Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचंद्रनानार्थ ११ देवतायतनेचापिमर्यादास्थितिसीमयो:॥मारूद सहकारस्थान न्याकंद्यामलकीफले॥३३७॥मुकुंदपारदरत्नविशेषगरुडध्वजे। मेनार केकिनिच्छागेमाजरिवरदःपुनः॥३३॥प्रसन्नेशांतचित्ते चवरदातुकुमारिकाविशद पाडव्यक्तेशारदोवत्सरेनवे॥३३९ शरनवेपीतमु शालीनेप्याथशारदी सप्तपण्यम्बपिप्पल्योःस नंदारोचनांगना॥३४॥जननीबाहबलिनोत्रिस्वरदान्ताःमरगा पोस्ताघरंध्रयो अवधिः स्यादवधानेकालसीमबिलेष्वपि॥३४१ आनईबरमरजाद्याविद्धःक्षिप्तवक्रयोः।।आबंधोभूषणेप्रमियर बंधे थोत्सेपउच्छये ।।३४२॥ संहननेऽप्युपाधिस्तधर्मध्यानेवि शोषण कुटुंबन्यायतेलान्युपधियाजचकयोः ३४३॥कबर धमुदकेरुडकबंधोराहरक्षसौगदुर्विधीदुर्जनेनिःस्वेन्यग्रोधाच स्पादयो।३४४॥शम्पान्या मेन्यग्रोधीतुसोहनारन्यौषधीभिदि।। वृषपर्णानिषधस्तपर्वतेकठिनेस्वरे॥३४५॥देशतद्राजयोवापि निरोधोनाशरोधयोः॥प्रसिद्धोभूषितेरव्यातेप्रणिधिर्यापनेचरे३४ई परिधिर्यज्ञियतरोःशारवायामुपसूर्यके।मागधोमगधोद्भुतेशुक्ल जीरकदिनोः॥३४॥वैश्यतःक्षत्रियापुत्रमागधीरयात्तपिप्पर ली।यूथीभाषाविशेषश्वविबुधपडितेसुरे॥३४॥विश्रब्यो नुर टेशातेविश्वस्तात्पर्थयोरपिा विवयोवीवोभारेपर्याहाराव नारपि॥३४॥संबाध संकटेयोनौसरोध क्षेपरोधयो:।सन्नदोष मितेव्यूढेसमाधिःस्यात्समर्थने॥३५॥चिकाग्र्यनियमयोर्मोने सन्निधिरतिके प्रत्यक्षेचाथसंसिद्धिःसम्पत्सिद्विस्वभावयोः३५१ त्रिस्वरधान्ताः॥अयनपथिगेहेर्किस्योदग्दक्षिणतोगतो अम्मान स्त्वमलेमिण्टीभेदेऽर्जुनतृणेसिते॥३५२॥ नेत्ररोगेऽर्जुनःपार्थ हैहयेककुभद्रुमे।।मातुरेकसुतेचा न्युषागौःकुट्टनीसरित३५३ अंगनंत्रीगणेयानेऽप्यनंगातुनितविनी॥स्यादपानगुदे पानस्त दायावंजनंमसौ॥३५४ारसजिने तीसौवीरेथोजनोडिनतंगजे ॥अंजनाहनुमन्मातर्यजनीलेप्ययोषिति॥३५५॥अवनरक्षणमी

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228