Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
को
___ हेमचंद्रनानार्थ१४६ तोकुशलोविन्नेकुवलंकदलीफला मुक्ताफलोत्पलयो प्रकुंभिलर
चौरशालयोः॥६३७॥श्लोकच्छायाहरेश्यालेकुहालोभूमिदारणे ॥युगपाने थकुटिलंभंगरेकदिलानदी॥६३८॥कुण्डलंबलयेपाशे ताटके कुण्डलीपुनः॥कांचनद्रौराहूच्यांचकुन्तलोहलकेशयोः। ।।६३९।।कुन्तलास्युर्जनपदेकुकूलंतुषानलेशकुसैयुक्तगर्तेच कुलालोचूकपक्षिणि॥४०॥कुक्क भेकुंभकारेचकुंचेल स्यात्कुवा संसि।कुतात्वविकाचकेवलत्वेकरूत्नयोः ॥६७१॥निर्णी तेकुहनज्ञानेकेवलीय थभिद्यपिाकोमलंमृदुलेतोये कोहलोमुनि मद्ययोः।।६४२॥ग्रथिलोग्रंथिसहितेविककतकरीरयोः।गरलेप नगविषेतृणपूलकमानयोः॥६४३॥गंधोलीवरटाशुठ्योभद्राया मथगोकिलः।मुसलेलाङ्गलेचापिगोपालोगोपभूपयो:॥६४४ास्पा दौरिलरक्तसिद्धार्थलोहचूर्णरश्नचण्टिल: नापितेवास्तकेरुद्रेचं चलोऽनिलकामिनोः॥६४ारचलातुतडिल्लदम्योश्चपलश्चोरके चले।सणिकेचिरेशीपारतेप्रस्तरान्तरे॥६४६॥ मीनेचचंचला तुस्यापिप्पल्याविद्यतिश्रियापश्चल्यामथचत्वालायज्ञकुण्डल गर्भयोः॥६४७॥चूडालश्रुड यायुक्तचूडाल्पपिचचक्रलागलगल
छागेछगलीवबेदारकभेषन॥६४ागलंतुनीलवस्त्रेजगले मन्द्रमे।मेकेकितवेपिष्टमये यजटिलोजदी॥६४९॥ जटिला तुमाप्तिकायांजेबूलःक्रकवच्छदे जंबूमेश्यजेवालंकर्दमेशैव लैपिच॥६५॥जगेलोनिर्जनेदेोपिशिताव्यग्रजभलः।जबीरदेव ताभेदेनोगल स्यात्कपिजलेग६५१॥ जाइलीतुशूकशिंब्याजोग लेजलिनीफल जांगुलीविषविद्यायांतरलोभास्वरेचले।।१५२॥हा रमध्यमणौषिनेतरलामधुमक्षिका तमालोवरुणेपुरेसौतापिर
शतपटलः॥६५॥विडङ्गेधान्यसारेचतांबूलंक्रमुकीफले। तांबूलीनागवल्यास्यात्तुमुलरणसंकुला तुमुलोविभीत कौदै तलकरणतरे। तैतिलोगडकपशीदकूलसूक्ष्मवाससि। ६५५॥ सोमवस्त्रे यधवलोमहोटेसन्दरेसित॥ धवलीगोकुल

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228