Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 196
________________ हेमचंद्रनानार्थ१४४ रोमन्मथेसूर्यनुरमेनुषणवके।रुधिरंघुसणेरक्रुधिरोधरणीसुते १५९आवल्लकन्नमंजोःक्षेत्रे नभसिशाहले बल्लरन्तुवनक्षेत्रका भोपरयोरपिा५५८॥शुष्क मोसेकोलमामेवरत्रावर्तिकामयोःमना गोलारकेशणेनिर्नयेवाडवेरके॥५९९॥मुमुक्षौपडितेचापिपरि पत्तभयो पिच॥ वासरोरागभेदेःन्हिबाट कमिजेजले ॥६०॥ का इदिच्याश्वीजेस्यादक्षिणावर्तशेरवयोः॥ वासरावासिताराव्या भनिविष्टरआसने॥६०१॥ पादपेकशमीचविस्तारौस्तंबविस्तानी निगुरोनागरेधीरेधृतराष्ट्रानुनेपिच॥६०२॥विकारोविकृतौरोगे विहाररतजिनालयालीलायांत्रमणस्कन्थेविदारोयधिदारणे॥ ६०२॥विदारीरोगभेदेस्यात्सालपर्णीशुदण्डयोः॥विधुरस्यातार विश्लेषविकलेविधुरापुनः॥६०४॥रसालायोविसरस्तुसमूहेप्रसरे पिचाशवरोमेच्छभेदै सहरेथशवरजले॥६५॥चित्रबौद्ध नतभेदेशेवरोदानवांतरे। मत्स्यैणागिरिभेदेषशंवरीपुनरौषधे।। ॥६०६॥ शर्कराखंडविकृतीकर्परागोरुगंतरे।। उपलायाशर्करायुग्दे शेषशकले पिच॥६॥शरीनिशिनार्याचशकरीसरिदन्तरे। न्दीजातौमेखलापांशारीरन्देहजेषे॥६६॥शावरंघातुकेवा नेशावरोरोध्रपापयोः अपराधेशावरीतपूकशिल्यांचाकूर ॥६॥लन्दोभिच्छार्करस्तूशाशालारंपक्षिपंजरे।सोपानहस्ति भरत यो शिरवरपुलकानयोः॥१०॥पक्कदाडिमबीजाभमाणिर काशकले पिचारक्षाग्रेपर्वताग्रेचशिशिर शीतलहि मे।।६११ ।। ऋतुभेदेशिलीध्रस्तुतहमीनप्रभेदयोः॥शिलींध्रड्-दलीपुष्येकव कत्रिपुतारख्ययोः॥१२॥शिलीध्रीनिहगीगण्डपदीमृदयशीकरः पानास्लजलेम्बुकणेषिरंवाद्यगर्तयोः॥३॥ शुषिरोग्नीसरे धेचगंगारोराजमण्डनेसुरतेरसभेदेचशृंगारनागसंभवे॥६१४॥ चूणेलेवंगपुष्पेचसंस्तरःप्रस्तरे ध्वरेस-रोड़ीलतेयु किया कारेविषापदोः॥६॥संगरंतफलेसम्यांसंभारःसंभृतीगणे॥सर स्कार प्रतियनेतुभवमानसकर्मणि॥१६॥राणभेदेःथसंकारो।

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228