेपद्मरागेकल्हारे ॥चतुःस्वरकान्ताः॥ग्निमुखोहिजेभिल्लातेचित्रकेदेवेऽप्यग्निा शिरस्तुतकुमे॥४२॥अग्निशिरवालोगलिक्यामिन्दुलेखेन्दुखंड के।गुडूचीसोमलतयोःपञ्चनरवस्तकच्छपे॥४३॥गजेबद्दशि खोवालबद्दशिरवोचटौषधे।महाशेरवानिधिभेदेसंख्याभेदेन रास्थनि॥४४व्याघ्नरवस्तुकंटेस्याङ्गंधद्रव्यांतरे पिच॥शशिले खास्तभेदेवाकुचीचन्द्रलेखयोः।।४ाशिलीमुखोलीवाणेचा। ॥चतुःस्वरखान्ताः॥पवर्गस्त्यागमोक्षयोः क्रियावसानसाफ ल्येऽप्यभिषगःपराभव॥४६॥ आक्रोशेशपथेचेहामृगःस्पादूप कोतवालकेजन्ती चोपरागोराग्रस्तार्कचन्द्रयोः॥४७॥ विगानेदु नयेराहावपसर्गउपद्रवे॥प्रादौचरोगभेदेचकटभड्रोनृपात्यये।
पाहस्तच्छेदेवसस्पानांछत्रभङ्गोनृपक्षपे॥स्वातंत्यविधवत्वेच दीर्घावगःक्रमेलके॥४ालेखहारेमल्लनागेवात्स्यायनसुरेभयोः
समयोगस्तसंयोगेसमवायेप्रयोजने॥५०॥सम्प्रयोगोनिधुव नेसंबन्धकार्मणेऽपिच॥ चतुःस्वरगान्ताःगजलसूचिःशिशुमा रेबोरिमत्स्येजलौकसि॥५१॥ काकशृङ्गाटयोश्चापिमलिमूच स्तुतस्करेगवाते ॥चतुःस्वरचान्ताः काश्मीरजकुष्ठेक्कमेपो ष्करेऽपिच॥५२॥ काश्मीरेचातिविषायांक्षीराब्धिजेतुमौक्तिकेव शिरेशीरान्धिजस्तुशेषताप्पैनिशाकरे॥५३॥अमृतादिसमूहे चभवेत्सीराधिजाश्रियांगग्रहराजःशशिन्यजघन्यजोनुजन्मनि ५४ाशूद्रेचहिजराजस्तुशशोके गरुडेऽपिच॥धर्मराजस्तुसुगतेबार देवे युधिष्ठिरे॥५५॥भारद्वाज-पक्षिभेदेमुनौजीवसुतेरपिचाभंगरा जौमधुकरमार्कवेविहगान्तरे॥५६॥ राजराजोनपेशहो: कुबेरेयर सहस्त्रजः॥काके सिंहेयो ।चतुःस्वरजान्ता चिटकोपनेमीर नभिद्यपि॥५॥करहाटापाकेदेदेशदमविशेषयोः कार्यपटोनर्थ कारेक्षपणोन्मत्तयोरपि॥५॥कामकूटोवेश्याविभ्रमेशवथकुटन्न्दः ॥शोणकेकैवर्तीमुस्कुण्डकीरस्तुजारतः॥५॥वित्रीपुत्रेदासीपती

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228