Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 192
________________ हेमचन्दनानार्थ१५० को तररंभावकाशयोः॥मध्येविनार्थतार्थेविशेषेवसरेश्वधौ78 आत्मीयान्तः परिधानांतईिगायेष्वथावर चरमेश्वरातुगौरीगजन घान्सदेशयोः॥५१५॥अक्षरस्यादपामार्गेपरमब्रह्मवर्णयोः॥गगनेध मतपसोरध्वरेमूलकारणे॥५१॥अधरोहीनोशेष्यबरंव्योमव स्त्रयोः।कापासेसुरभिद्रव्येरदच्छदकपापयोः॥५१॥अंकुरोरोम्नि सलिलेरुधिरे भिनवोहम अजिरंदरेकायेविषयेप्राङ्गण निले॥ ॥५१॥अशिरोराससेग्नावड़ारो लातभौमयोः अंडीरशक्तन रुयोरसुर-सूर्यदैत्ययोः॥१९॥असुरारजनीरास्योरगुरुस्त्वगुरौल घौशिशिपायामथाहारोहारआहरणेने॥५२९ । आसारोवेगवद सुहहलप्रसारयोः॥आकारइङ्गिताकृत्योराधारोजलधारणे॥५२१॥ आलवालेऽधिकरणेप्याकरोनिवहेखनौ।इतर पामरेन्यस्मिन्नित्व स्क्ररकर्मणिप५२२॥पथिकेदुर्विधनीचेस्पादित्वर्यभिसारिकाईप रस्वोमिनिशिवेमन्मथे पीश्वराट्रिना॥५२३॥उदरंतुन्दरण योरुना प्रवणोध्ययोः उदीच्यप्रतिवचसोरुत्तरस्तविराटने॥५२४॥ उगमः स्याहणोइत्योरुदारोदक्षिणोमहानादातोरातभूमात्रेसर्वसमा ढ्यभव्यपि। ५२५॥ ऋसरवारिधारायामृतरःपुनर्गत्तिजिाएका यौनगताव्यग्रावीशीरंशयनासन। ५२८॥ उशीरजेचामरेचदण्डेच कारखगे। करीरेक्रकचेदीनेकबुरकाचनेजले॥२७॥कर्बुगेराक्षसे पापेशबलेकेदुरेकुरेण विवरेचगृहायाचकर्करोमुकुरेढे॥५२॥कदर श्वेत रखदिरेककचद्रिोगयोगकर्परस्तकदाहेस्याच्चस्त्रभेदकपालयोः ५२९ धकेकरंकुत्सिततक्रेकडारोदासपिङ्गयो।कजार कुंजरेसूर्येजठरेट्रहि मुमौ॥५३॥करीरस्कलशेवंशांकरवसविशेषयोः।कलश्रोणोभार्य यादुर्गस्थानेचभूभुज। ५३शाकरितुकीवस्त्रेरसनाचर्मभेदयोः।कच्छ स्पचलेपामासहितकच्छराशठी॥५३॥दुःस्पर्शासकशिंबीतुकवर वायोकवरीकेशविन्यासशाकयो कैघरोंबुदे॥५३३॥ धरातुशि रोधौस्यात्कशेरु पटकीकसे।शणजातीकन्दभेदेकणेरुस्तुगणेरुवता ५३४॥वश्येभीकर्णिकारेषुकनपूरसदेवनेगनिद्याधरेसपेरु कोता

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228