Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 199
________________ हेमचन्द्रनाना रक्तपाण्डवाणिभेदयोः॥६५घा नकुलीकुंकुममोस्यो भोलेनूत मस्त्रियाः॥वक्षणेनाभिगांभीर्येनाकुलीचव्यानयोः॥६५७॥ कुछ दीकन्टेनिचूलस्विजलद्रौनिचोलका निस्तलतुतलेरन्तेनिमल विमलेनको ६५च्या निर्माल्येचनिष्कलस्तुनष्टबीजेकलोजिते। नेपालीमनःशिलास्यात्सुनाहानवमाल्पपिशाप्रवालोनिद्रुमे वीणादण्डेभिनवपल्लवप्रतल पातालभेदेततोगुलिकरेऽपित्त ६० पदलन्तिलकेनेत्ररोगैलदिषिसच्चयापिटकेपरिवारेचपञ्चालार नोवृदन्नरे॥६६॥पञ्चालीपुत्रिकागील्योः पललपेकमासयोगति लचूर्णपललस्तराससेपाचलाऽनिले॥६६२॥ अगलेराधनद्रव्ये पाक लोद्विरदनरे॥पाकलंकष्टभैषज्येपानालबडवानले॥६६३॥रसात लेपाटलन्तुकुङ्कमश्वेतरक्तयोः॥पाटलःस्यादा पुव्रीहौपाटलापाद लिद्रुमे॥६६॥ पाथुलोहरवदाढ़े पश्चलेपांशुलाभुविपातिलीम त्तिकापावेनारीवागरयोरपि॥६६॥ पिपलंसलिलेवस्त्रच्छेदभेदे थपिपालःनिरंशलेदृक्षपक्षिभेदयो पिप्पलीकगा॥६६॥ धिंगल: कपिलेवन्हौरुद्रेर्कपरिपाककपीमुनौनिधिभदेपिगलामुद स्त्रिया॥६६॥ कर्णिकायांवेश्यायोचनाडीभेदे यपित्तला पित्तव त्मारकूटेपित्तलातापपिप्पली॥६६८ ॥पिचुलोनिचुलेतोयवायसे भाउकैपिजलस्याकुशपत्रेहरिद्राभे थपिच्छिलः॥६लागि जलैपिच्छिलापोतकिकायासरिदन्तरे।शाल्मलौशिशिपायाचपि पिडलोगणनापती॥६॥स्थूलज .पुष्कलस्तपूर्णश्रेष्ठश्यपहल: कायेस्पादिमन्येसुदराकारआत्मनि॥६७१॥पेशल कुशलेरम्य फेनिलोरिष्टपादप।फेनिलमदनफलेवरेफेनव यपि॥६५॥बहु लभूरिति यतोहिल पावकेसितोष्णपक्षेबहलातुसुरभ्यांनी लि के लगाः॥६७३॥ बारलाबरलाचापिगन्धोलीहेसयोषिताः॥पाईलद हिनेमस्यांमण्डलदेशबिम्बयोः॥६७४॥भुजङ्गभेदेपरियौनिहरा दशराजकेशसंघानेकुष्ठभेदेचमजलंसुन्दरे पिच पायजेमंजुलस्तु दान्यूहेमङ्गलंपुनः॥ कल्याणेमङ्गलोभीमेमङ्गलाश्वेतदुर्दिका॥६६॥

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228