Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचन्द्रनानार्थ१४५॥ का बकरेऽग्निचरत्कृतौसकारीभुक्तकन्यायासामुद्रलवणान्तरे६१७ लक्षणेचशरीरस्यसावित्रस्तुमहेश्वरः।। सावित्रीदेवताभेदेसिन्दू नागसंभवेक्षणसिंदरतरक्षभेदेसिन्दुरीरक्तचेलिकारोचनी पातकीसंदर्यङ्गनायोमान्तरेग६१९॥सनारस्तुशुनीस्तन्येसपडि चटके पिच सरिध्रीपरवेश्मस्थाशिल्परुत्ववशस्त्रियां।६२०॥ वर्णसंकरसंभूतस्त्रीमहल्लीकोरपिसौवीरकाजिकास्त्रोतोजन योर्बदरीफले॥२१॥त्रिस्वररान्ताः॥स्यादर्गलंतुकल्लोलेपरिघेप्य नलोऽनिलेशवसुदेवेवसौवन्हा वराल समदद्विप॥६२॥वक्रेसर्जर सेचाथावेलस्तुस्यादपन्हवे॥अवेलातुपूगचूर्णःचलस्तगिरिकील योः॥६२३॥अचलाभुन्यानलिस्तुकुडवेकरसपुरे।अंगुलिः कर शाखायाकर्णिकायांगजस्यच॥६२४॥आभीलंभीषणेरुच्छेपी ल्वलोमत्स्यदैत्ययोः।दिल्बलास्तारकाभेदेऽप्युपलोग्रावरत्न योग ॥६२५॥उपलानुशर्करायामुसलंकष्ठभूरुहे।इंदीवरेमासशून्ये: प्युचलस्तुविका सिनि॥६२६॥ शृंगारेविशदेदीप्ते प्युत्तालस्वरि तेकपो॥श्रेष्ठोत्कटकरालेपूतफल स्त्रीकरणांतरे॥६२७॥विकस्व रोनालयोनकमलकोम्निभेषजापंकजेसलिले तानेकमलस्तम् गान्तरे।॥२८॥कमलोश्रीवरनायो:कपिलोवन्हिपिङ्ग-योः। कक्करे मुनिभेदेचकपिलाशिशिपानरौ॥६३९॥पुंडरीककरिण्यांचरेणुकांगो विशेषयोः कपालकृष्ठरम्भेदघटादिशकले गणे॥६३०॥शिरोस्थ निकन्दलतुनवांकुरेकरध्वनी।उपरागेमृगभेदेकलापेकंदलीगुमेप ६३१॥ करालोरौद्रतुङ्गोरुधूणतैलेषुदंतुरे करालंतकुठारेस्यात्कंब ल-कमिसारनयोः॥६३२॥नागप्रभेदेनाबारेवैकल्ये केबलजलाक ल्लोलादौहर्षवीच्यो कदलीहरिणोतरे।६३३॥भायावेजयंत्यांचका मलः कामिरोगयो।।मरुदेशेवतसेचकाकोलोमोकुलौविये।।६३४ कुलालेकाहलेतुभृशेरवलेचाव्यक्तवाचिच॥शुष्चवायभेदेच कोहलीतरुणस्त्रियां।६३५किट्टालस्तुलोहगूथेताम्रस्यकला शेऽपिचा कीलारुधिरेतोयेशलसेमपुण्ययोः।६३६॥पर्या

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228