Book Title: Hemchandra Kosh
Author(s): Hemchandracharya,
Publisher: Jaina Publishing Company
View full book text
________________
हेमचंद्रनानार्थ१२९ को३ बीभत्मश्चविनीतस्तुनिभृतेनिर्जितेन्द्रियावाणिजे साधुवाह्यम्पेवि नयग्राहितहते॥२९॥विनतःप्रणतेमुग्नेविनतापिटकाभिदिक पर्णा याविहस्तस्तुविव्हलेपण्डितपिच॥३०॥विश्वस्त मनविश्वा सेविश्वस्ताविधवास्त्रियोगविजातोविकृतेजातेविजातातुप्रसूतिर का॥३१॥विवर्मोनर्तनसंघे पाहतौविकृतीसजिमडिबेविकारम घादौविपत्तिर्यातनापदौ ।।३०२॥ विकिति स्याटंगहारेगेहावधि
लेट्योरपिाविधाताहिणेकामेविनेतादेशिकनपे॥३०॥वृत्तां तस्तुप्रकरणेकातवा प्रकाशयो:। वृहतीक्षवार्ताक्याले दोवसनभेदयोः ।।३०४॥महत्यावाचिवाधान्यावल्लितंकुटिलेधुते
तेवेष्टितंलामकेरुडेस्त्रीकरणांतरे॥३५॥ शकुन्तीविहगेमा से श्रीपतिर्विष्णुभूपयो:। शुद्धातस्याद्रह कक्षातरेराज्ञोऽवरोधने ॥३०६॥संख्यावान्भितमुधियो-सरस्वानुदधौनदेसवतःचल योसट्री सेहतमिलिते॥३२७॥सवलितकलितेश्रेषेसंस्कृत लक्षणान्विते।भूषितेकाविमेशस्तेसंघातोपानसंघयो।।३०८ महितावर्णसं योगेशास्त्रवेदैकदेशयोः।स्थपति सौविदेधीशेबह स्पतिष्टियज्वनोः॥३०॥कारुकेपसंततिस्तुतनये दुहितविपर पराभवेपंक्तीगोत्रविस्तारयोरपि।।३१०॥सननिःषणतिध्वन्योः सगतिज्ञानसंगयो। समतिौलानमत्यो समितिर्यधिसंगमेशा ॥साम्यसभायांसनित्तिःप्रतिपस्यववादयोः स्थापितनिश्चितेन्य तेस्तिमितौकिन्ननिश्चलो।।३१२॥सिकताः स्यु लुकायासिक ताकितेजिासुरुततुशुभेपुण्येसुविधाने यसवता॥३१३॥ सुखदोहासौरभेय्यांसुबतो हतिसद्रतासुनीनियमानास्या
मन यो प्यथसूलत॥३१४॥ मंगलेप्रियसत्यातोहसतीशाकिनीर भिदि मल्लिकागारवान्योश्वहारीतोविहगांतरे॥३१॥मुनो अन्यव्य॥विस्वरतान्ताः॥श्वत्थापिपलेगर्दभास्केअश्वत्ये पौर्णमास्यामतिथि कशनंटने॥३॥६॥गृहागतावथोपस्थः पा सुमेदांकयोनिषा उन्मायोमारणेकूटयंत्रघातकयोरपि॥३१७॥

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228