Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
mms
हेमचंद्रनानाथ१३५ जीर्णशीर्णाविलीनौलीनविद्रुतौ॥४१५॥विषघ्न शिरीषतरौदि षघ्नानिस्तामृता।विच्छिन्नंकुटिलेस्यात्समालब्यविभक्तपः। ४१६॥विमानदेवतागानेसार्वभौमगृहेपिचादिधान निकालेरणे भ्यर्सनेधने॥४१॥चेतनोपायविधिषप्रकारेवैरक तिमविपन्नोभु जगेनोविश्वशावन्हिचन्द्रयोः॥४ासमीरणेतीले दिलासा भोगिसर्पयोःविषयीविषयासक्ते वैषयिकजनेनु ॥४१९॥कामे विषयिहषीकेव्युत्स्थानप्रतिरोधनेविरोधाचरणेस्ररत्तोसमार धिपारणे॥४२॥ रजिन के शेजिनंभुग्न धेरक्तवर्मणिवेष्टनेस कुटेकर्णशष्कल्युष्णीषयोती।४२१॥ वेदना ज्ञाने पीडायोशयन स्वापशय्ययोःरतशमनस्तुयमेशमनंशीतहिंस:४४२२॥ असनं श्वासेश्वसन पवनेमदनम।।शकस्पा वॉशिनिमित्तशकुन रख ग॥४३॥शकुनिःरतगेकरणभेदेकौरखमातुल शतप्रीतुश्विभर ल्यांशस्त्रभेदकरजयोः॥४२४॥शासनंन्पदतोयाशास्त्रानालेख शास्तिषु।शिवरीकोडकोयट्यो मेऽपामार्गशैलयोः॥४३५॥रिद डीकुक्कुटेचित्रामलेरैवर्षिवहयोभीपारीचाणगशिसएक मुकेरिपे॥४२६॥श्लेभाधास्यान्मल्लिकायोकपिल कफाणिजयोः ।। शोचन संट्रेयोगेसवनस्नानयागयौः॥४२७ । सामनिर्दलने चापिर सद जनसानोः॥स्तन कंथनेमेघगर्जितेध्वनिमात्रयोः।।४२८॥ स्पर्शनहषीकेदाने स्पर्शचस्पर्शनोनिले।स्पेदनं श्रवणेतोयेस्यन्द्र नस्तिनिशेरथे।।४२९॥सेव्यानंछादनेवस्त्रेसमांनोदेहमारुते॥वणे भित्सत्समैकेषुसंतानोऽपत्यगोत्रयोः॥४३॥ संत तौदेवरक्षेषसंस्था नंत्वाकृतौमृतीचितुःपथेसनिवेशेसज्जन घदगुल्म॥४३१॥स ज्जनस्तकुलीनेस्यात्मन्ननापिचकल्पना से मजनु संघट्टिते. भिषवेसधिनीतगोः॥३२॥षाक्रांताकालदुग्धास्थापनतुनिवेश नपुंसवनेसमाधीचसाधनंसिद्धिसैन्ययोः।।४३३॥उपाये नगमे मेटेनिकलौकारकेवधादापनेमृतसंस्कारेप्रमाणेगमनेधने॥४३४॥ सकर्मापोगभेदेस्यात्सक्रियदेव शिल्पिनि।सुदामापर्वतेमेधेसुध

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228