Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्द्रनानार्थ१६ को.४ चार्वाकेऽतिविशारदे।।खजरीरस्करवजनेऽसिधाराबतचारिणः ॥६॥गाहमुष्टिस्तरूपणेरुपाणप्रभृतावपिाचक्रवाटस्कपर्यंतेर क्रियारोहेशिरवातरौ॥१॥तुलाकोटिनिभेटेर्बुदेस्यान्नूपरेऽपिर ॥नारकीट स्वदत्ताशारिहतयश्मकीर॥६॥प्रतिकृष्टं तुगोस्या हिरावपाचकर्षिते॥प्रतिसष्टःपुनः-प्रत्यारल्यानेप्रेषितेऽपिच॥६३ ॥परपुरकलकण्ठेपरपुष्टापणागनावराटस्ततरुणादिपरो चिकटाक्षयोः॥४॥स्त्रीणोपयोधरोत्सड़कान्तट्सनर पिस॥ शिपिविष्टस्तवल्लादेश्वमणिपिनाकिनि॥६५॥ चतुःस्वरटोताः ॥श्रतिकठःप्रायविक्तेमाचलोहभुजंगयोः। कलेकण्ठःपिकेपारा वतहसेकलध्वनी॥६६॥ कालकण्ठनीलकण्ठोपीतसारेमहे परे
मास्यूहेग्रामचटके खजरीदेशिरसाबले शाकालपृष्ठंतुकोदंड मात्रकेकर्णधन्वनि कालपृनोमृगभेदेकडे दन्तशःपुनः॥६॥ जंबीरेनागरंगेचकमर कपित्ययोःपूतिकाष्ठञ्चसरलेदेवदा सदमे:पिच॥६॥ सूत्रकण्ठरवनरीरिजन्मनिकपोतका हारि कणडोहारयुक्तकण्ठेपरभृतेः पिच॥०॥चतुःस्वरतान्ताः॥अपोग ण्डोऽतिभी रोस्याकिशोरविकलांगयोः॥रवाडणेचक्रवाडोर द्रौचक्रबालवत्॥१॥नलरंड-पयोरेणौजलावतभुजंगमदेवता डोघोषकेनौसहीवातखडापुनः॥७२॥वात्सायोपिच्छिलस्फोटेवा मायावातशोणित चतुःस्वरडान्ताः॥अध्यारूढःसमारूढाभ्यधि के।चतुःस्वरकान्ताः ड्रारिणीपुनः।।७३॥भास्करत्यक्तदिग्वल्यो राथर्वण-पुरोहित अथर्वज्ञब्राह्मणेराप्यारोहणंप्ररोहणे॥१५॥स मारोहेसोपानेचस्यादुद्धरणमुन्नयोभुक्तोनितोन्मूलनयोरुत्क्षेप पामुदच्चन॥॥पणेषोडशकेचीर्णपर्णःवरनिम्बयोः॥चूडाम णि काकतिक्षाफलेमूईमगावपि॥६॥जहवाणोध्वर्युदन्टोस्त ण्डरीणस्तुबवरे तण्डलाम्बुनिकीरेचतिलपर्णोतुसिल्हके॥७॥ श्रीवासचन्दनेदाक्षायण्युमायांच्चमेषुचारोहिण्याचवमणिर्विष्णुव क्षोमणौहरे॥८॥अश्वस्यकण्डावर्तेननारायणस्तुकेशवनाराय
नागरंगेचोमूगर्भकालपृष्ठंतर

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228