Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
को३
हेमचन्द्रनानार्थ१४८ महिलानार्यागुन्द्रायामातुलोमदनदुमे॥धत्तुरेऽहिब्रीहिभिदोऽपि तुःश्याले यमाचलः॥१७॥वन्दिौरे जियाहेमुसलंस्यादयो ग्रके।मुसलीतालमूल्याखुकर्णिकागृहगोधिका॥८॥मेरपला ट्रिनितम्बेस्याद्रशनोवबन्धयोः॥रसालइसौचूतेचरसालेबो लसिल्हयो:॥६७९॥रसालादू विदार्योर्मुर्विकाजिव्हेयोरपि॥रार मिलोरमणेकामेलांगूलंशिश्नेपच्छपोः॥६८०ालोगलन्तालहल योःपुष्यभिहदारुणोः।लोगलीजलपिप्पल्यालोदलो स्फुटना दिनि॥६॥श्रृंखलाधार्येवजुलस्त्वशोकेतिनिशद्रुमे। वानीरेचा थवाले भूरयुन्नौरखनित्रयोः॥६२॥ वातूलोबानलेवातसमू हेमारुताहते।वामिलोदांभिकेवामविपुल पृथ्वगाधयोः॥६८३ विपुलाभिदिक्षोण्याविमलो ईतिनिर्मलेपिलस्तुरगेशूद्रेश कलंरागवस्तुनि॥४॥वल्कलेवचिखंडेचबिलंमत्सरेतटै॥ पाथेयेचशयालुस्तनिद्रालौवाहसेशुनि॥६५॥श्यामल पिप्पले श्यामेशार्दूलोराक्षसान्तरेण ज्याचपशुभेदेचसत्तमेतत्तरस्थितः ॥६६॥शोल्मलि पादपेहीपेशीतल शिशिरेहति श्रीरपण्डेषु एकाशीशतालपण्योशिलोद्भव॥६५॥शृगालोदानवेफेरौशृगार लोस्यादुपप्लवे॥श्रृंखलंपुस्कटीकीच्यालोहरजीचबन्ध शोकला कमांसस्यपणिकेपिशिताशिनिषडालीसरसीतैल मानयोःकामुकस्त्रियो॥६८९॥संकुलो स्पष्टवचनेव्यानेचसरल स्त्वजोग उदारेपूतिकाटेचसप्लानवमालिका॥६९०॥सातलापा उलाराजासन्धिलोक सुरङ्गयोः॥नद्यांसिस्माल किलासीसिध्य लामत्स्यचूर्णके६॥सतलोट्टालिकाबन्धेपातालभुवनान्तरे॥ सुवेल-प्रणतेशान्तेगिरिभेदेश्यहेमलः॥६९२॥ कलादेसरटेग्रावभि यात्रिस्वरलान्ताः॥ भावःपुनर्मती॥असत्तायामथासीवंशिरे मदवर्जिते॥६९३॥आहवःसमरेयज्ञेप्यावोवचन स्थिते प्रति ज्ञायाचक्लेशेचस्यादाविमृतद्भवे॥६९४॥ नारीरजसिपथ्ये चोर इबकेशवमातुले। उत्सवेक्रतुवन्हीचोत्सयोमर्षमापिच॥६९५॥

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228