Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्द्रनानार्थ१५४ को-४ लाहौगजञ्चरेकोषकारांतरेव्याप्रेपुष्कलकस्तुकीलके॥२१॥ पणेगंधमृगेचस्यात्पूर्णानकमानकेपात्रेचपूर्णपात्रेचफर्फरीकन्तु मार्दवे॥२२॥फर्फरीकश्चपेटायांबलाहकोम्बदेगिरोगदैत्येनागे वर्वरीक केशविन्यासकर्मणि॥२३॥शाकभेदैमहाकालेबकेरुका बलाधिका।वातावर्जितशारताचभ्रमरकोमधुव्रते॥२४॥गिरिके चूर्णकेशेचभयानकस्तुभीषणव्याराहारसेभहारकोराजिमुनी सुरे॥२५॥भार्याढिकोमुनिभेदभार्ययाचविनिर्जितमरुवक पुष्प भैदेमदनद्रौफणितके॥२६॥मयूरकस्त्वपामार्गेमयूरकंतुतुल्यके माणवकस्तुपंसिस्थाहालहारभिदोरपि॥२७॥ मृष्टेरुकःस्यान्म शाशेदानशोण्डेतिथिहिषिरतईिकंतुदिवसेसरवस्त्रानेटमंगले। ॥२॥राधरंकस्तनासारेशीकरेजलदोपलालालाटिकःस्यादा श्लेषभवेकाक्षिमेऽपिच॥२९॥प्रभोलिदर्शिनिचलेखनिकस्तुत अयः॥स्वहस्तंपरहस्तेनलिखितेषविलेरवयेत्॥३गालेख हारेव तस्करकाकनीडेजलावटेवराटक पद्मबीजेकाररज्जौकपर्दके। ॥३१॥वरण्डकस्तुमातंगवेद्यांयौवनकंटकेसंवर्नुलेचभित्तोच वि नायकोगणाधियो॥३२॥बबेतायेंगरौविघ्नेवितुन्नकंतुधान्यके। माटामलौषधौचापिविदूषको न्यनिन्दके॥३३॥क्रीडनीयकपात्रेच विशेषकस्तपुड्का विशेषाधायकेचापिसन्दारकोममोरमे॥३४॥ सुरेश्रेष्ठेवहतिकोस्याहारुवस्त्रभेदयोः॥वैतालिकारबद्धताले म इलपाठकैपिच॥३५॥वैनाशिकः स्यात्मणिकेपरायत्तीर्णनाभयो ॥वैदेहकोवणिजकेवेश्यापुत्रेचशूदनः॥३६॥ शतानीकोमुनौर देशालारकोबलीपुरवेगसारमेयेशृगालेचशिलाटकाशिलाट्टयोः ॥३॥शृङ्गादकंपयांश्लेषेपानीयकंटकेऽपिचासंघाठिकाकु हिन्याघ्राणेयुग्मेम्बकंटके॥३॥शन्तानिकाहीरराजेमर्कटस्य चजालके।सुप्रतीकस्यादीशान दिग्गजेशोभनांगके ॥३९॥सेकति कंपनर्मात्यात्रामंगलसूत्रयोः।सैकतिकक्षपणकेसंन्यस्तेत्रान्ति जीविनी॥४०॥सोमवल्ककलेस्यालक्षखरिदुमे।सौगंधिः

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228