Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
का-३
हेमचंद्रनानार्थ१२० क्षवयुःकासेछिक्कायोकायस्थोऽक्षरजीवकः॥परमात्माचकाय स्थाहरीतक्यामलक्यपि॥३१॥रमथोत्मकेनिथोनिःस्व मूर्ययोः।रुदय कुक्कुर नोर्वरूथ पिककालयोः॥३१९॥वरू' थस्यात्तनुबाणेरथगौपनवेश्मणोः।वास्थोमध्यमवयावयः स्थाशाल्मलीइमे।।३२०॥ब्राह्मीगड चीकाकोलीसूक्ष्मैलामलकी
चावमथुर्वमनेकाशेगजस्यंकरशीकरे॥३२१॥विदथोयोगिनि प्राजेशमथ सचिवेशमे॥शपथःकारआकोशेशपनेचसुतादि भिः॥३२॥शपथ स्यादनगरेनिद्रादौमरणे पिचारवड्यथः करजभेदेषड्यंथातुवचाशनी।३२३॥समर्थःशक्तिसंपन्नेसंबर हार्थेहितेऽपिचासिद्धार्थ सर्पपशाक्यसिंहेपिजिननप्तरि॥३२४ ॥विस्वरथान्ताः॥ अर्बुदपर्वतमासकीलकेशकोटिषाअर्दै दुः: स्यादतिप्रौढस्त्रीयद्योगलियोजने॥३२५॥गलहस्तेनरवाई चंद्र दस्तुवालिजे॥अंगदंतुके यस्यागजायाम्यदिग्गजी३२६ आस्पदैत्यपट्योरामोदोगेधहर्षयोः॥आक्रन्दोदारुणरसेसा रावरुदितेनृपे॥३२॥क्षणदतोयेक्षणदोगणकेक्षणदानिशिप कपर्द-पार्वतीभर्तुर्नताजूदेवराट के३२कर्णादुःस्यात्वर्णपाल्यु क्षिप्तिकाकमुदःकपीदिग्नागनागयोदैत्यविशेषेचसितोत्पले॥ ३२९॥कुमुदाकुंभीगंभार्योःकुसीदद्धिजीवनेश्रध्ध्यानीवेकौमुद स्तुकार्तिकेकौमुदीन्दुभा॥३३०॥ गोविन्दस्त गवाध्यक्षेवासुदेव रहस्पती॥गोष्यदंगौरबुरश्वगर्वाचगतिगोचरे।३३१॥जलदो मुस्तकेमेघेजीवदोरिपुवैद्ययोः॥ग्रंथिपर्णेतमोनुत्तशशिमार्तड वन्हिषु॥३३२॥दारोनिषभेट्रेस्यात्पारदेहिंगलेऽपिचदा यादी सुतसपिंडीपनदीदारगुहा कोण३३३॥नलदामास्यानलदमुशी रमकरन्दयोः॥नर्मदारेवानिर्माल्योर्निषादःश्वपचेस्तरे॥३३४॥नि बंदिस्तलोकवादेऽपवादेत्रमदोमुदिाप्रमदास्त्रीप्रसादोनुन हस्वास्थ्यप्रसक्तिषु॥३३५॥ काव्यराणेप्रल्हादस्तनिनदे रोनवांतरे॥प्रतिपत्सविदितिथौषामादोराजमंदिरे॥३३६॥ "

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228