Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 190
________________ हेमचंद्रनानार्थी कां३ गायोरपि॥४७४॥सुपीमःशिशिरेरम्येसुषमंरुचिरेसमे।सुषमा तुस्पात्परमशोभायांकालभिद्यपि॥४७॥विस्वरमांताः॥ अस्या योऽतिक्रमेदोषेविनाशेदंडलच्छुयोः॥अवध्यमबाहेस्यादन कवचस्यपि॥४७॥अभयमुशीराभीत्योरभयातुहरीतकी अन यो शुभदैवेस्पाद्विपद्यसनयोरपि॥४७॥अश्चीयमश्वनिवहेत थाश्वस्यहिते पिच॥अव्ययः शब्दभेदेऽपिनिळयेपरसेश्वरे॥४७० अगस्त्योमनोदुभेदैस्यादधृष्य प्रगल्भके अधृष्यानिम्नगाभेदेह ल्यागौतमयोषितिग४७९॥सरोभेदेऽप्यभिरल्यातुशोभायांकीर्ति सजयोः अहार्योह मशक्येशैलेप्याशयाश्रये॥४८०॥अभित्रा यपनसयोरादित्यस्त्रिदशार्कयोः॥आत्रेयोमुनिरात्रेयीपुष्पवल्या सरिनिदि॥४१॥आतिथ्योतिश्रौतयोग्येप्याम्नाय कुलआगमेष उपदेशचेंद्रियंतचक्षरादिषुरेतसि॥४२॥उदयः पर्वतोत्पत्यो र्णायुरविकंबला कर्णनाभेचमेषेचे णेयमेणीत्वगादिके॥४३॥रत बन्धभिदिस्त्रीणाडूषाय-सुरभौरसे॥रागवस्तुनिनिर्यासेकोपादि विलेपन।४४ावणेकालेयस्तदैखेकालेयर्कमयकताकुला पःपक्षिणास्थानगेहयो क्षेत्रियास्त्रयः॥४५॥अन्यदेहचिकित्सा हासाध्याक्पारदारिकाःपक्षेत्रिय क्षेत्रनतणेगांगेयं स्वर्णमुस्तयोः ॥४८॥कसेरुण्यथगांगेयोगांगवतस्कंदभीभयोः॥चक्षुष्यासु भगपंडरीकरोरसांजने॥४७॥कनके लिहितेचापिचक्षुष्यात कुलस्थिका। चांपेयोहेम्निकिंजल्केचंपकेनागकेसरे॥४८॥जय न्य शिगो ल्पेजतायुग्गुिलौखगे।तपस्याफालानेपार्थतप स्थानियमस्थिती॥४९॥द्वितीयातिथिगेहिन्योईितीयःपूरणेन्ये नादेपीजलवानीरेभूजंबूनागरंगयोः॥४०॥व्यंगुठेचजपायोचर निकायःसासंघयोः॥परमात्मनिलक्षेचप्रणय-प्रेमयाजयो:४९१ विस्रभेप्रसरेचाऽपिप्रत्ययोज्ञानरंध्रयोगविश्वासेशपथेहेतावाचार प्रथितत्वयोः॥४२॥अधीनेनिश्वयेवादीप्रणाय्यःकामवर्जित सेमतेप्रसव्यस्तुप्रतिकूलानुकूलयोः॥४३॥प्रतीक्ष्याप्रतिपाल्येस्या

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228