Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 191
________________ हेमचंद्रनानार्थ १३९ का-३ पूज्ये चाल मृतौ ॥ संहारेनष्टचेष्टत्वे पर्यायोऽवसरेक्रमे ॥ ४९४ ॥ निर्माणद्रव्यधर्मे च पर्जन्यो गर्जदबुदे ॥ वासवे मे घशब्दे च पयस्यतुप योभवे ॥४९५॥ पयेोहिते पयस्यातु काकोलीदुग्धिका पिच॥ प्रक्रिया नृत्पादने स्यादधिकारप्रकारयोः ॥ ४९६|| पानीयं पेयजल योः पारुष्य स्त रहस्य त । पारुष्यं परुषभावेसंक्रंदनवनेऽपिच॥ ४९७॥ पौल रूपो रावणे श्रीदेभ्रातृव्यो भ्रातृजेरि पौ॥ भुजिष्यः स्यादवधीने किंकरे हस्त सूत्रके ॥ ४९८ ॥भुजिष्यागणिकादा स्पो र्मलयः पर्वतांतरे ॥ शैलांश देशआरामलया त्रिदोष धौ ॥४९९ ॥ मंगल्यो रुचिरेऽश्वत्थे त्रायमा मसूरके ॥ विश्वे मङ्गल्यंतुदनिमंगल्यारो चनाशमी ॥ ५०० ॥ शतपु ष्यायु कुव चाप्रियंगुः शुद्धः पुष्यपि ॥ अधःपुःष्यामृगयुक्त फेरौब्रह्म णिलुब्धके ॥ ५०१ ॥ रहस्ये गोपनीये स्याद्रहस्या सरिदन्तरे॥ लोहि त्यो पौन देव्रीहौ ब्रह्मण्यो ब्रह्मणो हि ते ॥ ५०२ ॥ शनैश्वरेव्यवाय स्तु मैथुनव्यवधानयोः ॥ वदान्यः प्रियवागुदारशील योरुभयोरपि ॥ ५०३ ॥ वक्तव्यो वाच्यवहये वचोऽह हीन पोर पि॥ वलय कडूणंके ठरुग्वालेयक्क्त गर्दभे ॥ ५०४ ॥ वल्यर्थे काम लें गारवल्लय्यादिर्ज योज ये॥ पार्थे विमाने विजयोमा तत्सरख्यो स्तिथावपि॥ ५०५॥ विषयोप स्वयोज्ञातस्तत्र गोचर देशयोः ॥ शब्दा दौजन पदेच विरमपोऽद्भुतद् पयोः ।। ५०६॥ विनयः शिक्षा प्रणत्योर्विन यातु बलौषधौ ॥ विशल्पाला गली देती गुडूची त्रिपुटा सु च ॥ ५०७।। शल्ये नरहितायां चत्रियायाल क्ष्मणस्यच ॥ श्वशुर्योदेवरेश्यालेशांडिल्यः पावकांतरे ॥ ५०ताबि ल्वे मुनौ चशालेयं शतपुष्पा व्हयैौषधे ॥ क्षेत्रे च शालि धान्यस्यशीर्ष ण्यं शीर्ष रक्षणे॥ ५०९॥शीर्षण्यो विशदे के शेशैलेयंशैलसंभवे ॥ सिंधू स्त्थेतालपर्ण्याच शैलेयस्तु मधुव्रते ॥ ५१ ॥ समयः शपथे भाषा संपदोः काल से विदोः ॥ सिद्धान्ता चार संकेतनियमावसरेषु च ।। ५११ ॥ क्रिया का रेनिर्देशे च संस्त्यायो विस्तृतौगृहे॥ सन्निवेशे सन्नयक्तसमवायानुस न्ययोः ॥ ५१२॥ हृदयं वक्षसिस्वांतेषु क्काया॥ त्रिस्वरयां ताः॥ ममरः सुरे॥ स्नुहीर से स्थिसंहारेऽप्यमरा त्वमरावती ॥। ५१३ ॥ स्थूणा दूर्वा गुडूची चां

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228