Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 202
________________ हेमचन्द्रनानार्थ१५० को सिन्धूत्थेस्यादात्रिस्वरबान्ताः॥दर्शस्तुतीका यांप्रति पुस्तके।दर्प . गोलाप्यथोडीशःचण्डीशेशास्त्रभिद्यपि।७२६॥ उपांशुर्जापभेदेस्याद् पायुविजन व्ययम्॥कर्कशोनिर्दयेक्ररेकंपिल्लककाणयोः।७१७ इौसाहसिकेकाममर्द केपरुढाकापिशौसिल्हकवशौकपिर शामाधुरीमुरा॥७१८॥ कीनाश:साद्रयमयोःकर्षक:पशुपातिनोः।। कलिशोमत्स्यभित्यव्यागिरीशोवासतौहरे॥७१९॥अद्विराजेस्थ नदीशःशशोकेशशिशेखरे॥निस्त्रिंशोनिपुणेखड़े निर्देश: कथनाज्ञ यो:॥२०॥निर्देशउपभोगेस्यान्मूर्छनेवेतने पिच निवेश सैन्यति न्यासेशिविरोडाहयोपि॥७२१ निदेश स्यादुपकण्ठेशास परिभा षणेनीकाशोनिश्चयेतुल्येप्रकाशस्फटहाँसयोः ॥७२२।। उद्योते सप्रसिद्धेचप्रदेशोदेशमात्रकभित्तोमानविशेषेचपलाशःविशुके रूपे॥७३॥हरितेपलाशपत्रेशासनेपरिभाषापिडाशौमत्स्य पल्लींशोपिगाशीस्यात्तुनालिका॥७२४॥बालिशस्न शिशौमूरखें भूकैशःशेषलेक्रेगलोमोलोमयुक्त नौलोमशाशाकिनी भिदि।। ७२५॥ महामेदाकाकजंघाशृगालीजटिलासुचाकाशीशे तिबर लाभूकशिबीमर्कटिकामुच॥ २६॥विवशःस्पादनश्यात्मारिए टमतिश्चयः॥विकाशोरहसिव्यक्तेसंकाशःसदृशेान्ति के॥१२॥ सवेशःशयनेपीठेसुरवाशस्तप्रचेतसि॥शुभाशेरानतिनिशेहताशो निष्क्षपखले७२॥अध्यक्षोऽधिकतेत्वात्रिस्वरशान्ताः॥भी पुःप्रग्रहरीरिषोः।आरक्षोरसकेहस्तिकुम्भाधनामिषंपले॥३२९ सुन्दाकाररूपादौसंम्भोगेलोभसंचय आकर्षः पाशकेधन्वाभ्या साडेत इन्द्रिये॥७३॥आरुठोशारिफलके व्युक्ष्मीपेलसणातरे शिवशकिरीटेचकलुषत्वाविलाहसोः॥७३॥कल्माषोरामसे रुष्णेशवले प्यथकिल्विषापापेरोगेरपराधेचकल्मास्यात्तका जिके।७३२॥कुल्माषोई स्विन्नधान्येगवाक्षोजॉलकेकपोगवा सीलिन्द्रवारुण्यांगण्डषोमुखपूरणे॥७३३॥गजास्पेचकरांगुल्य प्रसत्याप्रमितेरपिता गौरक्षौगोपनारंगौजिगीषातुजयस्पृहा॥११६

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228