Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचंद्रनानार्थ१३० गर्दभोरासभेगंधेगर्दभीजनरुभिदोः॥गर्भसितकमरेदुर्लभःक च्छप्रिये॥४५५॥९प्रापे पिदंदुभिस्तुभेोदितिसतेविशाअर्द्धवि दुवकहदैनिकुम्भ कुम्भकणे ॥४५६॥दल्यांचवल्लभोऽध्यसेकु लीनाश्वेप्रिये पिञ्चावर्षाभू पुनर्नवायास्याड्डूपदभैकयोः॥४५७ विष्कभोविस्तीयोगविशेषप्रतिबंधयोः॥योगिनाचबंधभेदेरूप कावयवेऽपिच॥४५॥विस्भ केलिकलहेविश्वासप्रणयेथ वृषभ-स्गादादिजिनेरपुंगवयोरपि॥४५॥सनाभिजातिसहशे सुरभिहैम्निचपक जातीफलेमातभेदरम्येचैत्ररसंतयो॥६॥ सुगन्धोगविशल्लूपाविस्वरभानामधमान्यूनगर्हगो ॥आगर मस्वागतौशास्षेप्याश्रमोबतिनामठे ॥४६॥ब्रह्मचर्यादिचतुष्क पत्तमा दग्धिकोषधी उत्तमंतुधानेस्यात्फलम-शालिचौरयोः ॥४६॥ कसुमलीरजोनेत्ररोगयो फलपुष्पगो कृविमलवणभे देकृत्रिम तमिल्योः ॥४६३॥गोधूमोभेषजेनागरंगबीहिप्रभे दयो। गोलोमीवरयोषापोषग्रंथासितदूर्वयोः॥४६॥ गौतमोग ण देशाक्यसिंहर्षिभेट्यो।गौतम्युमायाराजन्यातलिमंतल्प खड्याः॥४६॥वितानेकुहिमेचापिदाडिम करकेलयोः॥नित्र मो निगमेबुद्धिसंपत्तौदु-कलापिच॥४६॥नियमःस्यात्प्रतिज्ञायांनि श्वयेयंत्रणेवतेनिगमाःपूर्वणिग्वेदनिश्चयाध्ववणिक्पया:४६ नैगमोनयपोरोपनिषतिषुवाणिजेप्रथम स्यालधानाद्यो प्रकार मोनसरेगमे॥४६॥पंचमोरुचिरेदक्षेपंचानामपिपूरणेगरागों देपंचमीतुद्रौपद्यांपरमःपरे॥४६॥अग्नेसरप्रथमयोरकारेपरमं पुनः स्यादव्ययमनुतायांमध्यमामध्यनेस्वरे॥१७॥देहमध्ये मध्यदेशेमध्यमाकर्णिकांगलिगकन्यारजस्वलाचापिव्यायामः पौरुषप्रमे॥४७॥वियामेदुर्गसंचारेविलोममरघट्टकेविलोमोब रुणेसपेप्रतीपेकुक्करे।पिच॥४२॥विलोमीस्पादामलक्यांविक्रमः शक्तिसंपदिाकीताचविटु मोरक्षेपबालेप्पथविभ्रमः॥४७३॥शो भायांसंशयेहावेसत्तमःश्रेष्ठपूज्ययोः साधिष्ठसंभ्रमोभीतीसवेर

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228