Book Title: Hemchandra Kosh
Author(s): Hemchandracharya, 
Publisher: Jaina Publishing Company

View full book text
Previous | Next

Page 185
________________ हेमचंद्र नानार्थ १३३ कांद्र जयनं विजये या दिसल्या हेजघनं कटौ॥ स्त्रियःप्रेणिपुरोभागेजव नोवेगवेगयोः॥ ३७६ ॥ वेग्यश्वेनी वृत्तिजवन्यपट्या मौषधीभिदि जीवन रक्त भवेत्पुत्रे जीवनं वृत्तिवारणाः ॥ ३७७ ॥ स्याज्जीवनातुभेदा यांजी वनीतुमधुन वागत लिनं विरले स्वच्छे स्तो के थतपनोरवे ॥ ॥ ३७८ ॥ भल्लाते नर के ग्रीभेत लुनो यूनि मारुते ॥ तमोघ्नावन्हि सूर्ये दुबुद्ध केशवशंभुषु ॥ ३७९॥ तपस्वी ताप से दीने तर स्वीवेगि ॥ तेन व्यंजने कुदे तेमनी चुल्लिभिद्यपि॥ ३८ ॥ तोट्नं व्यथने तोत्रे दहने दुष्टचेत ॥ भल्ला ते चित्र के च मनोवीरपुष्ययोः ॥ ३८१॥ दर्शनं दर्पणे धर्मोपलब्ध्यो बुद्धिशास्त्रयोः॥ स्वप्न लोचन यो श्रदापिदेशन वर्मदेशयोः ॥३८॥ द्विजन्मा नौरद विप्रौदर्यामपुनरर्श सि॥ दुनीमा दीर्घको शी स्याद्देव नोऽथ देवनं ॥ ३८३॥ व्यवहारे! जिगीषायां क्रीडायां धमनोऽनले ॥ क्रूरे भस्त्राध्यापकेचधमनी कं धरा शिरा ॥ ३८४॥ हरिद्राच धावनंतुंगतौ। चथनंदनं इन्दोर द्यानेनन्दनस्तु तनये हर्ष कारिणि ॥ ३८५ नलिनंनीलिकातो यां बुजेषुन लिनीपुनः ॥ पद्माकरे गंगा ब्जिन्योर्निधनं कुल नाशयोः ॥ ॥१८६॥ निदानं कारणे दौतपसः फल सराव नेचप्रधानं युधिदारणे ॥३॥प्रधानंप्रकृतौ डावुत्तमे परमा त्मनि॥ महामात्रे प्रसूनं तु प्रसूते फलपुष्ययोः ॥ ३८८ ॥प्रज्ञानं जौ चिन्हेचं स्यात्प्रसन्नप्रसादयत् ॥ प्रसन्ना तुम दिया पवन युवल्लयौ ॥३८॥ वनं पुनरापा के पद्मिनी योषिदन्तरे॥अ ब्जिन्यां सरस्याच पावनजलकृच्छ्रयोः॥३९थापावकः जे या पावति॥ पावनी तु हरीतक्या पाठी नो गुग्गुल दुमे ॥ ३९१ ॥ पाठ के मीनभेदे च पिशुनः सूच के खले ॥ कार्पासपोर काम्या स्पिनं तु कुंकुम ।। ३९२ ॥ पीतनं हरिता लेस्यात्पीत दारुणि कुकमे ॥ पीतनः पुनरात्रापूतनातु हरीतकी ॥ ३९३॥ दुग्धदा वासुदे वस्य पृतनानी किनीचमूः ॥ सेना सैन्य विशेष श्वफालानो मासपाय येः ॥ ३९४॥ नदीजेऽर्जुन वृक्षेच फाल्गुनी पूर्णिमाभिदि॥भवनंसद् पावकेसि

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228