Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्द्रनानार्थ १४९
का
इच्छाप्रसरउत्से के कारवीरुष्णजीरके ॥ दीप्येमधुरात्वक्पत्योः कितवःकनका व्हये ॥ ६९६॥ मत्तेच क्च के चापि केशवः केशसं सुते । पुन्नागे वासुदेवे च कैतवंद्यतदंभयोः ॥ ६९७॥ कैरव - किनवेश के रवंसित पंकजे कैरवी तुचेद्रिका यां गन्धर्व रक्तनभश्वरे ॥६९॥पुं स्को किले गायने च मृगभेदेतुरङ्गमे । अन्तराभव दे हेच गालवो मु निलो प्रयोः ॥ ६९९॥ गाण्डीवगाण्डिवैौ चाप मात्रे पार्थधनुष्यपि॥ ताण्डवं तृणभिन्नाय्य भेद यो स्त्रिदिवन्तु वे ।। ७० ।। स्वर्गेच त्रिदिवा नद्यांहि जिव्हः खलसर्पयोः ॥ निन्द्रवः स्याद विश्वासेऽपलापेनिकृ तावपि ॥ ७०१ ॥ निष्यावः पवने शूर्पपवनेनिर्विकल्प के ॥ बोलेकडंग केशिम्यां प्रभवो जन्म कारणे ॥१०२॥ आद्योपलब्धसुस्थानेोमू लैमुनिभिद्यपि॥ प्रसवः पुष्पफल योरपत्ये गर्भमोचने ॥ ७०३ ॥ उत्पा देवप्रसेवरक्तवीणांग स्यूत गोई तौ ।। प्रभाव स्तेजसिशक्तौ पल्लवः किश लेवले॥७०४॥ विटपे विस्तरेऽलक्तरागेश्रृंगारषिडुयोः ॥ पञ्च त्वं भावेपंचानां प्राणानामत्ययेऽपिच ॥१०५॥ पार्थिवेो नृपतौ भूमि विकारेपार्थिवीतुमा ॥ पुंगवोग विभैषज्येप्रधाने चोत्तरः स्थितः ७०६ फेरवोरास से फेरौ बान्धवो बन्धु मित्र योः॥ भार्गवः पश्य रामे सुधन्व निमतंगजे ॥ ७९७ ॥ दैत्य गुरौ भार्गवीतु कृष्णदुर्योभयोः श्रिया॥ भैर बोभीषणेरुद्रेरागमेदेऽथमाधवः॥७०॥वि हेमीच सन्तेवै शाखेमाध श्री मधु शर्करा ॥ वासंती कुट्टनी हालाराघवोऽब्धिऊषांतरे॥१०९॥म पुजेप्यथराजीयोमीनसारंग भेद योः ॥ राजी समन्नेरीवोभीषणेन रकान्तरे ॥ १११ ॥ वल्लवः स्यात्सू पकारे गोदोग्धरित कोटरे । वडवावा या स्त्रीभेदेकुंभदास्याद्विजस्त्रियां ॥ ७११॥ वाडवकर स्त्रीणांडव घेरसानले ॥ वाडवोविप्रअग्नौ च विद्रबोधीः पलायनविभावः स्यात्परिन ये रत्यादीनां च कारणे॥ विभवोधननिर्वृत्योः शाचवंशत्रु से चये ॥ ७१३॥ शत्रुत्वैशात्रवः शात्रौसंभव: कारणेजनौ आधेयस्यचा धारानतिरिक्तत्वे जिनेऽपिच ॥ ७१४॥ सचिवः सहायेऽमात्ये सुबनी कृष्ण जीरके ॥ जीर के कारवेल्लेच सैन्धवः सिंधुरेशजे ।। ७१५॥

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228